________________
सोम्मा
आचार्यश्रोमानन्दसागरसूरिसङ्कलितः-
....
[सोलसम
सोम्मा-सौम्या-उत्तरदिक् । आव० २१५ ।
वेमानिकाङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा । सोयंधिए-सौगन्धिककाण्ड-प्रष्टमं सौगन्धकानां काण्डम् । आचा० २२६ । श्रोता । आव० २३७ । श्रोता-गर्भाश. बीवा० ८९ ।
यश्छिद्रलक्षणं यस्याः सा । ठाणा० ३९ । सोब-शोकम् । आचा० १६४ । विषयाभिष्वङ्गः-संसा. | सोयामणी-सौदामिनी-विदिचक नास्तण्या विद्युत्कुषारी. रश्रोतः । आचा० १६४ । शौचं-द्रव्यतो निर्लेपता
स्वामिनी आव० १२२ । सौगामिनी-प्रधानमणिः । भवतोऽनवसमाचार | और.३३ । शौच-सर्वोपाधि.
उत्त० ४९० । शुचित्वं निर्वाच्यव्रतधारणम् । आचा० २५६ । पापोपा- | सोयावण-शोकापन:-दैन्यप्रापणः । भग० १८४ । दानम् । आचा. १९४ । शौच-परद्रव्यापहारमालिन्या. | सोयावरण-द्रव्येन्द्रियावरणः । भग०६३ । मावलक्षणम् । सम० १२१ । शौचं-द्रव्यतो निलेपता । सोरिअनयर-सौरिकनगरं-नेमिनाथजन्मभूमिः । आव. जाता. ७ । शौचं-संयम प्रति निरुपलेपता । बाव
१६० । ६४६ । श्रोत्रं-धोत्रेन्द्रियविषयः क्षयोपशम: । प्रज्ञा०सोरट-सौराष्ट:-गुरुनिग्रहविषये सौराष्ट्रश्रावकः । आव. .४६०। शोचं द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता।
जनपदविशेषः । प्रज्ञा ५५ । सौराष्ट्र गाज० ११६ ।
दश. ३५ । सोयणं-शोचनं-अश्रुपरिपूर्णनयनय दैन्यम् । आव० ५८७ । सोरट्रिआ-सौराष्ट्रिका-तुवरिका । दश. १७० । सोयणया-दीनता । भग० ९२६ । जोणी । दश० चू०
सोरट्रिया-सौ राष्ट्रिका-तुबरिका । आचा० ३४२ । वर
मट्टिया। नि० चू० प्र० २१८ बा । चरिया जीए सुवण्णसोयमाण-शोचत्सु मनसा खिद्यमानः । ज्ञाता० १५७ ।
कारा उप्पकरेति सुवण्णस्स पिंडं । दश• चू० ७८ । सोयमाणो-धरणस्याग्रमहिषी । ज्ञाता० २५१ । सोयमूलय-परिव्राजकधर्मः । ज्ञासा० १०५ ।
सोरटुसड्ढग-सौराष्ट्रभावकः । बाक. ८१८ । सोयरिओ-शौकरिकः । श्राव० ४.१ । ।
सोरिय-सीरिक-आर्यक्षेत्रकुशावर्तजनपदे नगरम् । प्रज्ञा. सोयरिय-शौकरिकः-सूकरेश्वरति-मृगयां करोतीती सौक.
५५ । शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धकपुत्रः । रिकः । ठाणा ० २३८ । शोकरिकः यः शूकर मृगयां ठाणा० ५०८ । शौर्यः-शौर्य पुरस्य शौर्यावतंसकोद्याने करोति सः । प्रश्न. १३ । सौर्यः-भ्रातृभगिन्यादिः ।
यक्षः । विषा० ७९ । शौर्यपुरे-सत्योदाहरणे नगरम् । सूत्र. १३ । शौकरिकः-स्वपचश्चाण्डालः खट्टिक इति ।
बाव. ७०५ । सूत्र. ३२१ । शौकरिकः । पिण्ड • ६८ । शौकरिक:- सोरियदत्त-शोर्यदत्तः-समुद्रदत्तमत्स्यबन्धसूतः । विपा. शूकरेण सन्निहितेन शूकरवधार्थ चरति, शूकरान् वा न.
७९ । शोरिकदत्तः मत्स्यबन्धपुत्रः दुःखविपाकानामष्टमम. तीति शौकरिकः । अनु० १३० । नि० चू० प्र०
ध्ययनम् । विपा ३५ । शौर्यदत्त:-शौर्य पुराधिपतिः। २१४ था।
वि० ७६ । सोयविण्णाण-श्रोत्रविज्ञान-धोत्रेन्द्रियोपयोगः । प्रज्ञा. सोरियपुर-सौर्यपुरं-वसुदेवराजधानी । उत्त० ४८९ ।
शौर्यपुरं-शौर्यदत्तराजधानी । विपा०.७६ ।। सोयविनाणावरण-भावेन्द्रियावरणः । भग० ६३ । सोरियव.सग-शौर्यावतंसक-शौर्यपुरे उद्यानम् । विपा सोविय-शौचम् । सूत्र० ३०१ ।
७६ । सोयस-यानु कल्याणकारित्वात् । व्य० द्वि. ३९८ ।
सोराविओ
। बृ०प्र०५१ मा । सोया-श्रोतासि-काश्रवद्वाराणि तानि च प्रतिभवा. | सोल-तुरगचिन्तकः । ६० प्र० ३११ । भ्यासाद्विषयानुबन्धादीनि गृह्यन्ते, तत उद्धं श्रोतांसि- | सोलसग-सूत्र कृताङ्गस्य षोडशममध्ययनम् । सम० ३१ ।
( ११९२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org