Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
डिआ ]
सेडिआ श्वेतिका - शुक्लमृत्तिका । दश० १७० । सेटमणिओवाओ - एयस्स ठेवणारोषणसंवहेल्स संवग्ग फलानयणिमित्तं यरिएहि इमो सुमो, सेठि -गणितवाजो उद्दिट्ठो । नि० ० ० १०८ मा । सेढियो-श्रेणितपः- पक्श्युपलक्षितं तपः । उत्त० ६०० । से हिदुग श्रेणिद्विकं -उपशमश्रेणिक्षपकश्रेणिलक्षणम् । बृ०
आचार्य श्री अनन्दसागरसूरिसङ्कलितः
प्र० १३६ आ । सेठियऋज्वायतश्रेणिप्रधानं शतं श्रेणीशतम् ।
Jain Education International
जं० प्र० १२२ ।
सेणावच्च सेनापत्यम् । जं० प्र० ६३ । सेणावति-सेनापतिः - तृपतिनिरूपितो हृदयश्वरथपदातिसमुदाय लक्षणायाः सेनायाः प्रभुः । ठाणा० ४६३ । सेनापति :- सकलानीकनायकः । प्रश्न० ७६ । सेनापतिःहस्त्यश्वरथपदातिसमुदायलक्षणा या सेना तस्याः ब्रभुः । जीवा० २८० । सेनापतिः - संभ्यनायकः । प्रभ० ६६ । सेणावती -सेनापतिः - सैन्यनायकः ठाणा ० ३९९ । सेनापति: - नृपतिनिरूपितचतुरङ्गसंम्पनायकः । प्रज्ञा० ३२७८ सेनावतीरयण-सेनापतिः - सैन्यनायकः, चक्रवर्ती प न्द्रियप्रथमरत्न: । ठाणा० ३६८ । से नाहिव सेनाधिपः । आव० ७३८ ।
|
सेजि - श्रेशय: । ज० प्र० १९३ । कुम्भकाराया अष्टा दशश्रेणयः । ज० प्र० २६४ । भग० ३१५ । सेणिओ - राजगृहे राजा । ज्ञाता० ११ । राजगृहे न पतिः । ज्ञाता० १७८ । राजगृहे नृपति: । उपा० ४८ । श्रेणिक:- राजगृहे नरपति: । अन्त १८ । राजगृहे नरपति: । अनुत्त १ । राजगृहे राजा । अनुत्त० ७ । राजगृहे राजा । ज्ञाता० २४७ । श्रेणिक:- राजगृहनग राधिपतिः । अन्त० १८ रायगिहे राया । नि० चू० म० ७ आ । श्रेणिकः -शुद्धिविषये वस्त्रदृष्टान्ते राजगृहे राजा । आव० ५६२ । श्रेणिकः- उपबृंहणोदाहरणे रायगिहे राजा । दश० १०२ । भावोपायोदाहरणे राजा । दश० ४१ । श्रेणिक:- राजगृहे नगरे राजा विषयकोपे उदाहरणम् । आव० ९५ । श्रेणिकः - गुरोर्विनयकरणदृष्टान्ते राजा । दश १०४ । श्रेणिकः- द्रव्यव्युत्सर्गे शहरणे राजा० । आव० ४८७ । श्रेणिक:स्पतिकी बुद्धिदृष्टान्ते मुद्रारस्ने प्रसेनजित्सुतः । आव ० ४१७ | राजगृहनगरे राया । बृ० प्र० ३१ म सेणिओराया - एकस्थम्मप्रासादकारकः य्य ० प्र. १७ अ । राजगृहे राजा । व्य० प्र० १९ अ । सेजिय-श्रेणिक:- रोविनयकरणदृष्टान्ते राजा । दश० १.४ । श्रेणिकः-संवरोदाहरणे राजगृहनगरे पृच्छकः । अव० ७१३ । भरते आगामिन्यां प्रथमतीर्थं कृत्पूर्व भवनाम | सम० १५४ । कोणिकपिता । निरय० ४ ( 8858)
,
भग०
९६४ ।
सेठी श्रेणि:- उत्तरोत्तरगुणपरम्परास्वरूपा । उत्त० ५६० । श्रेणि:- उत्तरोत्तरगुणपरम्परास्वरूपा । उत्त० ५८० । श्रेणिः - प्रदेश पङ्क्तिः । ठाणा० ४०७ । श्रेणिः- क्षेत्र प्रदेश पङ्क्तिः । आव० १४ । श्रेणि:- पङ्क्तिमात्र आकाशप्र देशपक्तिः । भग० ८६५ । श्रेणिः तथाविधविन्दुजातादेः पक्तिः । जीवा० १८९ । प्रमाणाङ्गुलेन यद्योजनं तेन योजनेना । अनु० १५६ । सङ्ख्येययोजनकोटाको टयः, संवर्तितसमचतुरस्रीकृतल कोस्य का श्रेणिः । अनु० १७३ । सेढीअंगुल - श्रेण्गुलम् । अनु० १७३ ।
आव०
सेढीओ - श्रेणयः - प्राकाशप्रदेश पङ्क्तयः । बिशे० २०७ । सेन - सप्तम बलदेव पूर्व मत्रनाम । सम० १५३ । तेत्रियरायाचिता । नि० चू २५६ श्येनः । ३५१ । पक्लो । नि० चू० द्वि० १३३ आ । राजबिम्बविरहित सैभ्यम् । बृ० वि० २७३ आ । सेणग- सेवक:- शिक्षा योगदृष्टान्ते
जितशत्रु राजभ्यामात्य
पुत्रः । आव० ६७८ सेणयए - गुल्मविशेषः । प्रज्ञा० ३२ । सेणा - सेना - कल्पक वंशप्रसूतशकटानस्य पश्चमी पुत्री । आव० ६९३ । सेना - योगसङ्ग्रहे शिक्षादृष्टान्ते श्रेणिकभगिनी | आव० ६७२ । से-चातुरङ्गबलसमूहः । उत्त० ६०५ । सेता महती सन्ततिः । उत्त० ३६६ । सेना संभवनाथमाता | आव० १६० । सेण । वह सेनापतिः- चतुरन्तस्वामी राज्ञानुज्ञातः । आय० ६६३ । सेनापतिः- गणराजा । आव ० ५१६ । सेना. पति :- नृपतिनिरूपितचतुरङ्गसैन्यनायकः । म ० ३१६ । सेनापति:- यदायत्ता नृपेण चतुरङ्गसेना कृत भवति ।
[ सेफिय
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316