________________
सोधिकप्पो]
आचायधीयानन्यसागरसूरिसकूलित:
[सोमणसा
राजी । आव० ४.१ । सोदासः-स्वर्ग कायोत्सर्यफब. सोमः-पूर्वदिक्पालः । ६० प्र०७५ । सश्रीकः । .प्र. मिति दृष्टान्ते राजा । आव० ७९९ ।
११३ । एकादशममहाग्रहः । ठाणा० ७८ । चमरेखस्य सोधिकप्पो-सोधि:-प्रायश्चित्तं तं द्रव्यादिपुरुषभेदेन कल्पते प्रथमो सोकपालः । ठाणा १९७ । सोमः-द्वादशममहा
यः स सोधिकल्पः । नि. चू० त०१४६ था । ग्रहः । ६० प्र० ५३४ । तृतीयवसदेववासुदेवपिता । सोषिय-गुणयोगात् शोभितः, शुद्धिकारी शोधियः, सुहवा- सम० १२२ । सोमः-पुरुषोत्तमवासुदेवपिता । आव. सर्वप्राणिमित्रम् । प्रश्न. १५७ ।।
१६३ । सौम्यः-अदारुणः नीरजो वा । प्रभ. ७०। सोधीकर-चोहसपुग्धीहि णिबद्ध तं जो गणपरिवठ्ठीसुतत्थे हष्टिसुभगम् । जीवा० ६६ । सश्रीकम् । जीवा० घरेति सोवि सोधीकरो, चोहसपूग्वेहि णिज्मूहियो एस २७३ । सभगम् । जीवा० २०७ । सौम्यः-सर्वजननय. पक्कप्पो णिबद्धो तद्वारी सोधिकारीत्यर्थः । नि० चू. नमनोरमणीयः । आचा० ३। सौम्य-उपशाम्तम् । तृ० १४६ आ।
शाता. १३ । सौम्य:-अरोद्राकारः। सूर्य. २९२ । सोद्धरित-सावशेषम् । उत्त० ५३९ ।
सीमकाइय-सोमस्य काय:-निकायः यस्यास्तीति स सोपचार-ग्रामणितिरहितम् । अनु० २६२ ।
सोमकायिकः-सोमपरिवारभूतः । भग० १९६ । सोपार-यत्र अट्टनमलपराजितः । व्य० द्वि० ३५७ ।।
सोमचंद-ऐरवते सप्तमतीर्थकृत् । सम० १५३ । सोपारए-सोपारक:-पत्तनविशेष:-मल्लवलसिंहगिगिराज.
सोमजमवरुणवेसमणका -सोमयमवरुणवैश्रवणकाधानी । आव० ६६४ ।।
यिका:-आभियोदिकदेवाः । जं.प्र.७२ । सोपारय-सोपारक-शिल्पसिद्धविषयहष्टान्ते नगरं, यत्र
सोमजसा-सोमयशाः शौचोदाहरणे यज्ञयशस्तापसस्नुषा। सर्वशिल्पकुशलो रथकार: । आव० ४०६ । सोपारक
आव० ७०५ । समुद्रतटे सिंहगिरिराजधानी । उत्त. १९२ । सोपारकनगरविशेषः । आव. ३०४ । सोपारक-शिल्पसिद्ध
PH सोमण-स्वप्नो-निद्रावविकल्पः । ठाणा० ३८० । दृष्टान्ते नगरम् । आव. ४१० । सोपारकं-योपसंग्रहे | सोमणस-मध्यमहेट्ठिमनवकविमानप्रतस्थटनाम । ठाणा.
आलोचनादृष्टान्ते समुद्रतीरे नगरम् । पाव० ६६५ । ४५३ । सौमनसः-यानविमनकारको देवः । ६० प्र० सोप्पारग-पंचकुटुंबियनगरं । नि० चू० तृ. ५ मा ।
४०५ । सौमनस:-पर्वतविशेषः। प्रज्ञा० १६१। सौमनस:सोबहिफोडो-सोबधिस्फोटः । माव. २०७ । शास्त्रियनवमदिवसः (?) । सूर्य० १४७ । सौमनसः-अष्टमसोभण-मोभन:-निर्दोषगुणपोषः । जं.प्र. २७३ । दिवसनाम । ० ० ४९० । सैमनसो-वक्षस्कार।। सोमा-शोभा-तत्कालोचितपरभागलक्षणा। उत्त० ४८३ । जं० प्र० ३५३ । सुमनसामयमावास इति सौमनसः । सोभावियं-शोभितम् । आव. १९८ ।
जं० प्र० ३५४ । सौमनसकूट-सोमनसवक्षस्कारकूटनाम। सोभेति-शोभयति-पारणकदिने गुरुदत्तशेषभोजनकरणात जं० प्र० ३५७ । सौमनसः-चकममुद्देऽपगाधिपतिर्देवः ।
शोधयति वा-अतिचारपवृक्षालकः । ज्ञाता. ७३ । जीवा० ३६८ । सौमनसः । ठाणा० ७१ । सौमनसंसोमंगलग-दीन्द्रियविशेषः । प्रज्ञा० ४१ । दीन्द्रियजन्तु. सुमनसा-देवानामिदं वनम् । जं. प्र. ३६३ । सोमविशेषः । जीवा० ३१ ।
नस्य-धर्मजिनस्य प्रथमपारणकस्थानम् । बाव. १४६ । सोमंगला-द्वीन्द्रियजीवविशेषः । उत्त. ६९५ ।
सौमनसः । औप० ५२ । सोम-सौम्य:-अरौद्राकार:-निरोगः । भग. ५७८ ।
सोमणसवण-सौमनसवनं, सुमनसा-देवानामिदं सौमनसं सौम्प-अरौद्रम् । साता० २१३ | चम्पराया ब्राह्मणः । देवोपभोग्य भूमिकासनादिमत्त्वम् । जं. प्र. ३५६ । ज्ञाना. १९६ । सोमः-अविषमगात्र: । शाता० ६२ । ठाणा. ८० । सौम्य:-अरोद्राकारो नीरोगो वा । ज्ञाता० ६६ । सोमणसा-सौमनसा-पञ्चमरात्रिनाम । जं. प्र. ४६।।
( १९६०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org