________________
सेहकुल )
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ सोगरिया
पम्वइ3 कामो । नि० चू• वि. द्वि० १६१ आ । सेह.- | सोंडिरयं-शौण्डीयं-शौर्यम् । आव० ४३२ । अभिनवप्रवजितः । ओघ०१६ ।
सोअ-शौचं-अमायमनुष्ठानम् । उत्त० ३५ । स्रोतःसेहकुल-शैक्षकुलं-अभिनवप्रपन्नधर्मस्य कुलम् । व्य० प्र० धुरः प्रवेशरन्ध्रम् । जं० प्र० १७१ । १७८ अ ।
सोअणवत्तिआ-स्वप्नप्रत्ययं-स्वप्ननिमित्तम् आव. ५७। सेहग-शक्षकः । आव० २६३ ।
सोडय-शोचितं-मानसो विकारः । अनु०१३९ । सेहवणाकप्पो- । नि० चू० प्र० २४२ अ । सोइयल्लय
। ओघ० सेहणिप्फेडिया-शिष्यनिष्फेटिका, अपहृतः । ठाणा० सोउं-सुप्त्वा । बृ० द्वि० २११ आ ।
सोउलोय-सोद्योतं-बहिर्व्यवस्थितवस्तुस्तोमप्रकाशक रम् । सेहत्ति- सेडणि फेडियाए । नि० चू० द्वि. ४५ आ।
जीवा० १६१ । निष्फेडिया-शिष्यनिहफेटिका । आव० ३०२ । सोए-श्रोत:-पय: प्रवाहः । आव० ५२८ । सेहर शेखरः-शिखा । पिण्ड० ७२ ।
सोक्कलि-वनस्पतिकायविशेषः । भग. ८०३ । सेहा-भुजपरिसर्पविशेषः : प्रज्ञा० ४६ । लोमषक्षीविशेषः । सोक्खीर-शुष्कः । नि० चू० द्वि० ६१ अ । प्रशा. ४६ ।
सोगंधिए-सौगन्धिक:-मणिभेदः । उत्त०६८९ । सोग. सेहावए-सेधयति-निष्पादयति । ज्ञाता० ३८ । न्धिक:-मणिविशेषः । जोवा० २३ । सोगन्धिक:-मणिसेहाविओ सेवावितः । आव० ७६३ ।
विशेषः । प्रज्ञा० २७ । से हावियं-सेहिणं-शिक्षितम् । भा. १२२ । सेषितं- सोधिय-सौगन्धिकं-कल्हारम् । जीवा० १७७ । ज. निष्पादितम् । ज्ञाता०६० ।
प्र. २६ । सौगन्धिकः । प्रज्ञा० ३७ । रत्नपृथिव्या:सेहिओ-सेधितः । आव. ७९३ ।
खरकाण्डाभिधानप्रथमकाण्डस्यान्तरकाण्डभूते अष्टमः सो. सेहुलक योग्याऽयोग्यशिष्ये उदाहरणम् । विशे० ६२७ । गन्धिकाभिधानरत्नमय: सौगन्धिककाण्डः । सम० ६२ । सैन्धव-लवणवखपुरुषवाजिशब्दवाच्यः । प्रज्ञा० २५९ । सौगन्धिक-कल्हारम् । राज७८। ज्ञाता० ९६ । लवणः घोटको वा । आव० ३७६ । सैन्धवम् । बाचा. सौगन्धिकः । ज्ञाता. ३१ । ३४३ ।
सोगंधिया-सौगन्धिकानगरी-अप्रतिहतराजधानी। विपा. सों :-शोण्ड:-मद्यपः । ६० प्र० १६५ आ । सिधूम् । ६५ । सुदंशनश्रेष्ठिनगरम् । ज्ञाता० १०४ । आच'० ३३० ।
सोगंघो-सुभं सागारियस्स गंध मण्णतीति सेगंधी । नि. सोंडमगरा-मकरविशेषः । प्रज्ञा० ४४ । शुण्डमगर:- चू• द्वि० ३३ आ । मगरविशेषः । जीवा०.३६ ।
सोग-शोक:-आक्रन्दादिचिह्नः । सम० १२७ । शोकसोंडा-शुण्डा । आव० ६८२ ।
देयम् । ठाणा० ५०५ । शोक-इष्टवियोगात् मान सं सोडिता-सूण्डिका:-पिटकाकाराणि सुरापिष्टस्वेदभाजनानि दुःखम् । उत्त० २६१ । शोक:-मानसो दुःखविशेषः । क.वेल्ल्यः । ठाणा० ४१६ ।
आव ७८८ । शोक:-दैन्यम् । आव० ६११ । शोक:सोंडिया-जा सुरा विस्सुगेही । दश० चु० ८८ ।
दैन्यम् । भग. १८०। शोक:-चितखेदा । ज्ञाता० ३१ । सोडियालिग-अग्नेराश्रयविशेषः । जीवा० १२३ ।
शोक:-प्रकर्षावस्थं देश्यम् । प्रश्न०६२ । सोंडीर-शोण्डीर:-चारभटः । प्रभ० १५५ । हस्तीव शरः । सोगकम्म-शोककर्म-यदुदयेन शोकरहितस्यापि जीवस्या कषायाविरिपून् प्रति । ठाणा. ४६४ । शोंडोरो यथा
क्रन्दनादि शोको जायते तच्छोककर्म । ठाणा. ४६९ । शौयंन्या शूर एव रणकरणेन वशीकृतः, पूतया सोगमोहणिज्ज-शोकमोहनीयम् । प्रज्ञा० ४६६ । प्रतिपद्यते यथा महेन्द्रसिंहः । ठाणा. ५१६ ।
सोगरिया
। नि. चू० द्वि० ४३ आ । (१९८८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org