Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
हरिकेशदृष्टान्तः ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[हरियग
जं० प्र० ३५५ ।
| हरिताल-क्षारमृत्तिका । आचा० ३४२ । हरिकेशदृष्टान्त:
(?) १-१-१३ । हरितालिया-हरितालिका-पृथिवीविकाररूपा प्रतीता । हरिकेशबल-सहायलब्धिकः । बृ० तृ. १५६ अ । अस्त- जीवा० १६१ । मितोदिते दृष्टान्त: । ठाणा० २३७ ।
हरितालियागुलिया-हरितालिका गुलिका-हरितालिका. हरिचंदण-हरिचन्दन:-अन्तकृशानां षष्ठवर्गस्याष्टममध्य- खारनिर्वत्तिता गुटिका । जीवा० १९१ ।
यनम् । अत १८ । हरिचन्दनः । अन्त० २३ ।। हरितालियाभेय-हरितालिकाभेद:-हरितालिकाछेदः । हरिडए-हरीतक:-कोकणदेशप्रसिद्धः कषायबहुलः वृक्षवि. जीवा० १६१ । शेषः । प्रज्ञा० ३१ ।
हरिदिव- हरिद्वीपः । जं० प्र० ३०८ । हरिणमिय-हरिणश्चासौ मृगश्च हरिंणमृगः । उत्त० ६३४।। हरिद्दा-हरिद्रा । जीवा० १६१ । हरिणेगमेसि-विद्याराज: । आव० ४११, १७६ । हरे:- हरिद्दागुलिया-हरिद्रागुलिका-हरिद्रासारनिवतिता गुलि. इन्द्रस्य निगम-पादेशं इच्छतीति हरिनगमेषी । जं.प्र. २६७ ।
हरिद्वाओ-हरिद्राभेद:-रिद्राच्छेदः । जीवा. १९१ । हरिणेगमेसी-सुलसाया इष्टदेवः । अन्त० ७ । पदानिका. हरिनैगमेषि-भगवन्महावी रगर्भसंकामको देवः सम० १.६॥ धिपतिः । ठाणा० ३०२ । सुघोषाघण्टावादकः । ज्ञाता० हरिप्पवायद्दह-हृदविशेषः । ठाणा० ७५ । १२७ । हरिनं गमेषी-महावीरगर्भपरावतंको इन्द्रसम्ब-हरिबेर-होवेर:-बालकः । उत्त० १४२। न्धीदेवः । भग० १२८ ।
हरिमंथा-कालचगया । दश० चू० ९२ । हरित-महानदी । ठाणा० ७४ । हरितं-दूर्वादि । भग. हरिमन्थ-हरिमन्श:-कृष्णचणकः । दश. १९३ । ३०६ । तं चेव अंकुरभिण्णं हरितं । नि. चू० द्वि० हरिमेल-हरिमेलक:-वनस्पतिविशेष: । भग० ४८० । ८३ अ । वास्तुलादि, सामान्यतस्तरुवनस्पतिः । ७. मेलओ-हरिमेलक:-वनस्पतिविशेषः । जं.प्र. ५३०। प्र. १६३०। हरितं-दूर्वादिवनस्पतिः। प्रभ० १२७ । रमेला-हरिमेला-वनस्पतिविशेष: । जं. प्र० २६५ । हरितः-तन्दुलोकवस्तुल प्रभृतिः । जीवा० २६ । हरितं- वनपस्पतिविशेषः । औप० ७० । दूर्वादि । जं० प्र० १७४ ।
हरिय-पिङ्गीभूतम् । भग. ६५१ । ज्ञाता० ११६ । हरितको-औषषिविशेषः । श्राव. ३९. ।
हरितं-तन्दुलेयकादि । उत्त०६९२ हरितं-बीहिकादि। हरितग-वनस्पतिकायविशेषः । भग० ८०२ । वनस्पति- पिण्ड० १९ । उद्धिन्नं बीजं । वृ० त०१६६ बा । विशेषः । भग ८०२ । हरितविशेषः । प्रशा० ३३।। हरित-शाकादि । ओष० ६३ । हरितं-मधुरतृणकटुहरितक-नीलकम् । भग. १००।
माण्डादि । शाता०४६। हरितकः-हस्वतृणम् । ज्ञाता. हरितगरेरिजमारणे-हरितकाच ते नोखका रेरिजमानाम | २५ । हरि-नंतण्डुलीयकवस्तुलप्रभृतम् । प्रज्ञा० ३.. हरितकरेरीज्यमाना । भग. ३..।
वस्थुलादि । नि० चू० दि० १४२ अ । हरितः-नीला हरितपणीय-हरित-तत्र शाकादि बाहल्येन पक्यते ।। जीवा. १८८ । हरितं-नीलतपत्रम् । बोप०७ । बोषः ६३ ।
हरियकंड-पिङ्गीभूतजालम् । भग० ६५१ । हरितभद्रा:-यक्षभेदविशेषः । प्रज्ञा. ७. ।
हरियक्कमण-हरिताक्रमणं सकलवनस्पतेः पादेन पीडनम् । हरितवत्थो-सटवे चेव वणसह कोमलो हरितवत्यो । आव० ५७३ । नि चू० द्वि० १४२ ।
हरियग-हरितक-जीरकादि । ठाणा० ११८ । हरितकहरितसुहम-हरित सूक्ष्म-प्रत्यन्ताभिनवोद्भिनपृथिवीसमा- जीरकादि । भग० ३२६ । हरितकम् । सूर्य २९३ । नवणं हरितमेवेति । ठाणा. ४३० ।
हरितक-जीरकादिहरितम् । प्रभ० १६३ । । ( १२०२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316