________________
स्तोति ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ स्नेह
स्तौति-प्रशंसति-बहुमन्यते । भाव० ५८७ ।
स्थापिता-आगेपणायो भेदः । व्य० प्र० १२४ था। खोकला:-चतुःषष्टिस्त्रीस्वरूपप्रतिपादिकाः कला:। जं०प्र० स्थाप्य:-पञ्चाद्वक्षे इत्यर्थः । व्य०द्वि० ३३ ।
स्थाप्यते-मुच्यते । बोध. ११६ । स्च्याविलक्षणं-शब्दव्यवहारानुगतं वेदानुगतं च । प्रज्ञा स्थाल-भाजनविधिविशेषः । जीवा० २६६ । २५. ।
स्थास-घटे पूर्वावस्था । विशे० ९३८ । स्थगनं-संरक्षणम् । ओष. २१३ ।
स्थास्यति
। नंदी० १६४ । स्थाण्डिलसं निवेश:
। दश० १८३ ।स्थित-गतः । विशे. २.७ । स्थपतिः-शिल्पी । उत्त० ४१८ ।
स्थितकल्पिक-साधुभेदविशेषः । भग० ४ । स्थपुट
। बाचा. २४७ । स्थितास्थितकल्प:-आचेलक्यादिनवविधकल्पः । आव० स्थलपत्तन-यथा मथुरा । आचा० २८५ । स्थविरकल्पं
। बृ० प्र० २०१ आ ।|स्थितास्थितकल्पिक:-साधुभेदविशेषः । भग०४ । स्थविराहरणं- (?) १-१-१२ । स्थितिघात:
। उत्त० १८० । स्थविरोपघातित्व-षष्ठमसमाधिस्थानम् । प्रश्न १४४ । । स्थितिपद-प्रज्ञापनायां पदविशेष: । जीवा० १४० । स्थाणु-स्तम्भः । ठाणा० २१९ ।
प्रज्ञापनायामष्टादशमकायस्थितिपदम् । जीवा० १०१ । स्थान-विशेष: वसतिः, स्थानशब्दो भेदार्थः पदम्, सादि. | स्थिरसंहननता-तपःप्रभृतिषु शक्तियुक्तता, शरीरसम्परषु . पर्यवसितादिरूपः, स्थानशब्दः कियावचनः । ठाणा० ३। त
चतुर्थों भेदः । उत्त० ६६ ।
र , लौकिकं आलोढादिपञ्चस्थानानि । उत्त० २०४ ।।
स्थुड स्कन्धा । राज. ९ । स्कन्धः । ठाणा. ५२१ । स्थानचंचल:
।६० प्र० १२४ अ ।
स्कन्धः । प्रज्ञा. ३१ । स्थानभङ्ग:-यथा पियधर्म नामकः, नोहढधर्मेत्यादि ।
स्थूण:
। ठाणा० १२४॥ ' आव० ५९६ ।
स्थूलभद्र-रथिकगणिकायां दृष्टान्तः । नंदी. १६२ । स्थानभङ्गक:
।ठाणा० ४७८ ।
स्थूलभद्रस्वामो-युगप्रधानाद् सर्वश्रुतग्राहकः। विशे. स्थानसप्तकक-आचाराङ्गे द्वितीयश्रुतस्कंधे प्रथमः । ठाणा० ३८७ ।
स्थूलमारुक्क-प्रथमं क्षुद्रकुष्ठम् । प्रभ. १६१ । स्थानीयं ठवइज्ज ठवइत्ता पन्नेन हि नाचरणीयं तत्स्था
स्थूलारुक-प्रयमक्षुदकुष्ठम् । आचा० २३५ । नीयम् । व्य. प्र. ११४ अ ।
स्नत्याघर्ष:
। प्रशा० २६७ । स्थापक-पक्षं स्थापितवानिति स्थापकः । ठाणा० २६१।। स्नान-स्नानम् । जीवा० १९१ । स्थापत्यापुत्र-स्थिरीकरणे दृष्टान्तः । व्य०प्र० १४१ आ। स्नानाटिका
। नंदी.१६३ । - स्थापत्यापुत्र: । व्य. प्र. १९९ अ । स्थापत्यापुत्र:- स्नानादि
। व्य. द्वि० ८३ था। बोधने उदाहरणम् । व्य०३० २.० अ।
स्नानादिक-सुगन्धिद्रव्येणाष्य: प्रघृष्यो वा ।आचा० ३६६। स्थापनक-सुप्रतिष्ठकम् । भग०५२४ ।
स्नायक-भार्यादेशकरः, अन्वर्थपुरुषविशेषः । पिण्ड० १३५॥ स्थापना-पर्यायः । ठाणा० ४ ।
स्नायु-शिराजालम् । जीवा० ४.१ । स्थापनानमस्कार:-नमस्कारकरणप्रवृत्तस्य संकोचितकर | स्निग्ध:-स्पर्शविशेषः । प्रज्ञा ४७३ । स्निग्ध:-संयोये चरणस्य काष्ठपूस्तचित्रादिगतः साध्वादेशकारः। जं.प्र. सति संयोगिनां बम्धकरणम् । ठाणा० २६ ।
| स्नेह-सामान्यतस्वपत्यादिगोचरः। आव० २७२। सामा. स्थापनिका-1 पिण्ड १५ । स्थापनिका । नवी० १५७ ।। न्येन तु प्रतिबन्धः । विशे० ८४३ ।
( १९९५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org