________________
हच्छो ]
.
आचायश्रोआनन्दसागरसूरिसङ्कलितः
[हत्थउड
हच्छो-देशीपदम् हिसितः । ब्य० पृ. २४ अ । हणिहणि-अहन्यहनि-प्रतिदिनम् । प्रभ० १२४ ।। हट्ठ-हृष्ट-विस्मितम् | भग० ११९ । हृढीभूतः । ओष. हणुगा-हनुः । आव• ६८६ ।
४२ । हृष्टः-विस्मितः नीरोगः । भग० ६६१ । हृष्टः- | हणुदाणि-तत इदानीम् । बृ० तृ. ३ आ । तत विस्मयमापन्नः । जीवा० २४३ । हृष्टः-निरोगः । ओष० | इदानीम् । बृ० तृ० १०५ बा । १२६ । हृष्टः-तुष्टः । अनु० १७६ । हृष्टः-बहिःपुल- | हणुय-हनुकम् । जीवा० २७२ । चिबुकम् । अनुत्त० ५। कादिकम् । उत्त०४४१। दृष्ट:-नीरुजः। आव०८४३।।हणुया-हनुः । आचा. २८३ । चिबुकः । अनुत्त० ५। हृष्टः-पुष्टधातुः । जं० प्र० ९.। अगिलाणो। नि० चू० | हणुयाजंतमाई-हनुयन्त्रादि । बाब. ४०५ । तृ० ६२ । निरोगो । नि० चू० प्र० २१२ मा । हए-हनु-चिबुकम् । प्रभ० ८१ ।। णिरोगो । नि० चू० प्र० २२४ आ ।।
हणे-हन्ति । ओष० १४९ । हतुट्ट-अत्यथं तुष्टं हृष्टं वा विस्मितं तुष्टं च तोषवत् । हण्डिका-पात्रविशेषः । ओघ०.१६१ ।
भग० ३१७ । हृष्टतुष्टः- अतीवतुष्टः । जीवा० २४३ । हण्ण-मार्यमाणः । सूत्र० ६२ ।। पटा-मोकाभावेन हा इव इशाः। ठाणा० २४७ । आत- हत्थंय-हस्तान्दुक-लोहादिमयं हस्तयन्त्रणम् । प्रश्न
करहिता । बृ० वि० २०७ (?)। हठ-वनस्पतिविशेषः । उत्त० ४६५ ।
हत्थ-हस्तम् । आचा० ३४२ । हस्त:-प्रधानावयवः । हड-हड:-वातप्रेरितः । दश०६७ ।
सम० ११६ । हसन्ति-तेनावृत्य मुखं नन्ति वा पात्यहरकारग-हठेन करोति यः स हठकारकः । उन० ४६। मनेनेति हस्तः । उत्त० २४३ । गदो। नि. चू०प्र. हडप्प-हडप्पो-द्रम्माविभाजनं ताम्बूलार्थ पूगफलादि- ५८ अ । हस्त:-चतुविशत्याममानः । अनु० १५४ ।
भाजनं वा । भग० ४९६ । नि० चू० प्र० २७७ छ। हस्त नक्षत्रविशेषः । सूर्य० १३० । हस्तः । ठाणा.७७ । हडप्फ-आभरणकरण्डकः । ज्ञाता०५७ । हडप्फ:-द्रम्मादि- शीघ्रम् । औप० ६२ । गणोक: । नि. चू० प्र०३८
भाजनं ताम्बूलार्थ पूगफलाविभाजनं वा । जं.प्र. २६४ । अ। हडाहड-अत्यर्थम् । ज्ञाता० १९९ । अत्यर्षम् । ज्ञाता | हत्थकप्प-हस्तिकल्पं- धृतिमतिविषये नगरम् । आव. १६६ । अस्यर्थम् । विपा० ३६ ।
७०९ । हस्तकल्प-क्रोधपिण्डाष्टान्तोदाहरणे नगरम् । हडि-हडिः खोटकः । औप. ८७ ।
पिण्ड० १३३ । नगरविशेषः । ज्ञाता. २२६ । नि. हडिबंधण-हडीबन्धनं-खोटकक्षेपः । प्रभ० १६४ । चू० वि० १०० अ। हड्डि-काष्ठविशेषः । प्रभ० ५६ ।
हत्थकम्म-हस्तकम-प्रथमशबलः, हस्तक्रिया परस्परं हस्तहट-वनस्पतिकायविशेषः । प्रज्ञा. ११४ । जलम्हविशेषः । प्यापारप्रधानः कलहः । सूत्र० १८१ । हस्तकर्म-हस्तेन प्रशा०३३ । हढ:-अनन्तजीववनस्पतिभेदः । आचा.
शुकदलनिधातमकिपा । ठाणा. १६३ । हस्तकम्मै५६ । साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ ।
हस्तमैथूनम् । बाव. ६५५ । . हट:-जलजवनस्पतिविशेषः। प्रसा. ४०।
हत्थकिच्च-हस्तकृत्यं-हस्तकरणम् । भग० १९ । हणंति-घ्नन्ति । आव० ६५० ।
हत्थग-मुहपोत्तिया । दश. चू० १२ । हस्तक-मुखब. हण-म्लेच्छविशेषः । प्रज्ञा० ५५ । हन-स्वरूपपरित्यागः। सिकारूपम् । दश० १७८ । स्यहरणं । नि. ५.प्र. सत्त. ४७० । हन: । ज्ञाता० २३८ ।
५८ अ । हणरोमग-म्लेच्छविशेषः । प्रशा० ५५ ।
हत्थगा-हस्तका:-समूहाः । बं० प्र० ४४९ । हणाइ हन्ति । उत्त. ४७५ ।
हत्थच्छिन्नयं-हस्तच्छेदनम् । सूत्र० ३२८ । हणिहणि-महनि अहनि-प्रतिदिनं सर्वव्यापि ।प्रम० १५५| हत्थउड-हस्तपुटः । आव० ६३३ ।
( १९९८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org