________________
हालाहला]
आचायश्रीआनन्दसागरसूरिसङ्कलित:
[हिंसा
जन्तुविशेषः । जीवा० ३२ ।
वस्तव्यादिक्कूमारी । आव. १२२। उत्तररुचकवास्तव्या हालाहला-सावस्त्यां कुम्मकारी । भग० ६५९ । गोशा पञ्चमा - दिक्कूमारी महत्तरिका । जं. प्र० ३९१ । लाकाधिकारे कुम्भकारी । भग० ६७५ ।।
हासात् क्रीडातः । व्य० द्वि० ३५७ आ । हालिद्दगुलिया-हरिदागुटिका-हरिद्रानिर्वत्तिता गुटिका। | हासुस्सलिओ-हसितमुखः-हासेन युक्तः । बृ० तृ. ८५ अ । प्रज्ञा० ३६१ ।
हाहा-गन्धर्व भेदविशेषः । प्रज्ञा ९० । हालिद्दपत्त-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । हाहाभूए-हाहाभूतः-हाहा इत्येतस्य शब्दस्य दुःखात लोकेन चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ ।
करणं हाहोच्यते, तद्भूतः प्राप्तो यः काल सहाहाभूतः। हालिद्दभेद-हरिद्राभेद:-हरिद्राया द्वैधीभावः । प्रज्ञा०.६१ ।
जं० प्र० १६७ । हाहा इत्येतस्य शब्दस्य दुःखार्तलोकेन हालिद्दा-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ ।
करणं हाहोच्यते, तद्भूतः प्राप्तो य: कालः स हाहा.
भूत: । भग० ३०५ । हाव हावः-मुखविकारः । ज्ञाता. १४४ । हावः-मुख
हाहिता
। बृ० द्वि. २५ विकारः । प्रज्ञा० १४० ।
नि. चू० प्र० २०० आ। हाविजामि-हापयामि । आव० ३५८ ।
-वलयविशेषः । प्रज्ञा० ३३ । हासंकुहए-हास्यकुहक:-हास्यकारिकुहकयुक्तः भिक्षुविशेषः। हिंगलए-दिगुलकः । प्रज्ञा० २७ । हिङगुलकः-पृथिवीदश० २६६ ।
भेदः । आचा० २६ । हिङ्गुलकः । उत्त० ६८६ । हास-विमुणमालीणो अगमहिषी । नि० चू०प्र० ३४५ | हिंगूलयसमुग्गय-हिङगुलस मुद्गकम् । जीवा० २३४ । अहासा-दक्षिणात्यमहाकन्दितव्यन्त राणामिन्द्रः । प्रज्ञा.
। नि. चू० द्वि० १११ । ९८ । हास:-कपोल विकासादिः । उत्त० ६२६ । हासो
हिंगुलुय-हिगुलकः । उत्त० ६५३ । विस्मयादिषु वक्रविकोशात्मकः । उत्त० २६१ । हासो
मालाकारकृतः । ठाणा. २५७ । मुख विकाशात्मकः । उत्त० ४६४ । हास:-प्रहसनिका• हिंगसिव-हिङगशिव:-वाणव्यंतरविशेषः । दक्ष. ४४ । मिथानो रसविशेषः । प्रश्न. १३९ । हास्यः-विकृता-हिंगोल-करुडागादियं । नि. चू०वि०२२ बा। मृतक. सम्बन्धपरवचनवेषालद्धारादिहास्याईपदार्थप्रभवो मन:- | भक्तं यक्षादियत्राभोजनं वा । आचा. ३३४ । प्रकर्षादिचेष्टात्मको रसः । अनु० १३५ । हर्ष:-प्रमोदः। | हिंडतो-हिण्डमानः । आव० ८५८ । माता० १०१ । हासः । आचा० १५६ । हास:-हास्यते हैस-हिंस्यत इनि हिंस्य:-जीवः, हिंसनशीलो हिंस्राहास्यम् । दश. ७८ । हास्यमिश्रितं मृषा । ठाणा० प्रमत्तः । प्रभ० ६ । हिनस्तीत्येवंशोलो हिंस्रः-स्वभावतः ४८९ ।
एव प्राणव्यपरोपणकृत । उक्त० २७४ । हासइत्ता-हासकाम् परिहासकारी। प्रभ० १२१ । । हिसइ-हिनस्ति-व्यापादयति । दश० १५६ । हासणकर-हासनकरो-वेषवचनादिना स्वपम्हासोत्पादकः । हिंसक-परपीडाकारि । दश. १८७-१९७ । ठाणा० २७५ ।
हिंसप्पयाण-हिंसाप्रदानं-आयुधादिप्रदानम् । आव० ८३०॥ हासमिस्सिया-हास्यनिसृता-यत्केविवशतोऽनुतभाषणम् । हिंसविहिसा-हिंस्याः-जीवास्तेषां विहिंसा-विधात: हिंस्य. प्रज्ञा० २५६ ।
विहिंसा, हिंसनशीलो हिंस्रः-प्रमत्तस्तस्कृता-विशेषवती हासनिस्सेया-हास्यनिसृतो-मृषाभाषाभेद। । दश० २०९ । हिंसा-हिंसाविहिंसा, प्राणवस्य तुरीयः पर्यायः । प्रभः ५। हासरई-हास्यरति:-औदिच्यमहाऋदितव्यन्तराणामिन्द्रः । | हिंसा-प्राणवधः । प्रभ० ४ । हिंसाय क्रिया, क्रियायाः प्रज्ञा १० ।
स्तृतीयो भेदः । आव०६४८ । प्रमत्तयोगात प्राणव्यप. हासा-पञ्चशैले देवी । नि.वि. ४२ मा । उत्तररुचक |
रोपणं हिंसा । दश० २४ । प्रमत्तयोगात प्राणव्यपरो( १२०६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org