Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सोलसम]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा०५
[सोहम्मकप्प
सोलसम-षोडशः । पिण्ड• १२१ ।
आव० ३७६ । सोपचार-अनिष्ठुराविरुद्धालज्जनीयार्यसोलसि-षोडशी-षोडशपूरणम् । उत्त० ३१६ । बाचकं सानुप्रासं वा । सोपचारम् । अनु० १३३ 1 सोपसोलसिआ-षोडशिका-षोडशपलप्रमाणा । अनु० १५२ । चार-अनिष्ठुराविरुद्धालज्जनीयाभिषानं सोत्प्रासं वा। सोलसिया-घटकस्य-रसमानविशेषस्य षोडशभागमात्रो ठाणा. ३६७ । मानविशेषः । भग. ३१३ ।
सोवरिफोट-सोपविस्फोट: । आव २०७ । सोलोय-सावलोक-सोद्योतम् । ज्ञाता० २३० । सोवाग-यो शुनः पचति तन्त्रीश्च विक्रिणाति सः स्वपचः सोलोयरिदगा-सावलोक-सोद्योतं यद्रिष्टक-रत्नविशेषस्त- पण्डालः । व्य० प्र० २३१ अ। श्वपाक:-चाण्डालः। दो वर्णसापयात ते । ज्ञाता. २३० ।
उत्त० ३५७ । सोलग-मडिवीकृतम् । उत्त०४६१ ।
सोवाण-सोपानं-इष्टिकामयमवतरणम् । पिण्ड० ११०। सोल्लिति-ओदनमिव राध्यन्ति, खण्डशो वा कुर्वन्ति । तोवाणपंतो-सोपानपङ्क्तिः । जीवा० २६६ । विपा. ५८ ।
सोवान-सोपान:-उन्नतारोहणमार्गविशेषः । सम० १११ । सोलिय-पक्वम् । विपा. ४६ । कुसुमविशेषः । औप० सोवोर-सौवीरं-आरनालम् । आचा० ३४६ । सौवीर:
देशविशेषः । उत्त० ४४८ । सौवीर:-जनपदविशेषः । सोवक्कस-सहोपक्रमेण-अपवर्तनाकरणाख्येन वर्तत इति | सोपक्रमः । उत्त० २३७ ।
सोवीरत-सौवीरक-काधिकम् । ठाणा० १४७ । सोवञ्चल-सेंधवसोवपन्चयाप अंतरंतरेसु लोणखाणी । दश सोवीरा-मध्यमग्रामस्य षष्ठी मूर्च्छना । ठाणा० ३६५ ।
| सोबए-श्रोतव्यः । बृ० द्वि० १९ अ । श्रोतव्या । बृ० सोधणियंतिय-स्वभिश्चरति पौवनिकः अन्तोऽस्यास्ती- द्वि) २८० आ । श्यन्तिकोऽनो वा चस्वास्तिकः पयंन्तवासीत्यर्थः, शोव.
सोस-शोष:-क्षयरोग. । जं. प्र. १२५ । शोषः। भग निकान्तिक:-करसारमेयपरिग्रहः, प्रत्यन्तनिवासी च
१९७ । शोष:-गवेषणाद्यायासः । व्य० प्र०२५०। प्रस्वन्तनिवासिभिर्वा स्वमिश्चरतीति । सूत्र. ३२२ । सोहइत्ता-शोधयित्वा-गुरुवदनुभाषणादिभिः शुद्ध विधाय । सोवणिय-शौवनिक:-सारमेयपापद्धिः। सूत्र. ३२१ ।
उत्त० ५७२ । शोधयित्वा उत्तरोतरशतिप्रापणेन । सोवग्जिओ-सौणिकः । बाव० ३५६ ।
उत्त० ५७२। शोधयित्वा-शुद्ध विधाय। उत्त० ५७२ । सोवस्थिअ-सोवस्तिकः । जं.प्र. ५३५ ।
सोहग्ग-सौभाग्यं-जनादेयत्वम् । प्रभः । १६१ । सौभाग्य। सोवस्थिअकूड-सोवस्तिककूडं विद्युत्प्रभवक्षस्कारकूटनाम।
सर्वजनस्पृहणीयतारूपम् । उत्त० ५८० । जं० प्र० ३५५ । ।
सोहणागं-शोधनकम् । सूर्य० ११३ । सोवस्थिए-एकषष्ठीतममहाग्रहः । ठाणा० ७६ ।।
सोहणगदुगं कर्ण दन्तशोधनके । बृ० दि० २५३ अ । सोवत्यिय-सौवस्तिक:-लक्षणविशेषः । जीवा ११ सोहम्म-कल्पः । ज्ञाता. २३४ । कल्पविशेषः। ज्ञाता. दृष्टिवादे सूत्रभेदे एकादशमभेदः । सम० १६८त्रीनिश्य २५३ । कल्पविशेषः । ज्ञाता. १७८ । सौधर्म:-दत्त। जन्तुविशेषः । जीवा० ३२ । त्रीन्द्रियविशेषः । प्रज्ञा. वासुदेवागमनकल्पः । बाव. १६३ टी. । सौधर्म:
देवलोकविशेषः । आव. ११५ । सौधर्मावतंसकाभिध: सोवत्थी-श्वतीस्याह चरति वा सोवस्तिका, माङ्गलिकाः
विमानविशेषोपलक्षितो देवलोकविशेषः । अनु० ९२ । भिधायी मागधादिरन्या । ठाणा० २१४ ।
सुधर्मानाम शक्रस्य सभाऽस्मिन्नस्तीति सोधर्मः । उत्त. सोवयणपवेसकाल-शयनप्रवेशकाल: । आब० ३६४ । सोवयार-सोपचारं अग्राम्याभिधानम्, सूत्रे षष्टो गुणः ।। सोहम्मकप्प
। ज्ञाता०३० । (अल्प० १५०)
(११९३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316