Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
प्राचार्यधीमानन्दसागरसूरिसङ्कलितः
[ हाउं
हल-हल:-भूमिकर्षकशस्त्रविशेषः । आव० ८२६ । भग० हव्ववाह-हुतभुक् । आचा० १९७ । १८२ । लाङ्गलम् । प्रश्न० २१ । हलम् । जीवा हवाए-आरात तीराय । आचा० ११३ । एहिकसुख. ११७ । हन:-प्रतीतम्, अधोनिबद्धतिर्यक्तीक्ष्णलोहपट्टि भाजः । सूत्र० २६० । अक्तिटवर्ती । सूत्र. २७३ । कम् । अनु. ४८ । हले-नानादेशापक्षया गौरवकुत्सा- हसण-हसनं-स्वाभाविकहास्यम् । आव• ६३४ । मुहं दिगर्भशमन्त्रणवचनम् । दश० २१६ ।
विष्फालिय सविकारकहक्कहं हसणं । नि० चू० तृ० ६१ हलउलेमाणी
। निरय०३२ ।। आ । हलबंभ-हलकर्षः । उत्त० ११६ ।
| हसन-अट्टहसादि । उत्त० ७१० । हलबोलं.
। आचा० ३०२ । हसहसायइ-भृशं दीप्यते । बृ• • २०१ अ । हलहर कोसेज-हलधरकोशेयं-बलदेववस्त्रम् । ज्ञाता० ६ । हसहसेइ-देदीप्यते । बृ. प्र० ३१५ अ । हलहरबसण-हलघरवसनं-बलदेववस्त्रम् नीलत्वात् । | हसहसेऊण-जाज्वलित्वा । बृ० दि० २५९ । प्रज्ञा० ३६० ।
| डसहसेति-प्रज्वलति । वृ० तृ. २७ ऑ। हला-हले । आव० ९३ ।
| हसिय-हसितं-सप्रमोदं कपोलसूचितं हसनम् । सूर्य ख-वनस्पतिकायविशेषः । भग. ८०४ ।। २६४ । हसितं-हासः । प्रभ० १३७ । हसितं-हसनं हलिहा-हरिद्रा-इह पिण्डहरिद्रा । प्रज्ञा० ३६१ । हरिद्रा- कपोलविकासि प्रेमसन्दर्शी च जं.प्र. ११६ हसितं हसनकन्दविशेषः । उत्त०६९१। हरिद्रा-हारिद्रवर्णपरिणता ।। कपोलविकासि प्रेमसंर्दाश च । जीवा. २७६ । प्रज्ञा० १० । हरिद्रा-पिण्डहरिद्रा । उत्त० ६५३ । हसियसद्द-हसितशब्द:-कलहादिकम् । उत्त० ४२५ । हरिद्राक:-ग्रामविशेषः । आव २०५ ।
हस्त-शरीरावयवः । आचा..। छा-मत्स्यविशेषः । प्रज्ञा० ४४ ।
हस्तकर्म-प्रथमशबलः । प्रभ० १४४ । हलियंड-बंभणिया अंडयं । दश• चू० १२।। हस्ततालं
। आव० ७६४ । हलीमुह-हलीमुखम् । जं० प्र० २१२ ।
हस्तनिक्षेपः
। (?) १-१-४८९ । हलोसागत-मत्स्यविशेषः । प्रज्ञा० ४४ ।
हस्तितापस हस्तिनं व्यापाद्यात्मनो वृत्ति कल्पयन्तीति हलोसागर-मत्स्यविशेषः । जीवा० ३६ ।
हस्तितापसः । सूत्र० ४०४ । हलोहलिअंडं-सरडीअंडगं । दश. चू. १२१ । हस्तिदन्तक-मूलकम् । जं० प्र० २४४ । हल्ल-हल:-चम्पायां कूणिकराज्ञो अनुजः । भग० ३१६। हस्तिनागपुर-कुरुजनपदे नगरम् । ज्ञाता० १२५ । पाण्डुगोवालिकातृणसमानाकार: कीटकः । भग. ६८४ । राजधानी । प्रभ० ८७ । हल्ल:-अनुतरोपपातिकदशानां द्वितीयवर्गस्य षष्ठमध्ययं- हस्तिमित्र-धनशर्मपिता । मर० । नम् । अनुत० २। हल्ल:-शिक्षायोगहष्टान्ते श्रेणिक- हस्तिशिक्षा-लोकिकगुणचरणे उदाहरणम् । आचा०९। चेल्लणासुतः । आक० ६७९ ।
हस्तिसुण्डिका-यत्र तु पुताम्यामुपविष्टः सन् एकं पादहविपिंड-धृतपिण्डः । मर० ।
मुत्पाट्यास्ते सा हस्तिसुण्डिका । ठाणा० २९९ । हविप्रचुर-प्रतिस्निग्धः । आव० ५६८ ।
हस्स-महाकायेन्द्रः । ठाणा० ८५ । हव्व-शीघ्रम् । ज्ञाता०२२१ । शीघ्रम् । जीवा० २८२।।
हस्तगइपरिणाम-हस्वगतिपरिणामः-दीघंगतिपरिणामास शीघ्रम् । उत्त० ५७७ । कदाचित् । जं० प्र०१२२।। द्विपरीतः । प्रज्ञा० २८६ । शीघ्रम् । जीवा० ३९६ । शीघ्रम् । भग० ७८ । हस्तट्टिय-हासाथिकः हासार्थी । प्रभ० ३० । शीघ्रम् । ठाणा० ११७ । शीघ्रम्। बु. तु. ३५ आ। हस्तरती-महाकायेन्द्रः । ठाणा० ५५ । हव्यं-शीघ्रम् । अनु० १६२ ।
हा-हापयित्वा-वयित्वा । बृ, तृ० १२ आ । ( १२०४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316