________________
सोलसम]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा०५
[सोहम्मकप्प
सोलसम-षोडशः । पिण्ड• १२१ ।
आव० ३७६ । सोपचार-अनिष्ठुराविरुद्धालज्जनीयार्यसोलसि-षोडशी-षोडशपूरणम् । उत्त० ३१६ । बाचकं सानुप्रासं वा । सोपचारम् । अनु० १३३ 1 सोपसोलसिआ-षोडशिका-षोडशपलप्रमाणा । अनु० १५२ । चार-अनिष्ठुराविरुद्धालज्जनीयाभिषानं सोत्प्रासं वा। सोलसिया-घटकस्य-रसमानविशेषस्य षोडशभागमात्रो ठाणा. ३६७ । मानविशेषः । भग. ३१३ ।
सोवरिफोट-सोपविस्फोट: । आव २०७ । सोलोय-सावलोक-सोद्योतम् । ज्ञाता० २३० । सोवाग-यो शुनः पचति तन्त्रीश्च विक्रिणाति सः स्वपचः सोलोयरिदगा-सावलोक-सोद्योतं यद्रिष्टक-रत्नविशेषस्त- पण्डालः । व्य० प्र० २३१ अ। श्वपाक:-चाण्डालः। दो वर्णसापयात ते । ज्ञाता. २३० ।
उत्त० ३५७ । सोलग-मडिवीकृतम् । उत्त०४६१ ।
सोवाण-सोपानं-इष्टिकामयमवतरणम् । पिण्ड० ११०। सोल्लिति-ओदनमिव राध्यन्ति, खण्डशो वा कुर्वन्ति । तोवाणपंतो-सोपानपङ्क्तिः । जीवा० २६६ । विपा. ५८ ।
सोवान-सोपान:-उन्नतारोहणमार्गविशेषः । सम० १११ । सोलिय-पक्वम् । विपा. ४६ । कुसुमविशेषः । औप० सोवोर-सौवीरं-आरनालम् । आचा० ३४६ । सौवीर:
देशविशेषः । उत्त० ४४८ । सौवीर:-जनपदविशेषः । सोवक्कस-सहोपक्रमेण-अपवर्तनाकरणाख्येन वर्तत इति | सोपक्रमः । उत्त० २३७ ।
सोवीरत-सौवीरक-काधिकम् । ठाणा० १४७ । सोवञ्चल-सेंधवसोवपन्चयाप अंतरंतरेसु लोणखाणी । दश सोवीरा-मध्यमग्रामस्य षष्ठी मूर्च्छना । ठाणा० ३६५ ।
| सोबए-श्रोतव्यः । बृ० द्वि० १९ अ । श्रोतव्या । बृ० सोधणियंतिय-स्वभिश्चरति पौवनिकः अन्तोऽस्यास्ती- द्वि) २८० आ । श्यन्तिकोऽनो वा चस्वास्तिकः पयंन्तवासीत्यर्थः, शोव.
सोस-शोष:-क्षयरोग. । जं. प्र. १२५ । शोषः। भग निकान्तिक:-करसारमेयपरिग्रहः, प्रत्यन्तनिवासी च
१९७ । शोष:-गवेषणाद्यायासः । व्य० प्र०२५०। प्रस्वन्तनिवासिभिर्वा स्वमिश्चरतीति । सूत्र. ३२२ । सोहइत्ता-शोधयित्वा-गुरुवदनुभाषणादिभिः शुद्ध विधाय । सोवणिय-शौवनिक:-सारमेयपापद्धिः। सूत्र. ३२१ ।
उत्त० ५७२ । शोधयित्वा उत्तरोतरशतिप्रापणेन । सोवग्जिओ-सौणिकः । बाव० ३५६ ।
उत्त० ५७२। शोधयित्वा-शुद्ध विधाय। उत्त० ५७२ । सोवस्थिअ-सोवस्तिकः । जं.प्र. ५३५ ।
सोहग्ग-सौभाग्यं-जनादेयत्वम् । प्रभः । १६१ । सौभाग्य। सोवस्थिअकूड-सोवस्तिककूडं विद्युत्प्रभवक्षस्कारकूटनाम।
सर्वजनस्पृहणीयतारूपम् । उत्त० ५८० । जं० प्र० ३५५ । ।
सोहणागं-शोधनकम् । सूर्य० ११३ । सोवस्थिए-एकषष्ठीतममहाग्रहः । ठाणा० ७६ ।।
सोहणगदुगं कर्ण दन्तशोधनके । बृ० दि० २५३ अ । सोवत्यिय-सौवस्तिक:-लक्षणविशेषः । जीवा ११ सोहम्म-कल्पः । ज्ञाता. २३४ । कल्पविशेषः। ज्ञाता. दृष्टिवादे सूत्रभेदे एकादशमभेदः । सम० १६८त्रीनिश्य २५३ । कल्पविशेषः । ज्ञाता. १७८ । सौधर्म:-दत्त। जन्तुविशेषः । जीवा० ३२ । त्रीन्द्रियविशेषः । प्रज्ञा. वासुदेवागमनकल्पः । बाव. १६३ टी. । सौधर्म:
देवलोकविशेषः । आव. ११५ । सौधर्मावतंसकाभिध: सोवत्थी-श्वतीस्याह चरति वा सोवस्तिका, माङ्गलिकाः
विमानविशेषोपलक्षितो देवलोकविशेषः । अनु० ९२ । भिधायी मागधादिरन्या । ठाणा० २१४ ।
सुधर्मानाम शक्रस्य सभाऽस्मिन्नस्तीति सोधर्मः । उत्त. सोवयणपवेसकाल-शयनप्रवेशकाल: । आब० ३६४ । सोवयार-सोपचारं अग्राम्याभिधानम्, सूत्रे षष्टो गुणः ।। सोहम्मकप्प
। ज्ञाता०३० । (अल्प० १५०)
(११९३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org