________________
सेडाकप्पविहम्ण ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५
[ सेढि
शेरतेऽस्यामिति शय्या। आव० २६६ । शय्या-सर्वाङ्गीणां ९६ । फल कादिरूपा । ठाणा० ॥२। शेरते यस्यं साधवः सेटि-श्रेष्ठो-श्रीदेवताऽध्यासितसौवर्णपट्टविभूषतोत्तमाङ्गः । सा शम्या । ठाणा. ४६८ । शय्या-वसतिः । आव० भग० ४६४ । श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टभूषितो७८१ । शय्या-बृहत संस्तारको । भग.. १३६ । तमाङ्गः पुरज्येष्ठो वणिक् । ठाणा० ४६३ । श्रेष्ठोशय्या-वसतिः । दश० २८१ । शय्या-संस्तारको वस- श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो तिर्वा । दश• १५६ । शय्या-संस्तारक: चम्मकादिपट्टा, वणिग्विशेषः श्रेष्ठी । अनु० २३ । श्रेष्ठी श्रीदेवताध्या. एकादशमपरीषहः । आव० ६५६ । शय्या-सर्वाङ्गिकी। सितः । बृ० प्र० १४५ आ। श्रेष्ठी-श्रीदेवताऽध्याआव. ७२७ । शम्या-वसतिः, यत्र वा प्रसारितपादः सितसौवर्णपट्टविभूतितोत्तमाङ्गः । मग० ३१९ । श्रेष्ठीसुप्यते सा शय्या । प्रभ० १२० । शय्या-नषेधिकी- | श्रीदेवताध्यासितसौवर्णपट्टालङ्कृतशिरः पुरज्येष्ठो वणि. रूपा । आव० २६६ । शव्या-यत्र प्रसारितपादैः सुप्यते। विशेषः । जं. प्र. १२२ । औप० ४१ । उवसग्गादिमट्टकोट्टगादिसना । दश० चू० सेट्टिय-श्रीदेवताध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपी. ८५ । शय्या-वसतिः शयनं वा, यत्र प्रसारितपादैः सुप्यते। रजननायकः । भग०१०।। ज्ञाता० १०७। शय्या-आचारप्रकल्पे द्वितीयश्रुतस्कन्धस्य | सेट्रियाकुलं-बेष्ठिकुलम् । आव० ५३६ । द्वितीयमध्ययनम् । प्रश्न. १४५ शय्या-संस्तारकः सेट्टी-वणिग्गामे महत्तरो । दश० चु० १५७ । जस्स रण्णा चम्पकादिपटश्च । आव ६५७ । शय्या ज्ञाता०६. । अणुण्णातं सो। नि० चू०प्र० २७० अ । अट्ठारसहपय. शघ्या-आस्तरणम् । ओष० ५६ । सम्वग्गिया। नि. तीणं जो महत्तरो । नि० चू० प्र० २०६अ। श्रेष्ठीचू. प्र. १६० आ।
श्रीदेवताध्यासितसौवर्णपट्टत्वभूषितोत्तमाङ्गः । औप० १४। सेवाकप्पविहण्ण- । नि० चू०प्र० १६३ अ। श्रेष्ठी श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गं पुरज्येष्ठो सेखातरपिंड-शय्यातरपिण्ड:-अशनादिवंस्त्रादिशूच्यादि । वणिग्विशेषः । जीवा० २८० । श्रेष्ठी-श्रीदेवतालकृतठाणा० ४६८ ।
शिरोवेष्टनकवाम् वणिय् नायकः । प्रभ० ९६ । श्रीदेवसजायर-शेरते यस्यो साधकः सा शय्या तया तरति ताध्यासितशिरोवेष्टनभूषितोत्तमाङ्ग:-श्रेष्ठी । बृ० दि.
भवसागरं इति शय्यातरो-वसतिदाता । ठाणा. ४६८ । ८५ अ । श्रेष्टी-तुष्टनरपतिप्रदत्तश्रीदेवताध्यासितसोवणं सेलायपिंड-
। भग० २३१, ४६७ ।। पट्टविभूषितोत्तमाङ्गो नगरचिंताकारी नागरिकजनश्चेष्ठः । सेखावाली-शव्यापालिका । बाव. ३६६ ।।
व्य. प्र. ४६ था। सेखासंथार-शय्यासंस्तारो-शय्या-वस्ति, सुस्यतां यत् सेट्टीदोसा-णियमारक्खियो । नि० चू० प्र• १६५ अ । स्थानं शयनयोग्यावकाशलक्षणा शय्या-संस्तारकः । ३० सेडंगली-बेतालगलिः । नि० चू.द्वि. १०१। द्वि० २८७ आ।
सेडिया-सेटिका-खटिका । आचा० ३४२ । वनस्पति सेखासंथारए-शय्या-शयनं तदर्थ संस्तारकभूमयः, अथवा कायविशेषः । भग ८०२ । शव्याया-वसतौ संस्तारका शय्यासंस्तारकः । ज्ञाता. सेडो-लोमपक्षिविशेषः । प्रज्ञा. ४६ ।
सेडीबहु-लोमपक्षिविशेषः । जीवा० ४१ । सेखासंघारग-शव्या सर्वाङ्गीणा फलकादिरूपा संस्तारको- सेडुग-कर्पासः । बृ० वि० ११६ च । लघुतरोऽथवा शय्या-शयनं तदर्थः संस्तारकः शय्यासंस्ता.
1-निश्वेतकतिलः । ६० दि. ११६ था। रकः । ठाणा. ३१२ ।।
सेडगवतंत-सेट्रकवृत्तान्तम । आव. ६८१ । सेजि-प्राचाराङ्गस्यकादशममध्ययनम् । उत्त० ६१६ ! सेढि-श्रेणि:-अाकाशप्रदेशपङ्क्तिः । उत्त० ५९७ । श्रेणि:सेटिका द्रव्यविशेषः । आचा०२। सम० १३८ । प्रज्ञा. तपविधविन्दुजातादेः पङ्क्तिः । ०प्र० ३१ ।
( १९८३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org