Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सेयसप्प ]
प्राचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[ सेलोवट्ठावणगिह
सेयसप्प-पवेतसर्पः-उर-परिसपैविशेषः । जीवा० ३६। | सेलमालगा-एकोहकदीपे वृक्षविशेषः । जीवा० १४५ । सेया-पाक्रदेवेन्द्रस्य तृतीयाऽप्रमहिषी । भग० ५०५ । सेलवालए-अन्य यूषिक: । मग० ३२३ । सेयाइ श्वेता-प्रकाश: । सूर्य, ६ ।
सेलसुत्थिय-शैमसुस्थितम् । जीवा० २६६ । सेयाणसंठिया
। सूर्य० ७१। सेला-मुण्डपर्वताः । अनु० १७१ । सेयाल-एव्यत्काल: । मग० २२ । एष्यस्काल:-चतुर्थ | सेलु-शेलु:-श्लेष्मातक: वृक्षविशेषः । प्रज्ञा० ३१ । वनसमयादि । उत्त० ५९६ ।
स्पतिकायविशेषः । भग ८०३ । सेयावंग-स्वेदापनो-जातस्वेदः श्वेतापाङ्गो वा । ज्ञाता० सेलू-श्लेष्मातकः शेलुः-वृक्षविशेषः । प्रज्ञा० ३।।
सेलेस-शैलेश:-सर्वसंवररूपचरणप्रभुस्तस्येयमवस्था शैलशो सेयासोए-श्वेताशोकः । प्रशा० ३६१ ।
वा मेरुः । भग० ९५ । । से यासोय-श्वेताशोक-कनकपुरनगरे उद्यानम् । विपा० सेलेसिद-शैलेशेन्द्रः, उर:परिसपं विशेषः । जीवा० ३६ । ९५ ।
सेलेसि-शैलेशी-मेम्वत् स्थर्यावस्था । भग०६५ । शैल. सेरिआगुम्मा-सेरिकागुल्मा: । जं० प्र० ६८ । शस्येव-मेरोरिव या स्थिरता सा शैलेशी । ठाणा. से रिका-रथ्या । उत्त. ६.५।
१६२ । शैलेशी । ठाणा. १९१ । शैलेशो । ठाणा. क्षिप्त्वा-व्युत्सृज्य । आव ६८५ । म्म-वृक्षविशेषः । जीवा. १४५ ।
सेलेसो-शिलाभिनिवृत्तः शिलानो वाऽयमिति शैल:-पर्वतः. सेरुयालवण-वृक्षविशेषवनम् । जीवा० १४५ । तेषामोशः प्रभुः शैलेश-मेरुः,तस्येवेयं स्थिरतासाम्यादवस्था सेल-शल:-पाषाणः शूक्ष्णरूपः । ठाणा. २३५। शैल:- शैलेशी, अशैलेशः सन्नभूततद्धावाच्छैलेशवदाचरतीति वा शिखरहीनपर्वतः । प्रज्ञा० ७१ । पटवतो । नि० चू० अवस्था । सर्वसंवरः शीलं तस्येशः शीलेशः तस्येयं द्वि० ७०अ। मुदशैलः-पाषाणविशेषः । विशे. ६२७ । योगनिरोधावस्था वा । आव०४४१। शैलेशो-मेहस्तस्ये. शैल.-पर्वतः । आव० ५६८ । मुण्डपर्वतः । भग वाऽचलता-स्थिरता यस्या मवस्थायां सा शैलेशी, बशैलेशः २३८ । पाषाणः । ओष. १२७ ।
शैलेश इव स्थिरतया भवति शैलेशी। 'सेलुध्व इसी महरिसी' सेलए-षष्ठानस्य पञ्चमं ज्ञातम् । उत्त०६१४ । ज्ञाताया तस्य संबन्धिनो स्थिरताऽवस्थाऽप्युपचारतः शैलेशो, पञ्चममध्ययनम् । आव० ६५३ । ज्ञातायां पञ्चममध्य. अलेश्यो-लेश्यारहितो भवति यस्यामवस्थाया सा शैलेशी, यनम् । सम० ३६ । शैलकपुरे राजा । ज्ञाता० १०४, शोलं-समाधानं-सर्वसंवयः, सर्वसंवरस्य शीखस्येशः शीले
शस्तस्येयमवस्था शैलेशी । विशे० ११९२ । सेलकार-शिल्पविशेषः । अनु. १४६ । . .
सेलेसीभाब-शैलेशीभावं-शिलानामिमे शैला:-पर्वतारने. सेलकूड-शैलभित्तिः । मर. ।
षामोशः शंलेशो-मेकः स इव शैलेशो- मुनिनिरुद्धयोग. सेलग-शैलको राजषिः, ज्ञातायां पञ्चममध्ययनम् । ज्ञाता. तथाऽत्यन्यस्थर्येण तस्येयमवस्था-शैलेशी तस्या भाव। ९। ज्ञातायामेकोनविंशतितमेऽध्ययनेऽतिदेशः । ज्ञाता. अशैलेशस्य भावः शैलेशीभवनं शैलेशीभावः । उत्त० ५९३ । २४२ ।
सेलोदाइ-अभ्ययूथिकः । भग० ३२३ । सेलगपुर-शेलकराजनगरम् । माता. १०४ । सेलोदायी-मड्डुकश्रावकाधिकारे अभ्ययूथिकः । भग० सेलगिह-शैलगृह-पर्वतमुत्कीर्य यत्कृतम् । ठाणा० २९४ ।। ७५० ।
शैलपहं-पर्वतमुस्कीयं कृतं गृहम् । भग० २०० । सेलोवढाण-शैलोपस्थानिं पाषाणमण्डपः । आचा. सेलतता-वत्सगोत्रे भेदः । ठाणा० ३६० । सेलपाल-धारणस्य तृतीयो लोकपालः । ठाणा. १९७ । सेलोवढावणगिह-शैलोपस्थानगृह-पाषाणमण्डपः ।
( ११८६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316