Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 200
________________ स्वोपज्ञशम्दानुशासनविवरण ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५ % D स्वोपज्ञशम्दानुशासनविवरण-आचार्यमल्लगिरिकतव्या. हंसपाक-हसेन-औषधसंभारभूतेन यतैलं पच्यते । बृ० तृ. करणम् । प्रशा० २५१ । २०९ अ । ई-आकारलोपदर्शनादहम् । शाता० १०६ । हंसरुत-मृदुस्पर्श दृष्टान्तः । उत्त० ६७७ । मृदुस्पर्शपरिणते हंत-हस्त:-सम्प्रेषणे । सूत्र. २७४ । दृष्टान्तः । प्रज्ञा० १० । हंता-हन्ता-सम्प्रेषणप्रत्यवधारणविपादार्थे । प्रज्ञा ४३७।। हंसलक्खण-विशेषवस्त्रः । आचा० ४३३ । विशेषवन।। ३२७ । वाख्यारम्भे कोमलामन्त्रणे वा । जं.प्र. १२२।। भग. ४७३ । हंसस्वरूप-शुक्लं हंसचिह्नम् । भग० कोमला मन्त्रणार्थः । भग० १६ । एवमेव तदिति-अम्यु- ४७६ । विशेषवस्त्रम् । आचा० ४२४ । . . गमवचनः इति बृद्धाः । मग० १६ । कोमलामन्त्रणः । हंसवण्ण-हंसवर्णः । ज्ञाता. २३१ । ज्ञाता०६। हन्ता-विनाशक: । ज्ञाता० ५५। हन्ता- हंपस्तर-हसस्येव मधुरः स्वरो यस्य स हंसस्वरः । सम्प्रेषणप्रत्यवधारणविवादेषु । प्रज्ञा० २४७ । जीवा० २०७ । हंता अस्थि-सद्भुतोऽयमर्थः । भग०११७ । हंसस्सरा-हंसस्वरा-सुवर्णकुमाराणां घण्टा । जं० प्र० हंव-कोमलामन्त्रणं वचनम् । ठाणा० ३००। आमन्त्रणे । ४०७। ज्ञाता. १९३ । आमन्त्रणे। नि० चू० प्र० २१३ आ। हंसावली-हंसावलिः-हंसपङ्क्तिः । जीवा० १६१ । हंबह-हन्वहं-गृहीत । आचा. ३५५ । हंसासणा-येषां आसनानामधोभागे हंसा व्यवस्थिताः । हंदि-आमन्त्रणे-प्रत्यक्षभावदर्शने वा । नि० चू० द्वि० | जं. प्र. ४५ । । ७. अ । हन्दि इति सत्य, तेन यथाशयं वदामीत्यर्थः, हंसोलोणं- । नि. चू० प्र०१५ । अथवा हनीति सम्बोधनं शृण्वन्तु भवन्तः । ६० प्र० ईसोवनीली-हंसोली । वाव. १६ । .. २०१ । हन्दी-उपप्रदर्शने । दश०६४ । ह-खेदे । बृ० तृ० १२३ भा । निपाता हिशब्दार्थवाद् हंदी-उपप्रदर्शने । दश० ३३ । अस्मादर्थे । विशे० ८३१ । हंस-लोमपक्षीविशेषः । प्रज्ञा० ४६ । हंसः-परिवाजकाहओ-हत: यष्टपादिभिस्ताडितः । सत्त० ११४ । चपेटा. विशेषः । औप० ९१। हंसः-लोमपक्षिविशेषः । जीवा० दिना हतः । वृ तृ० ११४ अ । ४१ । हंस:-रजकः । सूत्र० ११६ । हंस:-पतङ्गश्चतु- ओषहए-नानाध्याधिषद्भावक्षतशरीरत्वाखतः समस्तरिन्द्रियो जीवविशेषः । अनु० ३४ । हंस-श्वेतपक्षः । लोकपरिभसत्वादपहताहतोपहत।। याचा० १२० । प्रम. ८ । अण्डजखेचरपक्षी । भप० ३०३ । तेणगो। हकवी-बनस्पतिविशेषः । अनुत्त. . नि० चू० प्र० २२८ आ । हक्कविऊण-हक्कारयित्वा । आव० ६७५ । हंसगम्भ हंसगर्मकाण्डं-नरके षष्ठं हंसगर्भाणां विशिष्टो हैवकार-है' इति अधिक्षेपार्थस्तस्य करणं हक्कारः । भूभागः । भूजीवा० ८६ । हंसगर्भ:-रत्नविशेषः । जीवा. ठाणा० ३९९ । ३५९ । हतगम:-रत्नविशेषः । ज्ञाता. ३१ । हंसगी- हक्कारिय-बाहूतः । पोष. १९८ । रस्नविशेषः । जीवा० २३ । हंसगर्भः । प्रशा० २७ । इ-हक्कारं करोति । जीवा० २४८ । हंसगर्भः-मणिभेदः । उत्त० ६८९ । हक्कोरेति-आकोश्यति । आव० ३५४ । हंसगम्भतूली-हंसगभंतूली। जीवा० १६२ । हंसग तूलो। हक्कारेमाणे । ज्ञाता. २४० । जं.प्र. ३६ । हक्खुत्तं-अभिक्षिप्तम् । बाव. १४५ । हंसतूली-मनोज्ञस्पर्श दृष्टान्त: । प्रज्ञा० ६२ । हक्खुवइ-रिक्षपति उत्क्षिप्य चोवं प्रक्षिपति । विशे० हंसतेल्ल-औषधसंभारभृतहंसपक्पम् । बृ० द्वि० ११६ । ३३६ । नि० चू० प्र० १६५ च । हगइ-हदति । माव. ३६८ । ( ११९७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316