Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 197
________________ सोहम्मवडिसए ] आचार्यश्री प्रानन्दसागरसूरिसङ्कलित: [स्तेनकबन्धः सोहम्मडिसए-सौधर्मदेवलोकस्यावतंसकशेखरक: स इव सोहेमाण-प्रतिपादयन् । ज्ञाता० १८० । प्रधानस्वात् सौधर्मावतंसकम् । सम० २६ । महाविमानः सौगत-बेन्नातटपुरे श्वेतपटभुल्लकपृच्छकः । नंदी० १५२ । विशेषः । भग १९४ । सौवास-जिह्वानष्टः । भक्त । सोहम्मडिसग-द्वीसागरोपमस्थितिकं देवविमानम् । सौधर्म-सामान्येनाज्ञाग्राह्येऽर्थे दृष्टान्तः । श्राव० ८६२ । सम०८। सौधर्मकल्प-यत्र शक्रेन्द्रः । ज्ञाता० १२७ । सोहम्मा- सौधर्माः-कल्पोपन्नवैमानिकभेदविशेषः । प्रज्ञा० सौधर्मादिकल्पगतवक्तव्यतागोचरा-कल्पिकाः । नंदी. २०७ । सोहा-शोभा-पुलकादिरूपा । ज्ञाता० ३५ । सौधर्मावतंसक-विमान विशेषः । दश० २०७ । सोहिकर-शुद्धिकरं-अनन्तानुबन्धिक्षयप्रक्रमेण क्षायिक । व्य. द्वि० १७४ आ । सम्यक्त्वापादनम् । आचा. २६८ । शुद्धिकरं-अपनय- सौमनस-वृक्षस्कारपर्वतः । ठाणा० ६८ । मेरुसम्बन्धीनकर्तृ । उत्त. ३४३ ।। वनविशेषः । प्रभ० १३५ । सोहिठाण-शोधिस्थान-आयतनपर्यायः । बोध. २२२। सौमनता-वापीनाम । जं० प्र० ३७. । सोहिय-शोधितः-शोभावान्, शोधितो वा निराकृतातिचारो सौरभेय-बलोवर्दः । नंदी. १५४ । वा। भग० १२२ । शोधितः-अपनीतः। जीवा० ३५५ । सौरभ्यवतिभूत-पन्धवत्तिभूतः । जीवा. २०६ । गूर्वादिप्रशानशेषमोजनासेबनेन शोभितम् । आव०८५१ । सौवर्चलम् । आचा० ३४३ । सौहृदम् । आव. १९८ । शोभनं-चन्दनमालाचतुष्का सौवीरक-पानविशेषः । ठाणा० १०६ । पूरणादिना शोमाकरणम् । प्रभ. १२७। शोधका । सौवीराखन-अञ्जन विशेषः । प्रज्ञा. २७ । उत्त० २८८ । शोभितं-अन्येषामपि तदुचिताना दानात । नंदी. ६५ । अतिचारवजनाद्वा शोषितं वा निरतिचारं कृतम् । प्रभा स्कन्दक-तापसविशेषः । विशेक १०६४ । मुनिसुव्रतस्वा. ११३ । मिनोंतेवासी । व्य० वि० ४३२ अ । सोहिया-शोभिता-नानाविधगुच्छगुल्ममण्डलपकशोभिताः। स्कन्दकाचार्य-कर्कशत्वे दृष्टान्तः । भग० ३०५ । पालकेन राज. ७ । शोभिता-तत्समाप्ती गुर्वादिप्रदानशेषभोजना- । हत आचार्यः । सूत्र. २३९ । सेवनेन शोधिता वा-अतिचारवर्षनेन तदालोचनेन स्कन्दशिष्यगण-मार्यमाणे दृष्टान्तः । सूत्र० ६२ । था। ठाणा० ३८८ । सुहृद । आव० २६२ । स्कन्दा:-भूतभेदविशेषः । प्रज्ञा० ७० । सोही-शुद्धिहेतुत्त्वेन शोदिः, सुहृद्वा मित्रम् । भग० १३६ । सकन्ध-शरीरेऽवयवविशेषः । आव० ८१९ । स्कन्धः । शुद्धिः-कषायकायुष्यापगमः । उत्त. १८५ । शुद्धिः । विशे. ४१६ । शोघ२२५ । शोधनं शुद्धिः-विमलीकरणम्, प्रतिमा स्कन्धशालिनः-महोरगभेदविशेषः । प्रज्ञा. ७० । गस्याष्टमनाम, षड्भेदमिन्नं प्रतिक्रमणमेव । आव० ५५२ । सकन्धावार-कटकः । व्य०प्र० १९८आ। स्कन्धावार:शुदः । विशे० ६ १। आत्मङ्गले दृष्टान्तः । विशे० २०२ । सोहेइ-शोभयति-शोषयति वा! उपा० १५ । शोभयति ! स्खलितः-प्रनिहत: । उत्त० ६८४ । शोषयति वा । भग० १२४ । स्तबक: पिण्ड०७२। सोहे-शोधयिस्वा-विविच्य । बोष. १७। होपयित्वा. स्तम्भनता-वातादिना । आचा० २५५ । कृत्वा । बोध० ८८ । शोषयित्वा-प्रत्युपेक्ष्य । बोध० स्तुभायिका-वनस्पतिजीवविशेषः । आचा० ५७ । स्तूपः-क्रीडापर्वतः । (?) । साहेति-शोषयति । बाब. २२४ । स्तेनकबन्धः- नि० चू० प्र० १२५७ । ( १९९४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316