SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ स्नेहबन्ध: ] | आव० ८२५ । स्नेहबन्ध:स्नेह राग:- अशस्त परिणाम विशेषः- विषयादिनिमित्तविक लोsविनीतेष्वप्यपत्यादिषु यो भवति । आव० ३८७ । स्पर्द्धक- नामावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गत प्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः । प्रज्ञा० ५३७ । स्पर्द्धकपति-उपाध्यायादिकम् । व्य० द्वि० २६४ अ । स्पर्द्धकावधि:- अवधिविशेषः । प्रज्ञा० ५४२ । स्पर्शनीय अनुसरणीयः । ठाणा० ६२ । स्पर्शयन्तं - - रञ्जयन्तम् । आचा० ४१६ । स्पृशति - संघट्टयति । आव० ६१३ । स्पृष्टं बद्धम् । ठाणा ० ४३३ । समूहगता यः सूचितम्ब वत् स्पृष्टकर्मबन्धः । आव० २०६ टी० । स्पृष्टमात्रं - जीव प्रदेशैः आचाय श्रीमानम्यसागरसूरिसङ्कलितः - स्यन्दनं भ्रामरीषड्भ्रामरीपरिवादनीनां राज० ५२ । शुष्ककुयापतित चूर्णमुष्टिवत् । स्वमूढी स्वं कर्म आचा० ४३० । स्वगृह मिश्रम् - स्वगृहवृत्ति: स्वधर्मकाय Jain Education International ठाना० ४१३ । स्वयम्पच:- तापसः । दश० २६० । स्पृहणं- तच्छ्रद्धालुतयाऽऽत्मन आविष्करणम् । उत्त० ५८७ । स्वयम्बुद्धः - साधुभेदविशेषः । भग० ४ । स्वयम्बुद्ध:- स्वयंस्फीतीभूत-धानतिम् । जीवा० २४३ ! आमना बुद्ध:- तस्वं ज्ञानवान् स्वयम्बुद्धः । ठाणा० ३३ । स्वरूप भ्रष्टतेज ( - ध्या मतेजा । भग० ६८४ | स्वरूपसत्ता-पारम्पर्यप्रसिद्धिः । आव ० ५३३ । । स्फुटं - सद्भूतदोषोच्चारणम् । व्य० प्र० ५६ आ । स्फोट-वेदनाविशेषः । उत्त० १२० । स्फोटितं - कम्पितम् | नंदी० ४१ स्फोटितं - कम्पितम् । ( ? ) स्मरण - जघन्यतोऽन्तर्मुहूर्तादुस्कर्ष तोऽसङ्ख्येयकालात् परतो यत् स्मरणं सा धारणा । नंदी० १७७ । स्मृति - प्रागुपलब्धमित्यादिरूपं सा स्मृतिः । नंदी० १६८ । स्मृति: - पूर्वानुभूतालम्बनः प्रत्ययविशेषः । नंदी० १८७। धारणाभेटः । दश ० १२५ । स्मृतिकालः- स्मर्यते यत्र भिक्षाकालः सः स्मृतिकाल:मिक्षाकालः । दश० १५३ । स्वर्गः-सुखम् । (१) । स्वल्पः स्तोकः । आव० ५६८ । स्वल्पकुटीरकः - खुडलक: । ओघ० ४४ । स्वविज्ञानं : नंदी० १६५ । स्यन्दनम् । | बृ० प्र० ८३ आ | आव० ८३५ । । आव० ६५७ । स्वधीतं - सुष्ठु - कालविनयाद्याचाराचे नाघीतं गुरुसका शातु सूत्रतः पठितं स्वधीतम् । ठाणा० १७३ । स्वपक्ष- संयतवर्गः । आचा० ३२६ । स्वभावः-स्वात्मीयो भावः-स्वभावः स्वशीलम् । प्र० १२१ आ । स्वभावः- धम्मंः । ठाणा० ३७५ । धर्मः । (?) । स्वभाव :- निसर्गः । आव० ६०४ । स्वभाव:- स्वो भावः स्वभाव :- तस्यैवास्मीया सत्ता । नंदी० ४० | स्वभाव:यः स्वो भाव: स्वभाव: आत्मीयो भावः । नदी २२४ । स्वभाववादी - अस्ति स्वभावः स्वतो नित्य इति वादी । भाव० ८१६ | स्वभाववादी । ठाणा० २६८ । सम ११० । स्वभावानुपलब्ध्यनुमानम्स्वभावानुमानम् - 1 [ स्वैरिणी ( ११९६ ) । ठाना० २६३ । ठाणा० २६२ । । सूत्र० २७८ । स्वविषयं स्वोचिताहारयोग्यम् । प्रज्ञा० ५०३ । स्वस्तिकः - नाट्यविशेषः । जं० प्र० ४२४ । स्वस्तिकः । नि० चू० प्र २५५ अ । स्वस्तिक:- शुभनाम | भग० २८२ । स्वस्तिक :- सन्निवेशविशेषः । जं० प्र० २०६ । स्वस्तिकश्रीवत्सनन्दावर्त्तवर्द्धमानकभद्रासन कलशमत्यदर्पणरूपाष्टमङ्गलाकाराभिनयात्मकः - प्रथमो नाट्यविधिः । जीवा० २४६ । स्वाति वृत्तवैताव्यवास्तभ्यो देवः । ठाणा० ७१ । स्वापतेयम् स्विष्टं For Private & Personal Use Only ᄒᄋ स्वीकरणं-ग्रहणम् । उत्त० ७११ । स्वैरिणी दुचारिणी । नंदी० १५५ । | आचा० १०५ । । आव० २४० । www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy