Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सेल्ल ]
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ५
ठाणा० २९४ ।
बाहिरिकायामुदकशाला । सूत्र० ४०६ ।
सेल्ल वालमयं भुसिरं । नि० चू० प्र० १०६ छ । सेसमई - सप्तमवासुदेवमाता सम० १५२ । शेषमती
शस्त्रविशेषः । विशे० ९६८ । ज्ञाता० २०५ ।
सेल्लग - शल्यक:- भुजपरिसर्प विशेषः, यच्चकर्म तेलकंदङ्गर
क्षाविधोयते । प्रश्न. ८ |
सेल्लार - तुन्नाकविशेषः । प्रज्ञा० ५६ ।
सेबए - सेवेत :- उपभुञ्जीत । उत्त० २६५ ।
सेवण - आसेवनं- मैथुनक्रिया, संप्राप्तकामस्य द्वादशमभेदः । दश० १६४ ।
सेवणा- सेना - पर्युपास्ति । प्रज्ञा० ६० । सेवणाधिकार सेवनानां चौर्यादिप्रतिसेवनानां अधिकार:नियोगः सेवनाधिकारः, अब्रह्मणः पश्चमं नाम । प्रभ० ६६ ।
सेवना - भजना समर्थना च । आव० ३३९ । सेवय - सेवक : - चारभट्टः । बृ० द्वि० २७३ आ । सेवा - वृत्यर्थना राजदीनामवलगनम् । प्रश्भ० ६७ । निरयपरिशीलना । सम० १५० । हास्यमोहादिभिः परिभोथोऽ.
सेवा सगुम्मा - सेवालगुल्माः । जं० प्र० ८ । सेवालभक्खिण-तापस विशेषः । निरय० २५ । सेवाली - शेवाल :- अष्टमं अष्टमेन यः सेवालः स्वयं ग्लान:भूतः - तमाहारयति स तृतीयां मेखला विलग्नः स तापसविशेषः । आव० २८७ ।
सेवालोदाइ - अन्ययूषिकः । भग० ३२३ | सेविअ - सेवितं - आचरितम् । दश० २.१ । सेस - शेषं मत्यादिचक्षुर्दशंनादि । ठाणा० २१३ | शेष:पुरुषोपयोगिनः परिजिज्ञ' सितात्तुरगादेरर्थादन्यो हेषितादिरर्थः शेषः । अनु० २१३ । सेदविया - गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्या, नालन्दा
Jain Education International
[ सेह
दत्तवासुदेवमाता | आव० १६२ ।
सेसव- तुरगादेरर्थादभ्यो हेषितादिरर्थः शेषः, स गमिकरवेन यस्यास्ति तच्छेषवदनुमानम् । कार्येण कार्य द्वारेणोत्पन्नं शेषवदनुमानम् । अनु० २१३ । शेषः - तुरगादम्य हेषिताद्यर्थवानु । अनु० २१३ । से सबई - महावोरविभोनंतरे प्रथमं नाम । आचा० ४२२ । शेषवती- दक्षिण रुचकवास्तव्या षष्ठी
दिक्कुमारी महत्त
सेसिद-दवकभेदविशेषः । प्रज्ञा० ४६ । सेसिअ - शेष कृतं शेषितं स्थित्यादिभिः प्रभृतं सत् स्थितिसङ्ख्यानुभावापेक्षयै वाना मोग सद्दर्शनज्ञान चरणाद्युपायतः शेषं - अल्पं कृतमितिभावः । आव० ( ? ) । शेषितं शेषं कृतं - अल्पोकृतम् । विशे० ११०१ । सेवाल - अनन्तजीववनस्पतिभेदः । खाचा० १९ । सेवालः । सेहंब - संन्धाम्लं - सम्धानेनाम्लीकृत मालिकादि
नाचारमाण्ड सेवा । उत्त० ७११ ।
1 प्रभ०
प्रज्ञा० ४० । गुल्मविशेषः । प्रज्ञा० ३२ । जलरुह विशेष: । प्रज्ञा० ३३ | शेवाल:- पुरुषसहवासुदेव पूर्वभवः । आव० १६३ टी० । जलोपरि मलरूपम् । आचा० ३० । शेवालः । उत्त० ३२१ । साधारणबादरवन स्पतिकायविशेषः । प्रज्ञा ३४ ।
रिका । जं० प्र ३६१ ।
सेसा - शेषा - पुष्प समुदाय लक्षणा आव० २६६ । से साथ सेसं शेषावशेषं- उद्धरितस्याप्युद्धरितम् । उत्त० ३६० ।
१६३ ।
सेह - "विधू संशद्धाविति" सेध्यते - निष्पाद्यते यः स सेधः शिक्षां वाऽघीत इति शैक्षः । ठाणा० १३० । शंक्ष:अभिनवप्रव्रजितः । प्रभ० १२६ । अगीयत्थो, अभिण वदिविखओ । नि० चू० प्र० ८६ अ शैक्षः - अज्ञः ।
बृ० प्र० १५८ अ सेहः-शैक्षकः । ओघ० १५३ । शैक्ष:- अभिनव प्रव्रजितः । पिण्ड० १५ । शैक्ष:- अल्प पर्याय: । सम० ५९ । शैक्षक:- अभिनवप्रव्रजितः । ओघ० १९६ । शैक्षः । प्रोष० २० | शैक्षः आव० ५७७ । सेहो । प्रश्न० ३७ । शिक्षकोऽभिनवप्रव्रजितः । ठाणा० २६६ | शैक्षः । आचा० ३२४ ( ? ) । सेह:तीक्ष्णशलाकाकुलशरीो भुजपरिसर्प विशेषः । प्रश्न० ८ । अभिनवप्रव्रजितः । औप ४३ । अगीतार्थः । नि० चू० प्र० ५१ अ । अभिणवपव्यतितो । नि० चू० प्र० ६२ अ । अभिणवपव्वतो नि० चू० प्र० १४ आ । अगीतार्थः आचार्यपदादिसमृद्धिमप्राप्तः । वृ० तृ० ८६ आ । ( १९८७ )
I
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316