________________
सोगसण्णा ]
अल्पपरिचित सवान्तिकशब्दकोषः, मा० ५
[ सोबास
सोगसण्णा-शोक सज्ञा-विप्रलापर्वमनस्यरूपा । पापा | सोत्तिओ-सौत्रिकः । आव० ४१८ ।
सोत्तिय-हरितविशेषः। प्रज्ञा०३३ । श्रतिस्मृति क्रियासोगारा-
। नि० चू० प्र० २१५ अ।। वजितो श्रोत्रिकः । नि० चू० द्वि० ९७ आ । दीन्द्रिय. सोगिल-गोफवत् । विपा० ७४ ।
जन्तुविशेषः । प्रशा० ४१ । द्वीन्द्रियजन्तुविशेषः । सोचविय-शौचं-तीयं महाव्रतम् । ठाणा० ४६५। जीवा० ३१ । सोच्चा-आकण्यं । भग० ८६ । श्रुत्वा-आकर्ण्य । सोसियबई-शोक्तिकावती-आर्थ क्षेत्र चेदिजनपदे नगरम् । जीवा० २४३ ।
प्रज्ञा० ५५ । सोझ- शुद्धिः प्रक्षेपश्च । उत्त० ५३७ ।
सोत्तिया-सुत्ते भवा वस्त्रकंबल्यादि । नि० चू. प्र. १२१ सोढं-णिस्संदिद्धं । नि० चू० प्र० ३१२ अ । सोणंद-त्रिकाष्ठिका । मुशलम् । औप० २० । त्रिकाष्ठिका सोस्थिअ-स्वस्तिकः । ज० प्र० ५३५ । स्वस्तिक:-अष्ट. मूशलम् । प्रश्न ८० । सोनन्दं-आयुधम् । जं. प्र. मङ्गले सप्तमम् । जं.प्र. ४१९ ।
सोस्थिए-षष्ठीतममहाग्रहः । ठाणा. ७६ । सोहिया-। नि० चू. दि. ११ ।
सोस्थिकूड-विमानविशेषः । जीवा० १३७ । सोणिए-समूच्छिममनुष्योत्पत्तिस्थानम् । प्रज्ञा० ५० । | सोस्यिय-स्वस्तिक:-दक्षिणेन हस्तेन वाम बाहुशाष स:णिताणुसारी-शोणितानुसारि । ठाणा. ३७५।। वामेन दक्षिणं एष द्वयोरपि कल्पविकयोहृदये यो विम्याससोणिय-शोणितं-रक्तम् । प्रभ० ८ । शोणितं-नवविकृति विशेषः स स्वस्तिकाकार इति कृत्वा स्वस्तिक उच्यते । मध्ये एकः । आव.८५४ । शोणितं-बात सामान्येन बृ० द्वि० २३७ आ । स्वस्तिका । जं०प्र०२०६। वा रुधिरम् । ज्ञाता० १४७ । शोनिक:-श्वद्वितीयोः सोस्थियकंत-विमानविशेषः । जीवा० १३७ । लुब्धकः । बृ• द्वि. ८२ आ ।
सोत्थियज्झय- , , , सोणिसुत्तग-श्रेणिसूत्रक-बालकाना वर्मादिदवरकरूपं क.
सोत्थियपभ- त्ययपम "
,
" " टीसूत्रम् । ज्ञाता० २३० । घोणिसूत्रक-सौवर्णकटी. सोत्थियबंधो-नि० चू० प्र० १२५ अ । सूत्रम् । औप० ५५ ।
सोत्थियलेस-विमानविशेषः । जीवा. १३७ । सोणिसूत्तग-श्रोणिसूत्रक- कटिसूत्रकम् । जं० प्र० १०६ । | सोत्थियवन-विमानविशेषः । जीवा० १३७ । सोणी-श्रोणि:-बाहल्यं पिण्डः । जं० प्र० २३८ । सोत्थियावत्त-विमानविशेषः । जीवा० १३७ । श्रोणि:-कटी। प्रश्नः ८३ । श्रोणि:-कटेरग्रभागः । । सोस्थितिगार-विमानविशेष। । जीवा० १३७ । जीवा० २७५ । श्रोणि:-कटेरग्रभागः । जं.प्र. ११४। सोस्थिसिट्ठ
। जीवा० १३७ । सोणीसुत्तय-श्रोणिसूत्रक-भूषणविधिविशेषः । जीवा० । सौत्थीयं
। जीवा० १३७ । २६६ ।
सोत्थुत्तरडिसग-विमानविशेषः । जीवा० १३७ । सोतणता-शोधनता-दीनता । ठाणा. १८६ । सोदरिया-सौदर्याः-समानकुक्षिभवा भ्रातरः । उत्त० सोतांसि-श्रोतासि-इन्द्रियाणि । प्रभ० १०५ । सोतामणी-चतुर्थीविद्युत्कुमारीमहत्तरिका । ठाणा० ३६१ । सोदामणी-धरणेन्द्रनागकुमारेन्द्रस्य चतुर्थाऽप्रमहिषी। भग०
चथुर्थी विद्य त्कुमारी महत्तरिका । ठाणा० १९८ । ५०४ । सौदामिनी-विदिगुरुचकवास्तव्या चतुर्थी दिक. सोतिदिय-श्रोत्रेन्द्रियं-पञ्चममिन्द्रियम् । प्रज्ञा० २६३। कुमारी । जं० प्र० ३६१ । सोत्तबंधण-श्रोतोबन्धनं-जलप्रवेशवारणम् । प्रश्र. १४, सोदास-प्राधाकर्मण अभोज्यतायो उग्रतेजसो ज्येष्ठभ्राता। सोत्तिए-सूत्रं पण्य मस्येति सोत्रिकः । अनु० १४६ । पिण्ड० ७१ । सौदास:-जिव्हेन्द्रियदृष्टान्ते मांसप्रियो
(१९८९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org