Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
हाकट्ठ 1
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५
[ हालाहल
हाकट्ट-विलापम् । नि.चू०प्र० १५५ आ। | हारमहावर-हारे समुद्रेपरार्वाधिपतिर्देवः । जीवा० हाडहड-नक्कालं । नि० चू• तृ) ६५ आ । देशीपद ३६८ । तत्कालम् । व्य० प्र० ५६ अ ।
हारवर-हारवर:-द्वीपविशेषः समुद्रविशेषश्च । जीवा. हाडहडा यत् लघुगुरुमासादिकमापनस्तत् सद्य एव यस्या ३६८ । हारवर:-हारवरे समुद्रे पूर्वार्धाधिपतिर्देवः । दीयते सा हाडहडा । ठाणा० ३२६ । नि० चू० तृक जीवा० ३६८ । हारसमुद्रे-पूर्वार्धाधिपतिर्देवः । जीवा. १३६ आ ।
३६८ । हाणि-घ्राणं-पोथ: । जं० प्र० २३७ ।
हारवरभद्द-हारवरद्वीपे पूर्वार्धाधिपतिर्देवः । जीवा. हाणी-होनि:-क्षुधा बाधनम् । ओष. १२७ । हानि- ३६८ । हिलना । ओघ० १६२ ।
| हारवरमहाभद्द-हारवरे दीपेऽपरार्धापतिर्देवः । जीवा० हादेव-मारेन्ज । नि० चू० प्र० २८० अ ।
३६८। हायंतो
। ज्ञाता. १७१ । हारवर महावर-हारवरे समुद्रे ऽपरा॰पतिर्देवः । जीवा. हायणि-हायनी-जन्तोः षष्ठी दशा । दश० ८ । हायणो-हापयति पुरुषमिन्द्रियेष्विति-इंद्रियाणि मनाक स्वा. | हारवरावभास-हावरावभासः-द्वोपविशेषः समुद्रविशे. र्थग्रहणापटूनि करोति हापयति हाणि । ठाणा० ५१९।। षश्च । जीवा० ३६८ । दशद सायां षष्ठी । नि० चू० दि० २८ आ। हारवरावभासभद्द-हारवरावभासे द्वीपे पूर्वार्दाधिपतिहार-भागः । भग. ५३५ । हार:-अष्टादशसरिकः ।। | वः । जीवा० ३६८ । ज्ञाता १६ हारः । आव० १२४ । हार:-अष्टादश- हारवरावभासमहाभ-हारवरावभासे द्वीपेपराषिसरिकः । जीवा० १८१ । हार:-अष्टादशसरिकः । | पतिर्देवः । जीवा० ३६८ । औप० ५५ । द्वीपविशेषः । जीवा० ३६८ । हाय:- | हारवरावभासमहावर-हारवरावभ
उपराषि . भषणविधिविशेषः । जीवा० २६८ । हार:-मुक्ताकलापः । | पतिर्देवः । जीवा० ३६८ । उत्त० ६५३ । तन्नमाद्वीपः समुद्रोऽपि च । प्रज्ञा० ३०७ । हारवरावभासवर-हारवरावभासे समुद्रे पूर्वार्धाधिपतिअष्टादशसरिकः । भग० ४७७ । हार:-अष्टादशसरिकः। देवः । जीवा० ३६८ । जं० प्र० १०५ ।
हारवा-म्लेच्छविशेषः । प्रज्ञा० ५५ । हार-धारणं-अङ्गीकरणम् । आचा० ५९ । हारवित-आहारितम् । आव० १०३ । हारद्धहार-हाराहारः । आव० १२४ ।
हारा-मृतवाहका: । व्य० दि० २६७ अ । हारद्धहारभूषण समोणयं- । आचा० ४२३ । । हरवलिः
। जीवा. १९१ । हारपुड.
। नि० चू० द्वि० १ आ । हारित-जिव्हेन्द्रियप्रीतिकारकमित्यर्षः । नि० चु० कि. हारपुडपाय-लोहपात्रम् । आचा० ४०० ।
१२४ आ । पराजितः । भग० ३१७ । . हारपुडय-हारपुटकं - मुकाशुक्तिपुटम् । ओप० ९३ । हारिता-कोच्छगोत्रे भेदः । ठाणा० ३६० । हारप्पभा-हारप्रभा-अपरिणीता दुहिता, चक्षुरिन्द्रयान्त· | हारित्ता-हारयित्त्वा-नाशयित्वा । उत्त० २७८ । दृष्टान्ते धनसार्थवाहपुत्री । आव० ३६६ ।
हारी-मनआल्हादकारी । आचा० २४२ । हारभद्द-हारभद्रः हारद्वीपे पूर्वार्दाधिपतिर्देवः। जीवा० । हारोद-हारोदः समुद्रविशेषः । जीवा० ३६८ । १६८ ।
हारोस-म्लेच्छविशेषः । प्रज्ञा० ५५ । हारमहाभ-हारमहाभद्रः-हारे दीपेऽपरार्द्धाधिपतिर्देवः । हालहला-त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । जीवा. ३६० ।
हालाहल-विस जातिभेओ । दश० चू. १३२ । त्रीम्ब्रियन ( १२०५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316