________________
हरियगरेरिजमारणे ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ हर्षपुरीय
था।
हरियगरेरिजमाणे-हरितक इतिकृत्त्वा 'रेरिज्जमाणे त्ति' हरिवासकूड-हरिवर्षकूटं निषधे कूटम् । ज० प्र० ३०८ । आतिसयेन राजमानः । भग० ६६४ ।
हरिवाहण-हरिवाहन:-नन्दीश्वरे द्वीपेऽपरार्धाधिपतिर्देवः । हरियपण्णी-हरितपत्री-शाकादिहरितबाहुल्येन भक्ष्यते । जीवा० ३६५ । व्य. द्वि०७३ ।
हरिस-रूढिगम्यम् । औप० ५५ । वदनविकाशरोमाञ्चो. हरियपत्तीए-बाहुल्येन हरितपत्रशाकम् । बृ० प्र० २३१ दुगमादिचिह्नगम्यो मानसः प्रीतिविशेषो हर्षः । विशे०
१३१ । रोगविशेषः । भग० १६७ । हरियभोयण-प्रतिषेधभोजनम् । ठाणा० ४६० । भग० हरिपय-हर्षकं -भूषणविधिविशेषः । जीवा० २६६ ।
हर्षकम् । जं० प्र० १०६ । हरियभोयणा-हरितभोजना-हरितानि भोजने यस्यां सा। हरिसवसविसप्पमाणहियए-हरिवविषर्षहृदयः-हर्षव. आव० ५७६ ।
शेन विसर्पद्-विस्तारं व्रजद् हृदयं यस्य स । भग. हरियाल-हरिताल:-पृथिवीभेदः । आचा० २६ । हरि- ११६ । ताल । प्रज्ञा० २७ । हरिताल: धातुविशेषः। प्रज्ञा• | हरि पह-हरिषहः-उत्तरनिकाये चतुर्थों इन्द्रः । भय ३६१ । हरिताल: धातुविशेषः । उत्त० ६५३ । हरितालः ।। १५७ । हरिस्सहः-प्रियपृच्छकः । भाव. २२१ । उत्त० ६८९ ।
हरिसागओ-सातहर्षः । आव २६९ । हरियालगुलिया-हरितालमयीगुटिका । प्रज्ञा० ३६१ । हरिसेण-दशमचक्रवर्ती । सम. १५२। हरिसेण:-दशम. हरियालभेय-हरितालभेदः-हरितालस्य द्वैधीभावः । प्रज्ञा । चक्रवर्ती । आव० १५९ ।
हरिस्सह-लोकपालविशेषः । ठाणा० २०५ । विद्युत्कुमाः हरियालया-हरितालिका-पृथिवीविकाररूपा । ज० प्र० रेन्द्रः । ठाणा ८४ । हरिस्सहः-विद्युत्कुमाराणामधि३४ ।
पतिः। प्रज्ञा० ९४। हरियालसमुग्गय-हरितालस मुद्कम् । जीवा० २३४ । हरिस्सहकुड-हरिसहकूट:-माल्यवद्वक्षस्कारे कुटः । सम. हरियालिया-हरितालिका दूर्वा । भग० ५४२ । हरिता. १०५ । उत्तरश्रेणिपतिविद्युत्कुमारेन्द्रस्य कूट हरिस्सहलिका-दूर्वा । अनु० २४ ।
कूटम् । जं० प्र० २३८ । हरिस्सहकूट-माल्यवन्ते हरियाहडि-पूर्व हुतं पश्चादाहृतं अनीतं वस्त्रं हताहृतम्, | कूटम् । ज० प्र० ३३९ ।। हृताहृता हरिताहृतिका हृत्वा हरितेषु प्रक्षिप्ता । बृ° | हरी-एकोनचत्वारिंशत्तममहाग्रहः । ठाणा० ७६ । भग० दि. ११७ अ।
७००। सद्यग्रामस्य मूच्र्छना । ठाणा० ३६३ । हरि:हरियाहडिया-स्तेनानीतप्रतीच्छा हताहतिका । व्य द्वि. हुरित्सलिलामहानदीः । जं० प्र० ३०५ । ३४५ आ।
हरीएसबलो-
। नि० चू०प्र० ३०४।। हरिरेणु-हरिद्रेणु-नीलवर्णपांसुः । ज्ञाता० १३० । हरीतकी-वनस्पतिविशेषः । विशे. ११६६ । हरिवंश -उच्चैर्गोत्रविशेषः । सूत्र. २३६ ।
हरीमण-होमना:-ह्री:-लज्जा-संयमो मूलोत्तरगुणभेदभिहरिवंस-हरिवंश-अरिष्ठनेमिवंशस्थानीयः । आचा० ३२० ।। नस्तत्र मनो यस्याऽसौ, ह्रीमनः योऽनाचारं कुर्वनाचार्याहरिवंशः-कुलविशेषः । आव० १७६ ।
दिभ्यो लज्जते स । सूत्र. २३४ । हरिवष-रुक्मिशिखरिणोरन्तराले क्षेत्रम् । ठाणा. ६८।। हरे-हहो । आव० ६२७ । निषधे कूटम् । ठाणा० ७२ ।
हरेणुअ-हरेणुक:-प्रियङ्गः । उत्त० १४२ । हरिवस्स-हरिवर्षः । जं० प्र० ३०२ ।
हर्षपुरीय-गच्छविशेषः । अनु० २७१ । पच्छविशेषः । हरिवास-हरिवर्ष:-अकर्मभूमिविशेषः । प्रज्ञा० ५० । । विशे० १३५८ ।
( १२०३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org