________________
प्राचार्यधीमानन्दसागरसूरिसङ्कलितः
[ हाउं
हल-हल:-भूमिकर्षकशस्त्रविशेषः । आव० ८२६ । भग० हव्ववाह-हुतभुक् । आचा० १९७ । १८२ । लाङ्गलम् । प्रश्न० २१ । हलम् । जीवा हवाए-आरात तीराय । आचा० ११३ । एहिकसुख. ११७ । हन:-प्रतीतम्, अधोनिबद्धतिर्यक्तीक्ष्णलोहपट्टि भाजः । सूत्र० २६० । अक्तिटवर्ती । सूत्र. २७३ । कम् । अनु. ४८ । हले-नानादेशापक्षया गौरवकुत्सा- हसण-हसनं-स्वाभाविकहास्यम् । आव• ६३४ । मुहं दिगर्भशमन्त्रणवचनम् । दश० २१६ ।
विष्फालिय सविकारकहक्कहं हसणं । नि० चू० तृ० ६१ हलउलेमाणी
। निरय०३२ ।। आ । हलबंभ-हलकर्षः । उत्त० ११६ ।
| हसन-अट्टहसादि । उत्त० ७१० । हलबोलं.
। आचा० ३०२ । हसहसायइ-भृशं दीप्यते । बृ• • २०१ अ । हलहर कोसेज-हलधरकोशेयं-बलदेववस्त्रम् । ज्ञाता० ६ । हसहसेइ-देदीप्यते । बृ. प्र० ३१५ अ । हलहरबसण-हलघरवसनं-बलदेववस्त्रम् नीलत्वात् । | हसहसेऊण-जाज्वलित्वा । बृ० दि० २५९ । प्रज्ञा० ३६० ।
| डसहसेति-प्रज्वलति । वृ० तृ. २७ ऑ। हला-हले । आव० ९३ ।
| हसिय-हसितं-सप्रमोदं कपोलसूचितं हसनम् । सूर्य ख-वनस्पतिकायविशेषः । भग. ८०४ ।। २६४ । हसितं-हासः । प्रभ० १३७ । हसितं-हसनं हलिहा-हरिद्रा-इह पिण्डहरिद्रा । प्रज्ञा० ३६१ । हरिद्रा- कपोलविकासि प्रेमसन्दर्शी च जं.प्र. ११६ हसितं हसनकन्दविशेषः । उत्त०६९१। हरिद्रा-हारिद्रवर्णपरिणता ।। कपोलविकासि प्रेमसंर्दाश च । जीवा. २७६ । प्रज्ञा० १० । हरिद्रा-पिण्डहरिद्रा । उत्त० ६५३ । हसियसद्द-हसितशब्द:-कलहादिकम् । उत्त० ४२५ । हरिद्राक:-ग्रामविशेषः । आव २०५ ।
हस्त-शरीरावयवः । आचा..। छा-मत्स्यविशेषः । प्रज्ञा० ४४ ।
हस्तकर्म-प्रथमशबलः । प्रभ० १४४ । हलियंड-बंभणिया अंडयं । दश• चू० १२।। हस्ततालं
। आव० ७६४ । हलीमुह-हलीमुखम् । जं० प्र० २१२ ।
हस्तनिक्षेपः
। (?) १-१-४८९ । हलोसागत-मत्स्यविशेषः । प्रज्ञा० ४४ ।
हस्तितापस हस्तिनं व्यापाद्यात्मनो वृत्ति कल्पयन्तीति हलोसागर-मत्स्यविशेषः । जीवा० ३६ ।
हस्तितापसः । सूत्र० ४०४ । हलोहलिअंडं-सरडीअंडगं । दश. चू. १२१ । हस्तिदन्तक-मूलकम् । जं० प्र० २४४ । हल्ल-हल:-चम्पायां कूणिकराज्ञो अनुजः । भग० ३१६। हस्तिनागपुर-कुरुजनपदे नगरम् । ज्ञाता० १२५ । पाण्डुगोवालिकातृणसमानाकार: कीटकः । भग. ६८४ । राजधानी । प्रभ० ८७ । हल्ल:-अनुतरोपपातिकदशानां द्वितीयवर्गस्य षष्ठमध्ययं- हस्तिमित्र-धनशर्मपिता । मर० । नम् । अनुत० २। हल्ल:-शिक्षायोगहष्टान्ते श्रेणिक- हस्तिशिक्षा-लोकिकगुणचरणे उदाहरणम् । आचा०९। चेल्लणासुतः । आक० ६७९ ।
हस्तिसुण्डिका-यत्र तु पुताम्यामुपविष्टः सन् एकं पादहविपिंड-धृतपिण्डः । मर० ।
मुत्पाट्यास्ते सा हस्तिसुण्डिका । ठाणा० २९९ । हविप्रचुर-प्रतिस्निग्धः । आव० ५६८ ।
हस्स-महाकायेन्द्रः । ठाणा० ८५ । हव्व-शीघ्रम् । ज्ञाता०२२१ । शीघ्रम् । जीवा० २८२।।
हस्तगइपरिणाम-हस्वगतिपरिणामः-दीघंगतिपरिणामास शीघ्रम् । उत्त० ५७७ । कदाचित् । जं० प्र०१२२।। द्विपरीतः । प्रज्ञा० २८६ । शीघ्रम् । जीवा० ३९६ । शीघ्रम् । भग० ७८ । हस्तट्टिय-हासाथिकः हासार्थी । प्रभ० ३० । शीघ्रम् । ठाणा० ११७ । शीघ्रम्। बु. तु. ३५ आ। हस्तरती-महाकायेन्द्रः । ठाणा० ५५ । हव्यं-शीघ्रम् । अनु० १६२ ।
हा-हापयित्वा-वयित्वा । बृ, तृ० १२ आ । ( १२०४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org