________________
हाकट्ठ 1
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५
[ हालाहल
हाकट्ट-विलापम् । नि.चू०प्र० १५५ आ। | हारमहावर-हारे समुद्रेपरार्वाधिपतिर्देवः । जीवा० हाडहड-नक्कालं । नि० चू• तृ) ६५ आ । देशीपद ३६८ । तत्कालम् । व्य० प्र० ५६ अ ।
हारवर-हारवर:-द्वीपविशेषः समुद्रविशेषश्च । जीवा. हाडहडा यत् लघुगुरुमासादिकमापनस्तत् सद्य एव यस्या ३६८ । हारवर:-हारवरे समुद्रे पूर्वार्धाधिपतिर्देवः । दीयते सा हाडहडा । ठाणा० ३२६ । नि० चू० तृक जीवा० ३६८ । हारसमुद्रे-पूर्वार्धाधिपतिर्देवः । जीवा. १३६ आ ।
३६८ । हाणि-घ्राणं-पोथ: । जं० प्र० २३७ ।
हारवरभद्द-हारवरद्वीपे पूर्वार्धाधिपतिर्देवः । जीवा. हाणी-होनि:-क्षुधा बाधनम् । ओष. १२७ । हानि- ३६८ । हिलना । ओघ० १६२ ।
| हारवरमहाभद्द-हारवरे दीपेऽपरार्धापतिर्देवः । जीवा० हादेव-मारेन्ज । नि० चू० प्र० २८० अ ।
३६८। हायंतो
। ज्ञाता. १७१ । हारवर महावर-हारवरे समुद्रे ऽपरा॰पतिर्देवः । जीवा. हायणि-हायनी-जन्तोः षष्ठी दशा । दश० ८ । हायणो-हापयति पुरुषमिन्द्रियेष्विति-इंद्रियाणि मनाक स्वा. | हारवरावभास-हावरावभासः-द्वोपविशेषः समुद्रविशे. र्थग्रहणापटूनि करोति हापयति हाणि । ठाणा० ५१९।। षश्च । जीवा० ३६८ । दशद सायां षष्ठी । नि० चू० दि० २८ आ। हारवरावभासभद्द-हारवरावभासे द्वीपे पूर्वार्दाधिपतिहार-भागः । भग. ५३५ । हार:-अष्टादशसरिकः ।। | वः । जीवा० ३६८ । ज्ञाता १६ हारः । आव० १२४ । हार:-अष्टादश- हारवरावभासमहाभ-हारवरावभासे द्वीपेपराषिसरिकः । जीवा० १८१ । हार:-अष्टादशसरिकः । | पतिर्देवः । जीवा० ३६८ । औप० ५५ । द्वीपविशेषः । जीवा० ३६८ । हाय:- | हारवरावभासमहावर-हारवरावभ
उपराषि . भषणविधिविशेषः । जीवा० २६८ । हार:-मुक्ताकलापः । | पतिर्देवः । जीवा० ३६८ । उत्त० ६५३ । तन्नमाद्वीपः समुद्रोऽपि च । प्रज्ञा० ३०७ । हारवरावभासवर-हारवरावभासे समुद्रे पूर्वार्धाधिपतिअष्टादशसरिकः । भग० ४७७ । हार:-अष्टादशसरिकः। देवः । जीवा० ३६८ । जं० प्र० १०५ ।
हारवा-म्लेच्छविशेषः । प्रज्ञा० ५५ । हार-धारणं-अङ्गीकरणम् । आचा० ५९ । हारवित-आहारितम् । आव० १०३ । हारद्धहार-हाराहारः । आव० १२४ ।
हारा-मृतवाहका: । व्य० दि० २६७ अ । हारद्धहारभूषण समोणयं- । आचा० ४२३ । । हरवलिः
। जीवा. १९१ । हारपुड.
। नि० चू० द्वि० १ आ । हारित-जिव्हेन्द्रियप्रीतिकारकमित्यर्षः । नि० चु० कि. हारपुडपाय-लोहपात्रम् । आचा० ४०० ।
१२४ आ । पराजितः । भग० ३१७ । . हारपुडय-हारपुटकं - मुकाशुक्तिपुटम् । ओप० ९३ । हारिता-कोच्छगोत्रे भेदः । ठाणा० ३६० । हारप्पभा-हारप्रभा-अपरिणीता दुहिता, चक्षुरिन्द्रयान्त· | हारित्ता-हारयित्त्वा-नाशयित्वा । उत्त० २७८ । दृष्टान्ते धनसार्थवाहपुत्री । आव० ३६६ ।
हारी-मनआल्हादकारी । आचा० २४२ । हारभद्द-हारभद्रः हारद्वीपे पूर्वार्दाधिपतिर्देवः। जीवा० । हारोद-हारोदः समुद्रविशेषः । जीवा० ३६८ । १६८ ।
हारोस-म्लेच्छविशेषः । प्रज्ञा० ५५ । हारमहाभ-हारमहाभद्रः-हारे दीपेऽपरार्द्धाधिपतिर्देवः । हालहला-त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । जीवा. ३६० ।
हालाहल-विस जातिभेओ । दश० चू. १३२ । त्रीम्ब्रियन ( १२०५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org