Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सोगसण्णा ]
अल्पपरिचित सवान्तिकशब्दकोषः, मा० ५
[ सोबास
सोगसण्णा-शोक सज्ञा-विप्रलापर्वमनस्यरूपा । पापा | सोत्तिओ-सौत्रिकः । आव० ४१८ ।
सोत्तिय-हरितविशेषः। प्रज्ञा०३३ । श्रतिस्मृति क्रियासोगारा-
। नि० चू० प्र० २१५ अ।। वजितो श्रोत्रिकः । नि० चू० द्वि० ९७ आ । दीन्द्रिय. सोगिल-गोफवत् । विपा० ७४ ।
जन्तुविशेषः । प्रशा० ४१ । द्वीन्द्रियजन्तुविशेषः । सोचविय-शौचं-तीयं महाव्रतम् । ठाणा० ४६५। जीवा० ३१ । सोच्चा-आकण्यं । भग० ८६ । श्रुत्वा-आकर्ण्य । सोसियबई-शोक्तिकावती-आर्थ क्षेत्र चेदिजनपदे नगरम् । जीवा० २४३ ।
प्रज्ञा० ५५ । सोझ- शुद्धिः प्रक्षेपश्च । उत्त० ५३७ ।
सोत्तिया-सुत्ते भवा वस्त्रकंबल्यादि । नि० चू. प्र. १२१ सोढं-णिस्संदिद्धं । नि० चू० प्र० ३१२ अ । सोणंद-त्रिकाष्ठिका । मुशलम् । औप० २० । त्रिकाष्ठिका सोस्थिअ-स्वस्तिकः । ज० प्र० ५३५ । स्वस्तिक:-अष्ट. मूशलम् । प्रश्न ८० । सोनन्दं-आयुधम् । जं. प्र. मङ्गले सप्तमम् । जं.प्र. ४१९ ।
सोस्थिए-षष्ठीतममहाग्रहः । ठाणा. ७६ । सोहिया-। नि० चू. दि. ११ ।
सोस्थिकूड-विमानविशेषः । जीवा० १३७ । सोणिए-समूच्छिममनुष्योत्पत्तिस्थानम् । प्रज्ञा० ५० । | सोस्यिय-स्वस्तिक:-दक्षिणेन हस्तेन वाम बाहुशाष स:णिताणुसारी-शोणितानुसारि । ठाणा. ३७५।। वामेन दक्षिणं एष द्वयोरपि कल्पविकयोहृदये यो विम्याससोणिय-शोणितं-रक्तम् । प्रभ० ८ । शोणितं-नवविकृति विशेषः स स्वस्तिकाकार इति कृत्वा स्वस्तिक उच्यते । मध्ये एकः । आव.८५४ । शोणितं-बात सामान्येन बृ० द्वि० २३७ आ । स्वस्तिका । जं०प्र०२०६। वा रुधिरम् । ज्ञाता० १४७ । शोनिक:-श्वद्वितीयोः सोस्थियकंत-विमानविशेषः । जीवा० १३७ । लुब्धकः । बृ• द्वि. ८२ आ ।
सोत्थियज्झय- , , , सोणिसुत्तग-श्रेणिसूत्रक-बालकाना वर्मादिदवरकरूपं क.
सोत्थियपभ- त्ययपम "
,
" " टीसूत्रम् । ज्ञाता० २३० । घोणिसूत्रक-सौवर्णकटी. सोत्थियबंधो-नि० चू० प्र० १२५ अ । सूत्रम् । औप० ५५ ।
सोत्थियलेस-विमानविशेषः । जीवा. १३७ । सोणिसूत्तग-श्रोणिसूत्रक- कटिसूत्रकम् । जं० प्र० १०६ । | सोत्थियवन-विमानविशेषः । जीवा० १३७ । सोणी-श्रोणि:-बाहल्यं पिण्डः । जं० प्र० २३८ । सोत्थियावत्त-विमानविशेषः । जीवा० १३७ । श्रोणि:-कटी। प्रश्नः ८३ । श्रोणि:-कटेरग्रभागः । । सोस्थितिगार-विमानविशेष। । जीवा० १३७ । जीवा० २७५ । श्रोणि:-कटेरग्रभागः । जं.प्र. ११४। सोस्थिसिट्ठ
। जीवा० १३७ । सोणीसुत्तय-श्रोणिसूत्रक-भूषणविधिविशेषः । जीवा० । सौत्थीयं
। जीवा० १३७ । २६६ ।
सोत्थुत्तरडिसग-विमानविशेषः । जीवा० १३७ । सोतणता-शोधनता-दीनता । ठाणा. १८६ । सोदरिया-सौदर्याः-समानकुक्षिभवा भ्रातरः । उत्त० सोतांसि-श्रोतासि-इन्द्रियाणि । प्रभ० १०५ । सोतामणी-चतुर्थीविद्युत्कुमारीमहत्तरिका । ठाणा० ३६१ । सोदामणी-धरणेन्द्रनागकुमारेन्द्रस्य चतुर्थाऽप्रमहिषी। भग०
चथुर्थी विद्य त्कुमारी महत्तरिका । ठाणा० १९८ । ५०४ । सौदामिनी-विदिगुरुचकवास्तव्या चतुर्थी दिक. सोतिदिय-श्रोत्रेन्द्रियं-पञ्चममिन्द्रियम् । प्रज्ञा० २६३। कुमारी । जं० प्र० ३६१ । सोत्तबंधण-श्रोतोबन्धनं-जलप्रवेशवारणम् । प्रश्र. १४, सोदास-प्राधाकर्मण अभोज्यतायो उग्रतेजसो ज्येष्ठभ्राता। सोत्तिए-सूत्रं पण्य मस्येति सोत्रिकः । अनु० १४६ । पिण्ड० ७१ । सौदास:-जिव्हेन्द्रियदृष्टान्ते मांसप्रियो
(१९८९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316