________________
सोमणस्सिय ]
ठाणा० ८० । सौमनसा शास्त्रीयपन्चमी रात्री । सूर्य० १४७ । सोमनसा- दक्षिणपूर्वव्यतिकरपर्वतस्य दक्षिणस्या शक्रदेवेन्द्रस्य शिवाऽभिधाग्रमहिष्या राजधानी । जीवा. ३६५ । सौमनस्य हेतुत्वात् सौमनस्या, न हि तो पश्यतः कस्यापि मनोदुष्टं भवति । जं० प्र० ३१६ | सौमनस्य हेतुलात् सौमनस्या, जम्ब्वाः सुदर्शनायाः दशमं नाम । जीवग० २६६ शक्रदेन्द्राग्रमहिषीणां राजधानी । ठाणा • २३१ ।
*
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ५
उत्त०
३६५ ।
१००३ ।
२६ आ
।
सोमणस्तिथ - सुमनसो भावः सौमनस्यम् । जीवा २४३ । सोमदत्त - सोमदत्तः - शतानीक राजस्य पुरोहितः । विपाο ६८ अष्टमजिन प्रथमभिक्षादाता 1 सम १५१ । सोमदत्तः - चन्द्रप्रभजिन प्रथममिक्षादाता । आव० १४७ । सोमदत्तः - कौशाम्ब्यां यज्ञदत्तस्य ज्येष्ठसुतः । उत्त० ११ । चम्पायां ब्राह्मणः । ज्ञाता ० १६६ । सोमदत्ताई - नद्यूढाः सागरे मृताः । मरः । सोमदासी - सोमदासीनामा श्राविका । आव ० १६८ । सोमदेव - यज्ञवाटकाधिपतिः पुरोहितः । सोमदेव :- दशपुरे ब्राह्मणविशेषः । विशे० सोमदेवो ब्राह्मणविशेषः । नि० चू० द्वि० सोमदेवः - पद्मप्रभजिन प्रथमभिक्षादाता | आव० १४७ । षष्ठजिन प्रथम भिक्षादाता । सम० १५१ । सोमदेव:आरक्षित पिता । आव० २६६ | सोमदेव:- आर्यरक्षितपिता । उत्त १६ | सोमदेवः - कौशाम्ब्य यज्ञदत्त खघुसुतः । उत्त० १११ । सोमदेवय-सोमदेवता - सोमसामाविकादिः । भग० १६६ । सोमदेवयकाइय-सोम देवता कायिक:- सोमदेवता - सोमसा • मानिकादयस्तासां कायो यस्यास्ति सः सोमदेवताकायिक:सोमसामानिका विदेव परिवारभूतः । भग० १९६ । सोमव मे - असुर कुमारस्योत्पात प्रर्वतः । ठाणा० ४८२ । सोमप्रभ:- बाहुबलिपुत्रः श्रेयांसपिता । जाव० १४५ । सोमभूई - सोमभूतिः - प्र द्वेषविषये येन गजसुकुमाली व्यपरोपितः । आव० ४०४ । सोमभूतिः - सोमदत्तसोमदेवयोर]चयं । उत्त० १११ .
a:
सोमभूतो- चम्पायां ब्राह्मणः । ज्ञाना० १९६ । सोममुहो- सौम्यमुखी-सौम्यं मुखं यस्याः सा अशिव
Jain Education International
[ सोम्म
कारिण्याः विशेषणमिदम् अनन्तरविषये प्रयुपद्रवा करणात् । बोष० १७ ।
सोमया - कुच्छगोत्रे सप्तमो भेदः । ठाणा० ३१० । सोमलेस - अनुपतापका विपरिणाम: । ठाणा० ४६५ । सोमलेस्स - अनुपतापहेतुमनः परिणामः सोमलेश्यः । औप०
३६ ।
सोमविजयवाचक-वाचकविशेषः । जं० प्र० ५४५ । सोमसिरी- सोमश्री - द्वारवत्यां सोमिल ब्राह्मणभार्या ।
अन्त० ६ ।
सोमा - शक्रदेवेन्द्रस्य चतुर्थ्यग्रमहिषी ठाणा० १०४ । सप्तमी दिशा । भग० ४९३ । सोममहाराशोः चतुर्थ्याग्रमहिषी । भग० ५०५ । सौम्याः कायकुचेष्टाया अभावत् । जं० प्र० ३५४ । सप्तमतीर्थंकृत्प्रथमा शिष्या । सम ० १५२ । सोमिलात्मजा । अन्त० ६ । सिन्धुदत्तसुता ब्रह्मदत्तराशी । उत्त० ३७९ । उत्पलभगिनी । आव० २०२ | सौम्या - दिग्दाहाद्युत्पातवजिता । ज्ञाता० १२४ । सोमब्राह्मणपत्नी । अन्त । विभेलसन्तिवेसे दारिया । निरय• ३३ ।
सोमाकार - सोम्याकारं शान्ताकृतिः । ज्ञाता० १३ । सोमालंगी - सुकुमालङ्गी । भक्त० । सोमित्ता - सौमित्री - शौचोदाहरणे आव० ७ ५ ।
सोमिदासी - जिणदासपत्नी श्राविका । आव० १९८ । सोमिल - सोमिलः - द्वारवत्यां ब्राह्मणविशेषः । अन्त● ९ । वनिकग्रामे ब्राह्मणः । भग०७५८ । वाणरस्यां ब्राह्मणः । निरय० २३ । सोमिल:- गज सुकुमालमारको ब्राह्मणः । ६० प्र० १५६ आ । उज्जेणीनगरी, तत्थ सोमिलो नाम बंभणो । बृ० प्र० १९० आ । बंभणो । नि० चू० द्वि० १९ वा । मध्यमानगर्यां ब्राह्मणः । आव० २२९ । सोमिल:- विग्जातीयो गजसुकुमालवधकः । विशे० ८४३ । सोमिस :- भयादायुर्भेदे दृष्टान्तः । आव० २७१ । सोमिलद्विजः - भयाद् प्राणत्यागे दृष्टान्तः । अनु० १३७ ॥ सोमिलुद्दे सए - भगवस्यामष्टादशशतके दशमोद्देशकः । भग
२४, ६२२ ।
सोम्म सौम्यं चान्द्रमसापरनाम मृगशिरो देवता । जं० प्र० ४६६ ।
( ११६१ )
For Private & Personal Use Only
यज्ञयशस्तापसभार्या ।
www.jainelibrary.org