________________
डिआ ]
सेडिआ श्वेतिका - शुक्लमृत्तिका । दश० १७० । सेटमणिओवाओ - एयस्स ठेवणारोषणसंवहेल्स संवग्ग फलानयणिमित्तं यरिएहि इमो सुमो, सेठि -गणितवाजो उद्दिट्ठो । नि० ० ० १०८ मा । सेढियो-श्रेणितपः- पक्श्युपलक्षितं तपः । उत्त० ६०० । से हिदुग श्रेणिद्विकं -उपशमश्रेणिक्षपकश्रेणिलक्षणम् । बृ०
आचार्य श्री अनन्दसागरसूरिसङ्कलितः
प्र० १३६ आ । सेठियऋज्वायतश्रेणिप्रधानं शतं श्रेणीशतम् ।
Jain Education International
जं० प्र० १२२ ।
सेणावच्च सेनापत्यम् । जं० प्र० ६३ । सेणावति-सेनापतिः - तृपतिनिरूपितो हृदयश्वरथपदातिसमुदाय लक्षणायाः सेनायाः प्रभुः । ठाणा० ४६३ । सेनापति :- सकलानीकनायकः । प्रश्न० ७६ । सेनापतिःहस्त्यश्वरथपदातिसमुदायलक्षणा या सेना तस्याः ब्रभुः । जीवा० २८० । सेनापतिः - संभ्यनायकः । प्रभ० ६६ । सेणावती -सेनापतिः - सैन्यनायकः ठाणा ० ३९९ । सेनापति: - नृपतिनिरूपितचतुरङ्गसंम्पनायकः । प्रज्ञा० ३२७८ सेनावतीरयण-सेनापतिः - सैन्यनायकः, चक्रवर्ती प न्द्रियप्रथमरत्न: । ठाणा० ३६८ । से नाहिव सेनाधिपः । आव० ७३८ ।
|
सेजि - श्रेशय: । ज० प्र० १९३ । कुम्भकाराया अष्टा दशश्रेणयः । ज० प्र० २६४ । भग० ३१५ । सेणिओ - राजगृहे राजा । ज्ञाता० ११ । राजगृहे न पतिः । ज्ञाता० १७८ । राजगृहे नृपति: । उपा० ४८ । श्रेणिक:- राजगृहे नरपति: । अन्त १८ । राजगृहे नरपति: । अनुत्त १ । राजगृहे राजा । अनुत्त० ७ । राजगृहे राजा । ज्ञाता० २४७ । श्रेणिक:- राजगृहनग राधिपतिः । अन्त० १८ रायगिहे राया । नि० चू० म० ७ आ । श्रेणिकः -शुद्धिविषये वस्त्रदृष्टान्ते राजगृहे राजा । आव० ५६२ । श्रेणिकः- उपबृंहणोदाहरणे रायगिहे राजा । दश० १०२ । भावोपायोदाहरणे राजा । दश० ४१ । श्रेणिक:- राजगृहे नगरे राजा विषयकोपे उदाहरणम् । आव० ९५ । श्रेणिकः - गुरोर्विनयकरणदृष्टान्ते राजा । दश १०४ । श्रेणिकः- द्रव्यव्युत्सर्गे शहरणे राजा० । आव० ४८७ । श्रेणिक:स्पतिकी बुद्धिदृष्टान्ते मुद्रारस्ने प्रसेनजित्सुतः । आव ० ४१७ | राजगृहनगरे राया । बृ० प्र० ३१ म सेणिओराया - एकस्थम्मप्रासादकारकः य्य ० प्र. १७ अ । राजगृहे राजा । व्य० प्र० १९ अ । सेजिय-श्रेणिक:- रोविनयकरणदृष्टान्ते राजा । दश० १.४ । श्रेणिकः-संवरोदाहरणे राजगृहनगरे पृच्छकः । अव० ७१३ । भरते आगामिन्यां प्रथमतीर्थं कृत्पूर्व भवनाम | सम० १५४ । कोणिकपिता । निरय० ४ ( 8858)
,
भग०
९६४ ।
सेठी श्रेणि:- उत्तरोत्तरगुणपरम्परास्वरूपा । उत्त० ५६० । श्रेणि:- उत्तरोत्तरगुणपरम्परास्वरूपा । उत्त० ५८० । श्रेणिः - प्रदेश पङ्क्तिः । ठाणा० ४०७ । श्रेणिः- क्षेत्र प्रदेश पङ्क्तिः । आव० १४ । श्रेणि:- पङ्क्तिमात्र आकाशप्र देशपक्तिः । भग० ८६५ । श्रेणिः तथाविधविन्दुजातादेः पक्तिः । जीवा० १८९ । प्रमाणाङ्गुलेन यद्योजनं तेन योजनेना । अनु० १५६ । सङ्ख्येययोजनकोटाको टयः, संवर्तितसमचतुरस्रीकृतल कोस्य का श्रेणिः । अनु० १७३ । सेढीअंगुल - श्रेण्गुलम् । अनु० १७३ ।
आव०
सेढीओ - श्रेणयः - प्राकाशप्रदेश पङ्क्तयः । बिशे० २०७ । सेन - सप्तम बलदेव पूर्व मत्रनाम । सम० १५३ । तेत्रियरायाचिता । नि० चू २५६ श्येनः । ३५१ । पक्लो । नि० चू० द्वि० १३३ आ । राजबिम्बविरहित सैभ्यम् । बृ० वि० २७३ आ । सेणग- सेवक:- शिक्षा योगदृष्टान्ते
जितशत्रु राजभ्यामात्य
पुत्रः । आव० ६७८ सेणयए - गुल्मविशेषः । प्रज्ञा० ३२ । सेणा - सेना - कल्पक वंशप्रसूतशकटानस्य पश्चमी पुत्री । आव० ६९३ । सेना - योगसङ्ग्रहे शिक्षादृष्टान्ते श्रेणिकभगिनी | आव० ६७२ । से-चातुरङ्गबलसमूहः । उत्त० ६०५ । सेता महती सन्ततिः । उत्त० ३६६ । सेना संभवनाथमाता | आव० १६० । सेण । वह सेनापतिः- चतुरन्तस्वामी राज्ञानुज्ञातः । आय० ६६३ । सेनापतिः- गणराजा । आव ० ५१६ । सेना. पति :- नृपतिनिरूपितचतुरङ्गसैन्यनायकः । म ० ३१६ । सेनापति:- यदायत्ता नृपेण चतुरङ्गसेना कृत भवति ।
[ सेफिय
For Private & Personal Use Only
www.jainelibrary.org