Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सेहकुल )
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ सोगरिया
पम्वइ3 कामो । नि० चू• वि. द्वि० १६१ आ । सेह.- | सोंडिरयं-शौण्डीयं-शौर्यम् । आव० ४३२ । अभिनवप्रवजितः । ओघ०१६ ।
सोअ-शौचं-अमायमनुष्ठानम् । उत्त० ३५ । स्रोतःसेहकुल-शैक्षकुलं-अभिनवप्रपन्नधर्मस्य कुलम् । व्य० प्र० धुरः प्रवेशरन्ध्रम् । जं० प्र० १७१ । १७८ अ ।
सोअणवत्तिआ-स्वप्नप्रत्ययं-स्वप्ननिमित्तम् आव. ५७। सेहग-शक्षकः । आव० २६३ ।
सोडय-शोचितं-मानसो विकारः । अनु०१३९ । सेहवणाकप्पो- । नि० चू० प्र० २४२ अ । सोइयल्लय
। ओघ० सेहणिप्फेडिया-शिष्यनिष्फेटिका, अपहृतः । ठाणा० सोउं-सुप्त्वा । बृ० द्वि० २११ आ ।
सोउलोय-सोद्योतं-बहिर्व्यवस्थितवस्तुस्तोमप्रकाशक रम् । सेहत्ति- सेडणि फेडियाए । नि० चू० द्वि. ४५ आ।
जीवा० १६१ । निष्फेडिया-शिष्यनिहफेटिका । आव० ३०२ । सोए-श्रोत:-पय: प्रवाहः । आव० ५२८ । सेहर शेखरः-शिखा । पिण्ड० ७२ ।
सोक्कलि-वनस्पतिकायविशेषः । भग. ८०३ । सेहा-भुजपरिसर्पविशेषः : प्रज्ञा० ४६ । लोमषक्षीविशेषः । सोक्खीर-शुष्कः । नि० चू० द्वि० ६१ अ । प्रशा. ४६ ।
सोगंधिए-सौगन्धिक:-मणिभेदः । उत्त०६८९ । सोग. सेहावए-सेधयति-निष्पादयति । ज्ञाता० ३८ । न्धिक:-मणिविशेषः । जोवा० २३ । सोगन्धिक:-मणिसेहाविओ सेवावितः । आव० ७६३ ।
विशेषः । प्रज्ञा० २७ । से हावियं-सेहिणं-शिक्षितम् । भा. १२२ । सेषितं- सोधिय-सौगन्धिकं-कल्हारम् । जीवा० १७७ । ज. निष्पादितम् । ज्ञाता०६० ।
प्र. २६ । सौगन्धिकः । प्रज्ञा० ३७ । रत्नपृथिव्या:सेहिओ-सेधितः । आव. ७९३ ।
खरकाण्डाभिधानप्रथमकाण्डस्यान्तरकाण्डभूते अष्टमः सो. सेहुलक योग्याऽयोग्यशिष्ये उदाहरणम् । विशे० ६२७ । गन्धिकाभिधानरत्नमय: सौगन्धिककाण्डः । सम० ६२ । सैन्धव-लवणवखपुरुषवाजिशब्दवाच्यः । प्रज्ञा० २५९ । सौगन्धिक-कल्हारम् । राज७८। ज्ञाता० ९६ । लवणः घोटको वा । आव० ३७६ । सैन्धवम् । बाचा. सौगन्धिकः । ज्ञाता. ३१ । ३४३ ।
सोगंधिया-सौगन्धिकानगरी-अप्रतिहतराजधानी। विपा. सों :-शोण्ड:-मद्यपः । ६० प्र० १६५ आ । सिधूम् । ६५ । सुदंशनश्रेष्ठिनगरम् । ज्ञाता० १०४ । आच'० ३३० ।
सोगंघो-सुभं सागारियस्स गंध मण्णतीति सेगंधी । नि. सोंडमगरा-मकरविशेषः । प्रज्ञा० ४४ । शुण्डमगर:- चू• द्वि० ३३ आ । मगरविशेषः । जीवा०.३६ ।
सोग-शोक:-आक्रन्दादिचिह्नः । सम० १२७ । शोकसोंडा-शुण्डा । आव० ६८२ ।
देयम् । ठाणा० ५०५ । शोक-इष्टवियोगात् मान सं सोडिता-सूण्डिका:-पिटकाकाराणि सुरापिष्टस्वेदभाजनानि दुःखम् । उत्त० २६१ । शोक:-मानसो दुःखविशेषः । क.वेल्ल्यः । ठाणा० ४१६ ।
आव ७८८ । शोक:-दैन्यम् । आव० ६११ । शोक:सोंडिया-जा सुरा विस्सुगेही । दश० चु० ८८ ।
दैन्यम् । भग. १८०। शोक:-चितखेदा । ज्ञाता० ३१ । सोडियालिग-अग्नेराश्रयविशेषः । जीवा० १२३ ।
शोक:-प्रकर्षावस्थं देश्यम् । प्रश्न०६२ । सोंडीर-शोण्डीर:-चारभटः । प्रभ० १५५ । हस्तीव शरः । सोगकम्म-शोककर्म-यदुदयेन शोकरहितस्यापि जीवस्या कषायाविरिपून् प्रति । ठाणा. ४६४ । शोंडोरो यथा
क्रन्दनादि शोको जायते तच्छोककर्म । ठाणा. ४६९ । शौयंन्या शूर एव रणकरणेन वशीकृतः, पूतया सोगमोहणिज्ज-शोकमोहनीयम् । प्रज्ञा० ४६६ । प्रतिपद्यते यथा महेन्द्रसिंहः । ठाणा. ५१६ ।
सोगरिया
। नि. चू० द्वि० ४३ आ । (१९८८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316