________________
स्नेहबन्ध: ]
| आव० ८२५ ।
स्नेहबन्ध:स्नेह राग:- अशस्त परिणाम विशेषः- विषयादिनिमित्तविक लोsविनीतेष्वप्यपत्यादिषु यो भवति । आव० ३८७ । स्पर्द्धक- नामावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गत प्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः । प्रज्ञा० ५३७ ।
स्पर्द्धकपति-उपाध्यायादिकम् । व्य० द्वि० २६४ अ । स्पर्द्धकावधि:- अवधिविशेषः । प्रज्ञा० ५४२ । स्पर्शनीय अनुसरणीयः । ठाणा० ६२ । स्पर्शयन्तं - - रञ्जयन्तम् । आचा० ४१६ । स्पृशति - संघट्टयति । आव० ६१३ ।
स्पृष्टं बद्धम् । ठाणा ० ४३३ । समूहगता यः सूचितम्ब वत् स्पृष्टकर्मबन्धः । आव० २०६ टी० । स्पृष्टमात्रं - जीव प्रदेशैः
आचाय श्रीमानम्यसागरसूरिसङ्कलितः
-
स्यन्दनं भ्रामरीषड्भ्रामरीपरिवादनीनां राज० ५२ ।
शुष्ककुयापतित चूर्णमुष्टिवत् । स्वमूढी
स्वं कर्म आचा० ४३० । स्वगृह मिश्रम् - स्वगृहवृत्ति:
स्वधर्मकाय
Jain Education International
ठाना० ४१३ ।
स्वयम्पच:- तापसः । दश० २६० ।
स्पृहणं- तच्छ्रद्धालुतयाऽऽत्मन आविष्करणम् । उत्त० ५८७ । स्वयम्बुद्धः - साधुभेदविशेषः । भग० ४ । स्वयम्बुद्ध:- स्वयंस्फीतीभूत-धानतिम् । जीवा० २४३ !
आमना बुद्ध:- तस्वं ज्ञानवान् स्वयम्बुद्धः । ठाणा० ३३ । स्वरूप भ्रष्टतेज ( - ध्या मतेजा । भग० ६८४ | स्वरूपसत्ता-पारम्पर्यप्रसिद्धिः । आव ० ५३३ ।
।
स्फुटं - सद्भूतदोषोच्चारणम् । व्य० प्र० ५६ आ । स्फोट-वेदनाविशेषः । उत्त० १२० । स्फोटितं - कम्पितम् | नंदी० ४१ स्फोटितं - कम्पितम् । ( ? ) स्मरण - जघन्यतोऽन्तर्मुहूर्तादुस्कर्ष तोऽसङ्ख्येयकालात् परतो यत् स्मरणं सा धारणा । नंदी० १७७ । स्मृति - प्रागुपलब्धमित्यादिरूपं सा स्मृतिः । नंदी० १६८ । स्मृति: - पूर्वानुभूतालम्बनः प्रत्ययविशेषः । नंदी० १८७। धारणाभेटः । दश ० १२५ । स्मृतिकालः- स्मर्यते यत्र भिक्षाकालः सः स्मृतिकाल:मिक्षाकालः । दश० १५३ ।
स्वर्गः-सुखम् । (१) । स्वल्पः स्तोकः । आव० ५६८ । स्वल्पकुटीरकः - खुडलक: । ओघ० ४४ । स्वविज्ञानं : नंदी० १६५ ।
स्यन्दनम् ।
| बृ० प्र० ८३ आ
| आव० ८३५ ।
। आव० ६५७ ।
स्वधीतं - सुष्ठु - कालविनयाद्याचाराचे नाघीतं गुरुसका
शातु सूत्रतः पठितं स्वधीतम् । ठाणा० १७३ ।
स्वपक्ष- संयतवर्गः । आचा० ३२६ ।
स्वभावः-स्वात्मीयो भावः-स्वभावः स्वशीलम् । प्र० १२१ आ ।
स्वभावः- धम्मंः । ठाणा० ३७५ । धर्मः । (?) । स्वभाव :- निसर्गः । आव० ६०४ । स्वभाव:- स्वो भावः स्वभाव :- तस्यैवास्मीया सत्ता । नंदी० ४० | स्वभाव:यः स्वो भाव: स्वभाव: आत्मीयो भावः । नदी २२४ ।
स्वभाववादी - अस्ति स्वभावः स्वतो नित्य इति वादी । भाव० ८१६ | स्वभाववादी । ठाणा० २६८ । सम ११० । स्वभावानुपलब्ध्यनुमानम्स्वभावानुमानम् -
1
[ स्वैरिणी
( ११९६ )
। ठाना० २६३ ।
ठाणा० २६२ ।
। सूत्र० २७८ ।
स्वविषयं स्वोचिताहारयोग्यम् । प्रज्ञा० ५०३ । स्वस्तिकः - नाट्यविशेषः । जं० प्र० ४२४ । स्वस्तिकः । नि० चू० प्र २५५ अ । स्वस्तिक:- शुभनाम | भग० २८२ । स्वस्तिक :- सन्निवेशविशेषः । जं० प्र० २०६ । स्वस्तिकश्रीवत्सनन्दावर्त्तवर्द्धमानकभद्रासन कलशमत्यदर्पणरूपाष्टमङ्गलाकाराभिनयात्मकः - प्रथमो नाट्यविधिः । जीवा० २४६ ।
स्वाति वृत्तवैताव्यवास्तभ्यो देवः । ठाणा० ७१ । स्वापतेयम्
स्विष्टं
For Private & Personal Use Only
ᄒᄋ
स्वीकरणं-ग्रहणम् । उत्त० ७११ । स्वैरिणी दुचारिणी । नंदी० १५५ ।
| आचा० १०५ ।
। आव० २४० ।
www.jainelibrary.org