SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ स्तोति ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५ [ स्नेह स्तौति-प्रशंसति-बहुमन्यते । भाव० ५८७ । स्थापिता-आगेपणायो भेदः । व्य० प्र० १२४ था। खोकला:-चतुःषष्टिस्त्रीस्वरूपप्रतिपादिकाः कला:। जं०प्र० स्थाप्य:-पञ्चाद्वक्षे इत्यर्थः । व्य०द्वि० ३३ । स्थाप्यते-मुच्यते । बोध. ११६ । स्च्याविलक्षणं-शब्दव्यवहारानुगतं वेदानुगतं च । प्रज्ञा स्थाल-भाजनविधिविशेषः । जीवा० २६६ । २५. । स्थास-घटे पूर्वावस्था । विशे० ९३८ । स्थगनं-संरक्षणम् । ओष. २१३ । स्थास्यति । नंदी० १६४ । स्थाण्डिलसं निवेश: । दश० १८३ ।स्थित-गतः । विशे. २.७ । स्थपतिः-शिल्पी । उत्त० ४१८ । स्थितकल्पिक-साधुभेदविशेषः । भग० ४ । स्थपुट । बाचा. २४७ । स्थितास्थितकल्प:-आचेलक्यादिनवविधकल्पः । आव० स्थलपत्तन-यथा मथुरा । आचा० २८५ । स्थविरकल्पं । बृ० प्र० २०१ आ ।|स्थितास्थितकल्पिक:-साधुभेदविशेषः । भग०४ । स्थविराहरणं- (?) १-१-१२ । स्थितिघात: । उत्त० १८० । स्थविरोपघातित्व-षष्ठमसमाधिस्थानम् । प्रश्न १४४ । । स्थितिपद-प्रज्ञापनायां पदविशेष: । जीवा० १४० । स्थाणु-स्तम्भः । ठाणा० २१९ । प्रज्ञापनायामष्टादशमकायस्थितिपदम् । जीवा० १०१ । स्थान-विशेष: वसतिः, स्थानशब्दो भेदार्थः पदम्, सादि. | स्थिरसंहननता-तपःप्रभृतिषु शक्तियुक्तता, शरीरसम्परषु . पर्यवसितादिरूपः, स्थानशब्दः कियावचनः । ठाणा० ३। त चतुर्थों भेदः । उत्त० ६६ । र , लौकिकं आलोढादिपञ्चस्थानानि । उत्त० २०४ ।। स्थुड स्कन्धा । राज. ९ । स्कन्धः । ठाणा. ५२१ । स्थानचंचल: ।६० प्र० १२४ अ । स्कन्धः । प्रज्ञा. ३१ । स्थानभङ्ग:-यथा पियधर्म नामकः, नोहढधर्मेत्यादि । स्थूण: । ठाणा० १२४॥ ' आव० ५९६ । स्थूलभद्र-रथिकगणिकायां दृष्टान्तः । नंदी. १६२ । स्थानभङ्गक: ।ठाणा० ४७८ । स्थूलभद्रस्वामो-युगप्रधानाद् सर्वश्रुतग्राहकः। विशे. स्थानसप्तकक-आचाराङ्गे द्वितीयश्रुतस्कंधे प्रथमः । ठाणा० ३८७ । स्थूलमारुक्क-प्रथमं क्षुद्रकुष्ठम् । प्रभ. १६१ । स्थानीयं ठवइज्ज ठवइत्ता पन्नेन हि नाचरणीयं तत्स्था स्थूलारुक-प्रयमक्षुदकुष्ठम् । आचा० २३५ । नीयम् । व्य. प्र. ११४ अ । स्नत्याघर्ष: । प्रशा० २६७ । स्थापक-पक्षं स्थापितवानिति स्थापकः । ठाणा० २६१।। स्नान-स्नानम् । जीवा० १९१ । स्थापत्यापुत्र-स्थिरीकरणे दृष्टान्तः । व्य०प्र० १४१ आ। स्नानाटिका । नंदी.१६३ । - स्थापत्यापुत्र: । व्य. प्र. १९९ अ । स्थापत्यापुत्र:- स्नानादि । व्य. द्वि० ८३ था। बोधने उदाहरणम् । व्य०३० २.० अ। स्नानादिक-सुगन्धिद्रव्येणाष्य: प्रघृष्यो वा ।आचा० ३६६। स्थापनक-सुप्रतिष्ठकम् । भग०५२४ । स्नायक-भार्यादेशकरः, अन्वर्थपुरुषविशेषः । पिण्ड० १३५॥ स्थापना-पर्यायः । ठाणा० ४ । स्नायु-शिराजालम् । जीवा० ४.१ । स्थापनानमस्कार:-नमस्कारकरणप्रवृत्तस्य संकोचितकर | स्निग्ध:-स्पर्शविशेषः । प्रज्ञा ४७३ । स्निग्ध:-संयोये चरणस्य काष्ठपूस्तचित्रादिगतः साध्वादेशकारः। जं.प्र. सति संयोगिनां बम्धकरणम् । ठाणा० २६ । | स्नेह-सामान्यतस्वपत्यादिगोचरः। आव० २७२। सामा. स्थापनिका-1 पिण्ड १५ । स्थापनिका । नवी० १५७ ।। न्येन तु प्रतिबन्धः । विशे० ८४३ । ( १९९५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy