________________
स्वोपज्ञशम्दानुशासनविवरण ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
%
D
स्वोपज्ञशम्दानुशासनविवरण-आचार्यमल्लगिरिकतव्या. हंसपाक-हसेन-औषधसंभारभूतेन यतैलं पच्यते । बृ० तृ. करणम् । प्रशा० २५१ ।
२०९ अ । ई-आकारलोपदर्शनादहम् । शाता० १०६ ।
हंसरुत-मृदुस्पर्श दृष्टान्तः । उत्त० ६७७ । मृदुस्पर्शपरिणते हंत-हस्त:-सम्प्रेषणे । सूत्र. २७४ ।
दृष्टान्तः । प्रज्ञा० १० । हंता-हन्ता-सम्प्रेषणप्रत्यवधारणविपादार्थे । प्रज्ञा ४३७।। हंसलक्खण-विशेषवस्त्रः । आचा० ४३३ । विशेषवन।। ३२७ । वाख्यारम्भे कोमलामन्त्रणे वा । जं.प्र. १२२।। भग. ४७३ । हंसस्वरूप-शुक्लं हंसचिह्नम् । भग० कोमला मन्त्रणार्थः । भग० १६ । एवमेव तदिति-अम्यु- ४७६ । विशेषवस्त्रम् । आचा० ४२४ । . . गमवचनः इति बृद्धाः । मग० १६ । कोमलामन्त्रणः । हंसवण्ण-हंसवर्णः । ज्ञाता. २३१ । ज्ञाता०६। हन्ता-विनाशक: । ज्ञाता० ५५। हन्ता- हंपस्तर-हसस्येव मधुरः स्वरो यस्य स हंसस्वरः । सम्प्रेषणप्रत्यवधारणविवादेषु । प्रज्ञा० २४७ ।
जीवा० २०७ । हंता अस्थि-सद्भुतोऽयमर्थः । भग०११७ ।
हंसस्सरा-हंसस्वरा-सुवर्णकुमाराणां घण्टा । जं० प्र० हंव-कोमलामन्त्रणं वचनम् । ठाणा० ३००। आमन्त्रणे । ४०७।
ज्ञाता. १९३ । आमन्त्रणे। नि० चू० प्र० २१३ आ। हंसावली-हंसावलिः-हंसपङ्क्तिः । जीवा० १६१ । हंबह-हन्वहं-गृहीत । आचा. ३५५ ।
हंसासणा-येषां आसनानामधोभागे हंसा व्यवस्थिताः । हंदि-आमन्त्रणे-प्रत्यक्षभावदर्शने वा । नि० चू० द्वि० | जं. प्र. ४५ । । ७. अ । हन्दि इति सत्य, तेन यथाशयं वदामीत्यर्थः, हंसोलोणं-
। नि. चू० प्र०१५ । अथवा हनीति सम्बोधनं शृण्वन्तु भवन्तः । ६० प्र० ईसोवनीली-हंसोली । वाव. १६ । .. २०१ । हन्दी-उपप्रदर्शने । दश०६४ ।
ह-खेदे । बृ० तृ० १२३ भा । निपाता हिशब्दार्थवाद् हंदी-उपप्रदर्शने । दश० ३३ ।
अस्मादर्थे । विशे० ८३१ । हंस-लोमपक्षीविशेषः । प्रज्ञा० ४६ । हंसः-परिवाजकाहओ-हत: यष्टपादिभिस्ताडितः । सत्त० ११४ । चपेटा. विशेषः । औप० ९१। हंसः-लोमपक्षिविशेषः । जीवा०
दिना हतः । वृ तृ० ११४ अ । ४१ । हंस:-रजकः । सूत्र० ११६ । हंस:-पतङ्गश्चतु- ओषहए-नानाध्याधिषद्भावक्षतशरीरत्वाखतः समस्तरिन्द्रियो जीवविशेषः । अनु० ३४ । हंस-श्वेतपक्षः । लोकपरिभसत्वादपहताहतोपहत।। याचा० १२० । प्रम. ८ । अण्डजखेचरपक्षी । भप० ३०३ । तेणगो। हकवी-बनस्पतिविशेषः । अनुत्त. . नि० चू० प्र० २२८ आ ।
हक्कविऊण-हक्कारयित्वा । आव० ६७५ । हंसगम्भ हंसगर्मकाण्डं-नरके षष्ठं हंसगर्भाणां विशिष्टो
हैवकार-है' इति अधिक्षेपार्थस्तस्य करणं हक्कारः । भूभागः । भूजीवा० ८६ । हंसगर्भ:-रत्नविशेषः । जीवा. ठाणा० ३९९ । ३५९ । हतगम:-रत्नविशेषः । ज्ञाता. ३१ । हंसगी- हक्कारिय-बाहूतः । पोष. १९८ । रस्नविशेषः । जीवा० २३ । हंसगर्भः । प्रशा० २७ । इ-हक्कारं करोति । जीवा० २४८ । हंसगर्भः-मणिभेदः । उत्त० ६८९ ।
हक्कोरेति-आकोश्यति । आव० ३५४ । हंसगम्भतूली-हंसगभंतूली। जीवा० १६२ । हंसग तूलो। हक्कारेमाणे
। ज्ञाता. २४० । जं.प्र. ३६ ।
हक्खुत्तं-अभिक्षिप्तम् । बाव. १४५ । हंसतूली-मनोज्ञस्पर्श दृष्टान्त: । प्रज्ञा० ६२ । हक्खुवइ-रिक्षपति उत्क्षिप्य चोवं प्रक्षिपति । विशे० हंसतेल्ल-औषधसंभारभृतहंसपक्पम् । बृ० द्वि० ११६ । ३३६ । नि० चू० प्र० १६५ च ।
हगइ-हदति । माव. ३६८ । ( ११९७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org