________________
हत्थताल ]
हत्थताल - हस्तेन ताडनं हस्तताखः । बृ० तृ० ८६ अ । हत्थपुड - हस्तपुटं वाद्यविशेषः । जं० प्र० १०१ । हत्थग्भास-हस्ताभ्यासः । आव० ४२५
अल्पपरिचित सैद्धान्निक शब्दकोषः, भा० ५
हत्थभद्दिय-हस्तेन मदितं-मलितम् । भग० ६८४ । हत्थमालग - हस्त मालकम् । जं० प्र० १०६ । हत्थमालय - हस्त मालक :- अङ्गणेत्रिका | औप० ५५ । हस्तमालकं भूषणविधिविशेषः । जीवा० २६६ । हत्थलघुतण- हस्तलघुत्वं तृतीयाधर्मद्वारस्य पाठान्तरेणे
कादशमनाम । प्रश्न० ४३ । हत्थलत्तणं - परधनहरणकुरिसतो हस्तो यस्यास्ति स हस्तलस्तद्भावो हस्तलत्वं तृतीयाधर्मद्वारस्यैकादशमं नाम । प्रभ० ४३ ।
हत्य संगेल्ली। ज्ञाता० ९३ । हत्थ संठित - हस्तसंस्थितः । सूर्य • १३० । हत्थाताल - हस्ते नाSSनाडनं हस्तातालः । ठाणा. १६२ । हत्थामरग-हस्ताभरणं - अङ्गुलीयकादीनि । ठाणा०
४२१ । हत्यामोस - हस्तामर्श: । जाव० ४२७ १ हत्थालंब - हस्तालम्ब इव हस्तालम्बः । ठाना० १६४ । हस्तालम्ब:- अशिवायुपशमायामिचारुकमन्त्रादिः । बृ० तृ० ८६ अ ।
हत्थिदु हस्तान्दुः- कर विषय काष्ठमयबन्धनम् ।
१५७ ।
हत्यिकन्न विव-अन्तरद्वीपः । ठाना० २२६ । हरिथखंधव रगत-वरहसि स्कन्धगतः । आव ३४१ । हत्थगडगडाइय- हस्तिगडगडापितम् । जीवा० २५७ । हत्थिञ्चता-हस्तयोग्यानि आभरणानि । पिण्ड० १२४ । हत्थिजाम - हस्तियाम: - राजगृहे वनखण्ड विशेषः । सूत्र०
४०६ ।
[ हरिथसीस
हस्तिनापुर - सनत्कुमार "शान्ति' कुन्ध्वर' सुसुम राजधानी | आव० १६१ । हस्तिनापुरं - नगरविशेषः ब्रह्मदत्तभ्र
नगरम् । आव ० ८११ । हस्तिनापुरं - सुमुखगाथापतिनगरम् । विपro ६१ । हस्तिनागपुरं सुनन्दराजधानी । विपाο ४८ । कुरुजनपदे नगरम् । ज्ञाता० १४२ । नगरविशेषः । ज्ञाता० २५३ । नगरविशेषः । ज्ञाता० २०८ | हस्तिनापुर - नगर विशेष: । आव० ३५८ । हस्तिनागपुरंअनन्तवीर्यं नरगम् । आव ० ३६२ । कार्तिकश्रेष्ठीवास्तव्या नगरी । भग० ७३७ गंगदत्तवास्तव्या नगरी । भग० ७०७ । यत्र सहस्रामवनोद्यानम् । भय० ५१४ । हत्थिनागपुर - बलराजराजधानि । मग० ५३५ । हत्थितावस - हस्तिनं मारयित्वा बहुकालं भोजनतो यापयन्तीति । भय० ५१६ । यो हस्तिनं मारयित्वा तेनेव बहुकाल भोजनतो यापयति हस्तितापसः । औप० ६० । हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयति । निरय० २५ ।
हत्थि पिप्पलीए - हस्तिपिपा
६५३ ।
हत्थियणा - गण्डी नदश्चतुष्पदविशेषः । जीवा० १८ । पिण्ड० हत्थिभूइ - हस्तिभूतिः- क्षुरपरिषहवोढा क्षुल्लकः ।
Jain Education International
मणनगरम् । उत्त० ३७९ ।
हत्थिनाउर - हस्तिनापुर - राजाभियोगविषये
हत्यिणउन - हस्तिनापुर - ऋषभस्य प्रथमपारणकस्थानम् । हत्थि मेंठ- हस्तिमेण्ठः । आव० ३५० ।
उस •
६५ ।
हत्थि मउ - हस्ति मृत:- मृत हस्ति देहः । जीवा० १०६ । हत्थिमित- हस्तिमित्र:-उज्जयिन्यां गाथापति : उत्त०
उस०
८५० ।
हत्थिमुह - हस्तिमुखः - श्रन्तरी पविशेषः । जीवा० १४४ । हस्तिमुखनामा अन्तरद्वीपः । प्रज्ञा० ५० । हत्थिमुहदीन - अन्तरद्वीपः । ठाणा० २२६ ।
आव १४६ ।
हत्थिरयण - चक्रवतः पचमपडचेन्द्रियरत्नम् । ठाणा०
३६८ ।
हरियणपुर - हस्तिनापुरं कृष्ण वासुदेवनिदानभूमिः । आाय० १६३ टो० । हस्तिनागपुर - नगर विशेषः । अनुत्त ८। हस्तिनागपुरं - ब्रह्मदत्त निदान भूमिः । उत्तः ६७३ बसुत्तरोपपातियां पञ्चमवर्गे नगरम् । अनुत
हत्थिबाउए - हस्तिव्यावृती - महामात्रः । प० ६२ । हत्थिसीस - नगर विवेषः । ज्ञाता ० २२७ । हस्तिशीर्ष ग्रामविशेषः । आव २१८ । हस्तिशीर्षनगरं यत्र ( ११६६ )
५।
For Private & Personal Use Only
www.jainelibrary.org