________________
सोहम्मवडिसए ]
आचार्यश्री प्रानन्दसागरसूरिसङ्कलित:
[स्तेनकबन्धः
सोहम्मडिसए-सौधर्मदेवलोकस्यावतंसकशेखरक: स इव सोहेमाण-प्रतिपादयन् । ज्ञाता० १८० । प्रधानस्वात् सौधर्मावतंसकम् । सम० २६ । महाविमानः सौगत-बेन्नातटपुरे श्वेतपटभुल्लकपृच्छकः । नंदी० १५२ । विशेषः । भग १९४ ।
सौवास-जिह्वानष्टः । भक्त । सोहम्मडिसग-द्वीसागरोपमस्थितिकं देवविमानम् । सौधर्म-सामान्येनाज्ञाग्राह्येऽर्थे दृष्टान्तः । श्राव० ८६२ । सम०८।
सौधर्मकल्प-यत्र शक्रेन्द्रः । ज्ञाता० १२७ । सोहम्मा- सौधर्माः-कल्पोपन्नवैमानिकभेदविशेषः । प्रज्ञा० सौधर्मादिकल्पगतवक्तव्यतागोचरा-कल्पिकाः । नंदी.
२०७ । सोहा-शोभा-पुलकादिरूपा । ज्ञाता० ३५ । सौधर्मावतंसक-विमान विशेषः । दश० २०७ । सोहिकर-शुद्धिकरं-अनन्तानुबन्धिक्षयप्रक्रमेण क्षायिक
। व्य. द्वि० १७४ आ । सम्यक्त्वापादनम् । आचा. २६८ । शुद्धिकरं-अपनय- सौमनस-वृक्षस्कारपर्वतः । ठाणा० ६८ । मेरुसम्बन्धीनकर्तृ । उत्त. ३४३ ।।
वनविशेषः । प्रभ० १३५ । सोहिठाण-शोधिस्थान-आयतनपर्यायः । बोध. २२२। सौमनता-वापीनाम । जं० प्र० ३७. । सोहिय-शोधितः-शोभावान्, शोधितो वा निराकृतातिचारो सौरभेय-बलोवर्दः । नंदी. १५४ । वा। भग० १२२ । शोधितः-अपनीतः। जीवा० ३५५ । सौरभ्यवतिभूत-पन्धवत्तिभूतः । जीवा. २०६ । गूर्वादिप्रशानशेषमोजनासेबनेन शोभितम् । आव०८५१ ।
सौवर्चलम्
। आचा० ३४३ । सौहृदम् । आव. १९८ । शोभनं-चन्दनमालाचतुष्का
सौवीरक-पानविशेषः । ठाणा० १०६ । पूरणादिना शोमाकरणम् । प्रभ. १२७। शोधका । सौवीराखन-अञ्जन विशेषः । प्रज्ञा. २७ । उत्त० २८८ । शोभितं-अन्येषामपि तदुचिताना दानात
। नंदी. ६५ । अतिचारवजनाद्वा शोषितं वा निरतिचारं कृतम् । प्रभा स्कन्दक-तापसविशेषः । विशेक १०६४ । मुनिसुव्रतस्वा. ११३ ।
मिनोंतेवासी । व्य० वि० ४३२ अ । सोहिया-शोभिता-नानाविधगुच्छगुल्ममण्डलपकशोभिताः। स्कन्दकाचार्य-कर्कशत्वे दृष्टान्तः । भग० ३०५ । पालकेन
राज. ७ । शोभिता-तत्समाप्ती गुर्वादिप्रदानशेषभोजना- । हत आचार्यः । सूत्र. २३९ । सेवनेन शोधिता वा-अतिचारवर्षनेन तदालोचनेन स्कन्दशिष्यगण-मार्यमाणे दृष्टान्तः । सूत्र० ६२ । था। ठाणा० ३८८ । सुहृद । आव० २६२ । स्कन्दा:-भूतभेदविशेषः । प्रज्ञा० ७० । सोही-शुद्धिहेतुत्त्वेन शोदिः, सुहृद्वा मित्रम् । भग० १३६ । सकन्ध-शरीरेऽवयवविशेषः । आव० ८१९ । स्कन्धः । शुद्धिः-कषायकायुष्यापगमः । उत्त. १८५ । शुद्धिः । विशे. ४१६ । शोघ२२५ । शोधनं शुद्धिः-विमलीकरणम्, प्रतिमा स्कन्धशालिनः-महोरगभेदविशेषः । प्रज्ञा. ७० । गस्याष्टमनाम, षड्भेदमिन्नं प्रतिक्रमणमेव । आव० ५५२ । सकन्धावार-कटकः । व्य०प्र० १९८आ। स्कन्धावार:शुदः । विशे० ६ १।
आत्मङ्गले दृष्टान्तः । विशे० २०२ । सोहेइ-शोभयति-शोषयति वा! उपा० १५ । शोभयति ! स्खलितः-प्रनिहत: । उत्त० ६८४ । शोषयति वा । भग० १२४ ।
स्तबक:
पिण्ड०७२। सोहे-शोधयिस्वा-विविच्य । बोष. १७। होपयित्वा. स्तम्भनता-वातादिना । आचा० २५५ । कृत्वा । बोध० ८८ । शोषयित्वा-प्रत्युपेक्ष्य । बोध० स्तुभायिका-वनस्पतिजीवविशेषः । आचा० ५७ ।
स्तूपः-क्रीडापर्वतः । (?) । साहेति-शोषयति । बाब. २२४ ।
स्तेनकबन्धः-
नि० चू० प्र० १२५७ । ( १९९४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org