Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
हत्थताल ]
हत्थताल - हस्तेन ताडनं हस्तताखः । बृ० तृ० ८६ अ । हत्थपुड - हस्तपुटं वाद्यविशेषः । जं० प्र० १०१ । हत्थग्भास-हस्ताभ्यासः । आव० ४२५
अल्पपरिचित सैद्धान्निक शब्दकोषः, भा० ५
हत्थभद्दिय-हस्तेन मदितं-मलितम् । भग० ६८४ । हत्थमालग - हस्त मालकम् । जं० प्र० १०६ । हत्थमालय - हस्त मालक :- अङ्गणेत्रिका | औप० ५५ । हस्तमालकं भूषणविधिविशेषः । जीवा० २६६ । हत्थलघुतण- हस्तलघुत्वं तृतीयाधर्मद्वारस्य पाठान्तरेणे
कादशमनाम । प्रश्न० ४३ । हत्थलत्तणं - परधनहरणकुरिसतो हस्तो यस्यास्ति स हस्तलस्तद्भावो हस्तलत्वं तृतीयाधर्मद्वारस्यैकादशमं नाम । प्रभ० ४३ ।
हत्य संगेल्ली। ज्ञाता० ९३ । हत्थ संठित - हस्तसंस्थितः । सूर्य • १३० । हत्थाताल - हस्ते नाSSनाडनं हस्तातालः । ठाणा. १६२ । हत्थामरग-हस्ताभरणं - अङ्गुलीयकादीनि । ठाणा०
४२१ । हत्यामोस - हस्तामर्श: । जाव० ४२७ १ हत्थालंब - हस्तालम्ब इव हस्तालम्बः । ठाना० १६४ । हस्तालम्ब:- अशिवायुपशमायामिचारुकमन्त्रादिः । बृ० तृ० ८६ अ ।
हत्थिदु हस्तान्दुः- कर विषय काष्ठमयबन्धनम् ।
१५७ ।
हत्यिकन्न विव-अन्तरद्वीपः । ठाना० २२६ । हरिथखंधव रगत-वरहसि स्कन्धगतः । आव ३४१ । हत्थगडगडाइय- हस्तिगडगडापितम् । जीवा० २५७ । हत्थिञ्चता-हस्तयोग्यानि आभरणानि । पिण्ड० १२४ । हत्थिजाम - हस्तियाम: - राजगृहे वनखण्ड विशेषः । सूत्र०
४०६ ।
[ हरिथसीस
हस्तिनापुर - सनत्कुमार "शान्ति' कुन्ध्वर' सुसुम राजधानी | आव० १६१ । हस्तिनापुरं - नगरविशेषः ब्रह्मदत्तभ्र
नगरम् । आव ० ८११ । हस्तिनापुरं - सुमुखगाथापतिनगरम् । विपro ६१ । हस्तिनागपुरं सुनन्दराजधानी । विपाο ४८ । कुरुजनपदे नगरम् । ज्ञाता० १४२ । नगरविशेषः । ज्ञाता० २५३ । नगरविशेषः । ज्ञाता० २०८ | हस्तिनापुर - नगर विशेष: । आव० ३५८ । हस्तिनागपुरंअनन्तवीर्यं नरगम् । आव ० ३६२ । कार्तिकश्रेष्ठीवास्तव्या नगरी । भग० ७३७ गंगदत्तवास्तव्या नगरी । भग० ७०७ । यत्र सहस्रामवनोद्यानम् । भय० ५१४ । हत्थिनागपुर - बलराजराजधानि । मग० ५३५ । हत्थितावस - हस्तिनं मारयित्वा बहुकालं भोजनतो यापयन्तीति । भय० ५१६ । यो हस्तिनं मारयित्वा तेनेव बहुकाल भोजनतो यापयति हस्तितापसः । औप० ६० । हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयति । निरय० २५ ।
हत्थि पिप्पलीए - हस्तिपिपा
६५३ ।
हत्थियणा - गण्डी नदश्चतुष्पदविशेषः । जीवा० १८ । पिण्ड० हत्थिभूइ - हस्तिभूतिः- क्षुरपरिषहवोढा क्षुल्लकः ।
Jain Education International
मणनगरम् । उत्त० ३७९ ।
हत्थिनाउर - हस्तिनापुर - राजाभियोगविषये
हत्यिणउन - हस्तिनापुर - ऋषभस्य प्रथमपारणकस्थानम् । हत्थि मेंठ- हस्तिमेण्ठः । आव० ३५० ।
उस •
६५ ।
हत्थि मउ - हस्ति मृत:- मृत हस्ति देहः । जीवा० १०६ । हत्थिमित- हस्तिमित्र:-उज्जयिन्यां गाथापति : उत्त०
उस०
८५० ।
हत्थिमुह - हस्तिमुखः - श्रन्तरी पविशेषः । जीवा० १४४ । हस्तिमुखनामा अन्तरद्वीपः । प्रज्ञा० ५० । हत्थिमुहदीन - अन्तरद्वीपः । ठाणा० २२६ ।
आव १४६ ।
हत्थिरयण - चक्रवतः पचमपडचेन्द्रियरत्नम् । ठाणा०
३६८ ।
हरियणपुर - हस्तिनापुरं कृष्ण वासुदेवनिदानभूमिः । आाय० १६३ टो० । हस्तिनागपुर - नगर विशेषः । अनुत्त ८। हस्तिनागपुरं - ब्रह्मदत्त निदान भूमिः । उत्तः ६७३ बसुत्तरोपपातियां पञ्चमवर्गे नगरम् । अनुत
हत्थिबाउए - हस्तिव्यावृती - महामात्रः । प० ६२ । हत्थिसीस - नगर विवेषः । ज्ञाता ० २२७ । हस्तिशीर्ष ग्रामविशेषः । आव २१८ । हस्तिशीर्षनगरं यत्र ( ११६६ )
५।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316