________________
भाचार्ययोआनन्दसागरसूरिसङ्कलित:
.
से-त्वाम् । आचा. ४४ । स-कश्चित्-अथार्थो वा वाक्यो । जं० प्र० २४४ । पक्षेपे । ठाणा० २४७ । तत्शनार्थे । आचा० २३४ । सेड्या-वे प्रसृती सेनिका । ज्ञाता० ११९ । सेतिका । असो । भग. ५४२ । निहेसे । दश. चू० ६५ !
आव० ६९२ । सियं-तस्य जीवस्य यत् सितं-वद्धम् । विशे० ११८३ ।।
सेउ-सेतूः-तदभिज्ञानभूतः पाली तन्मार्गों वा । ठाणा. से-तस्य । विशे. ११८३ । असो। बाव. २१४ ।
२६४ । अरहट्टजलेन सिच्यते तत्शेतुः । वृ० तृ० ५० ब । तत् । प्रज्ञा० ५९ सेशब्दोऽथशब्दार्थः । दश०१४।। सेत्तुं-मार्गमपङ्गतानां निस्तरणोपायः । ठाणा० ४६२ । सेशब्दः मागधदेशीप्रसिद्धः अथशब्दार्थः । दश० १४५ । कद्दमबहुलं पाणीयं । नि० चू० प्र० १९२ अ। सेतुःतस्य । दश. १५६ । असो-परिप्रभार्थः । भग० ३११। मार्गः । औप० २ । सेदुः-कुल्याजल सेकक्षेत्रम् । और बहुवचना: ते । जं० प्र० ३५ । तत् । भग० १४ । २ । सेतुः पालिबन्धः । ओप० ८ । सेतुः-मार्गः, आल. तस्य । आव०४३८ । अथ-वाक्योपन्यासार्थ: परिप्रभार्थों वालपाली वा। जीवा. १८९ । औप. ८ । सेतुः-मार्गा वा । भग• १४ । तस्य । अनु० २५६ । सोऽथशब्दार्थों, आलवालपाली वा । जं० प्र० ३० । सेतु:-अरहट्टादिना था । उत्त० २८४ । तच्छब्दार्थे । आचा० ३८ । सिच्यमान यनिष्पद्यते तत्सेतु क्षेत्रम् । वृ० प्र० १३८ सेशमोऽथशब्दार्थः । प्रज्ञा० ८ । तस्य । आव० ४२१। . आ । सेतुः-मार्ग:-आलवालपालि । राज. ७ । शब्दो मागधदेशीप्रसिद्धो निपात: तत्रशनार्थे, अथवा सेउसीमा-सेतुसीमा-
। राज. २ । अथशब्दार्थ, स च वाक्योपन्यासार्थः । प्रज्ञा० ७ । सेश- सेए-सज:- सकम्प: । भग० २३५ । सेकः । आचा. ब्दोऽथार्थः । ठाणा० ४६५ । एषाम् । भग० १७४ । । ज्वरविसूचिकादीनां स्वेदः । आचा० ५० । तस्य । भग० १३ । अथशब्दार्थे प्रभार्थश्च । प्रज्ञा. श्रेथान-द्वितीय मुहूर्त नाम । जं० प्र० ४९१ । कुहन्डेद्रः। ६०१ । प्रतिवचनवाचिनोऽथशब्दार्थस्यार्थे । उत्त. १२६ । ठाणा. ८५ । श्वेत:-दाक्षिणात्यकोहण्डव्यन्तराणामिन्द्रः। स-सावशेषकुशलकर्मा तेषाम् । उत्त० १८७ । अथः । प्रज्ञा० ९८ । प्रज्ञा० २४६ । मगधदेशप्रसिद्धो निपातोऽथशब्दार्थे, अथ. सेओ-सीयन्ते-अवबध्यन्ते यस्मिनसो कर्दमः सेयः । शब्दश्च प्रक्रियाद्यर्थाभिधायी "अथ प्रक्रियाप्रश्नानम्तर्यमा मुत्र. २७२ । श्वेतो नाम राजा । राज० ९ । छोपन्यासप्रतिवचनसमुच्ययेषु" । जीवा० ४ । सेशब्दः सेक: । सत्त० १६३ । खद्धम् । ओष० १२१। पङ्क:मागधदेशीप्रसिद्धो निपातस्तच्छब्दार्थः । आव. ८२२ । पनको बा सजलो यत्र निमज्ज्यते स सेकः । ठाणा.. तस्पारम्मासोर्यः । आचा० १३० । तस्य । आव. १२८ । से तस्य-तदीयस्य । ज्ञाता० १०२ ।
सेकाल-एज्यस्काल: । प्रज्ञा० ५०३ । सेअंस-श्रेयांस-पञ्चमो लोकोत्तरमासः। ज० प्र० ४६०.1 सेग्गह-सग्ग्रह-ग्रहाधिष्ठितम् । विशे० १२९४ । सेअ-स्वेदः । आव ८४५ ।
सेचनक-दुल्लविहल्लयोर्गन्धहस्ती । भग. ३१६ । सेअमाल.-श्वेतमाला-द्रमजातिविशेषः । जं.प्र. ९ सेचनपथ-नीकादि । आचा० ४११ । सेअम्बिआ-वेतम्बिका, तृतीयनिन्हवोत्पत्तिस्थानम् ।। सेज्जंत-प्रातिवेधिमकाग्रहम् । व्य. दि. २५७ मा । विशे० ९३४ ।
सेज्जंभव-शय्यम्भक-दशवकालिकसूत्ररचयिता । दश. सेअवड-श्वेतपट:-श्वेताम्बरः साधुः । दश० ४७ । १९९ । नि० चू० प्र० २४३ ब सेअवि-श्वेतवी-भारद्वाजब्राह्मणोत्पत्तिनगरी । आव० सेज्जत-श्रेयांसः-शास्त्रीयपञ्चममासनाम । सूर्य. १५३ । १७२ ।
श्रेयांस:-एकादशो जिनः । समः । श्रेयांस:-सोम-- सेइंगाला-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । प्रभपुत्रः बाहुबलिपौत्रः । आव० १४५ । । सेहआ-हे प्रमृति सेतिका । मगधदेशप्रसिद्धो मानविशेषः। ' सिद्धा-शम्या-स्वरवर्तनम् । ज्ञाता० २०५ । शयनीयस्थान
(१९८२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org