Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
हच्छो ]
.
आचायश्रोआनन्दसागरसूरिसङ्कलितः
[हत्थउड
हच्छो-देशीपदम् हिसितः । ब्य० पृ. २४ अ । हणिहणि-अहन्यहनि-प्रतिदिनम् । प्रभ० १२४ ।। हट्ठ-हृष्ट-विस्मितम् | भग० ११९ । हृढीभूतः । ओष. हणुगा-हनुः । आव• ६८६ ।
४२ । हृष्टः-विस्मितः नीरोगः । भग० ६६१ । हृष्टः- | हणुदाणि-तत इदानीम् । बृ० तृ. ३ आ । तत विस्मयमापन्नः । जीवा० २४३ । हृष्टः-निरोगः । ओष० | इदानीम् । बृ० तृ० १०५ बा । १२६ । हृष्टः-तुष्टः । अनु० १७६ । हृष्टः-बहिःपुल- | हणुय-हनुकम् । जीवा० २७२ । चिबुकम् । अनुत्त० ५। कादिकम् । उत्त०४४१। दृष्ट:-नीरुजः। आव०८४३।।हणुया-हनुः । आचा. २८३ । चिबुकः । अनुत्त० ५। हृष्टः-पुष्टधातुः । जं० प्र० ९.। अगिलाणो। नि० चू० | हणुयाजंतमाई-हनुयन्त्रादि । बाब. ४०५ । तृ० ६२ । निरोगो । नि० चू० प्र० २१२ मा । हए-हनु-चिबुकम् । प्रभ० ८१ ।। णिरोगो । नि० चू० प्र० २२४ आ ।।
हणे-हन्ति । ओष० १४९ । हतुट्ट-अत्यथं तुष्टं हृष्टं वा विस्मितं तुष्टं च तोषवत् । हण्डिका-पात्रविशेषः । ओघ०.१६१ ।
भग० ३१७ । हृष्टतुष्टः- अतीवतुष्टः । जीवा० २४३ । हण्ण-मार्यमाणः । सूत्र० ६२ ।। पटा-मोकाभावेन हा इव इशाः। ठाणा० २४७ । आत- हत्थंय-हस्तान्दुक-लोहादिमयं हस्तयन्त्रणम् । प्रश्न
करहिता । बृ० वि० २०७ (?)। हठ-वनस्पतिविशेषः । उत्त० ४६५ ।
हत्थ-हस्तम् । आचा० ३४२ । हस्त:-प्रधानावयवः । हड-हड:-वातप्रेरितः । दश०६७ ।
सम० ११६ । हसन्ति-तेनावृत्य मुखं नन्ति वा पात्यहरकारग-हठेन करोति यः स हठकारकः । उन० ४६। मनेनेति हस्तः । उत्त० २४३ । गदो। नि. चू०प्र. हडप्प-हडप्पो-द्रम्माविभाजनं ताम्बूलार्थ पूगफलादि- ५८ अ । हस्त:-चतुविशत्याममानः । अनु० १५४ ।
भाजनं वा । भग० ४९६ । नि० चू० प्र० २७७ छ। हस्त नक्षत्रविशेषः । सूर्य० १३० । हस्तः । ठाणा.७७ । हडप्फ-आभरणकरण्डकः । ज्ञाता०५७ । हडप्फ:-द्रम्मादि- शीघ्रम् । औप० ६२ । गणोक: । नि. चू० प्र०३८
भाजनं ताम्बूलार्थ पूगफलाविभाजनं वा । जं.प्र. २६४ । अ। हडाहड-अत्यर्थम् । ज्ञाता० १९९ । अत्यर्षम् । ज्ञाता | हत्थकप्प-हस्तिकल्पं- धृतिमतिविषये नगरम् । आव. १६६ । अस्यर्थम् । विपा० ३६ ।
७०९ । हस्तकल्प-क्रोधपिण्डाष्टान्तोदाहरणे नगरम् । हडि-हडिः खोटकः । औप. ८७ ।
पिण्ड० १३३ । नगरविशेषः । ज्ञाता. २२६ । नि. हडिबंधण-हडीबन्धनं-खोटकक्षेपः । प्रभ० १६४ । चू० वि० १०० अ। हड्डि-काष्ठविशेषः । प्रभ० ५६ ।
हत्थकम्म-हस्तकम-प्रथमशबलः, हस्तक्रिया परस्परं हस्तहट-वनस्पतिकायविशेषः । प्रज्ञा. ११४ । जलम्हविशेषः । प्यापारप्रधानः कलहः । सूत्र० १८१ । हस्तकर्म-हस्तेन प्रशा०३३ । हढ:-अनन्तजीववनस्पतिभेदः । आचा.
शुकदलनिधातमकिपा । ठाणा. १६३ । हस्तकम्मै५६ । साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ ।
हस्तमैथूनम् । बाव. ६५५ । . हट:-जलजवनस्पतिविशेषः। प्रसा. ४०।
हत्थकिच्च-हस्तकृत्यं-हस्तकरणम् । भग० १९ । हणंति-घ्नन्ति । आव० ६५० ।
हत्थग-मुहपोत्तिया । दश. चू० १२ । हस्तक-मुखब. हण-म्लेच्छविशेषः । प्रज्ञा० ५५ । हन-स्वरूपपरित्यागः। सिकारूपम् । दश० १७८ । स्यहरणं । नि. ५.प्र. सत्त. ४७० । हन: । ज्ञाता० २३८ ।
५८ अ । हणरोमग-म्लेच्छविशेषः । प्रशा० ५५ ।
हत्थगा-हस्तका:-समूहाः । बं० प्र० ४४९ । हणाइ हन्ति । उत्त. ४७५ ।
हत्थच्छिन्नयं-हस्तच्छेदनम् । सूत्र० ३२८ । हणिहणि-महनि अहनि-प्रतिदिनं सर्वव्यापि ।प्रम० १५५| हत्थउड-हस्तपुटः । आव० ६३३ ।
( १९९८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316