Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 182
________________ सूत्रालापकपदानम् ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५ [सूरप्पन सूत्रालापकपदाग्रम् । सम० ११६ ।। सम० १० । शूर:-निर्भयः । व्य० प्र० २३० अ । सूप-सूपः-मुद्रादिविकारः । प्रश्न० १५३ । सूपः । उत्त. सूर्य-द्वीपविशेषः समुद्रविशेषश्च । जीवा० ३६९ । निर्भयः-स च कुतश्चिदपि न भयमुपगच्छति । व्यः प्र. सूपपुरुषः-सूपकारः पुरुषः । जीवा० २६८ । २५३ आ । शूरः-पराक्रमवान् योधो वा । उत्त० ९१ । सूप्प-सूर्पः । आचा० ३४५ । । शूरः-अत्यन्तसाहसपनः । प्रभ. १३३ । शूर:-चार भटः । सूय-सूदम् । आव० २१७ । सूत:-ब्राह्मणस्त्रीक्षत्रियाभ्यां प्रश्न. १-१६ । शूर:-चौरचारभटादिभिरनभिभवनीयः । जातः । आचा० ८। अष्टादशव्यञ्जनभेदे प्रथमः । सूर्य बृ० प्र० ३१० । सोमस्याज्ञोपपातवचननि शवर्ती २६३। देवः । भग० १६५ । शूर:-चारभटः । उत्त० ३४६ । सूयक-शूचक:-पिशुनः । प्रश्नः ३० । विमानविशेषः । ज्ञाता. २५२ । निरयावल्या तृतीयवर्गसूयगे । नि० चू०प्र० ३२७ ।। द्वितीयमध्ययनम् । निरया०२१ । २६ । सूरो-विक्रमी । सूयगड-स्वपरसनयसूचनं कृतमनेनेति सूत्रकृतः । सूत्र. २ । ज्ञाता० ३३६ । सूर:-द्रहनाम । जं.प्र० ३५५ । सूर: सूत्रकृत-निर्युक्त्यां पञ्चम आगमः । आव० ६१ ।। हृदनाम | जं० प्र० ३०० । सूयगपारायणं-सहिता । व्य० प्र० २५६ । | सूरकंत-सूर्यकान्त:- खरबादरपृथिबीकाय: । प्रज्ञा० २७ । सूयगा-सूचकाः-सामन्त राज्येषु गत्वा अन्तपुरपालकै पञ्चसागरोपमस्थितिक देवविमानम् । सम० १० । सूरमैत्रीकृत्वा यत्तत्र रहस्यं तत्सर्वं जाति । ब्य० प्र० | कान्तः- मणिभेदः । उत्त० ६८६ । सूरकान्तः-पृथिवी१७० आ। भेदः । आचा. २६ । सूयणया । बृ० तृ० ७१ आ। सरकंतमणिणिस्सर-सूर्यकान्तमणि निसृतः-सूर्यखरकिरणसूयय सूचक:-राजपुरुषविशेषः । वृ० द्वि० ७३ था। सम्पर्क सूर्यकान्तमणेर्यः समुपजायते तत्वादरतेजस्कायः । सूयर-सूकर:-ग सूकरः । उत्त. ४५ ।। प्रज्ञा० २९ । सुपरजाइयं-मूकरजातिकं, चनुपदनानिविशेषः । आचा. । सरकड पञ्चसागरोपमस्थितिक देव विमानम् ।समा १०। सरज्झय-पञ्चसागरोपमस्थितिक देवविमानम् ।सम० १०॥ सलि-म्लेच्छविशेषः । प्रज्ञा० ५५ । सूरण-कन्दः । दश० १६७ । कम्पविशेषः । आचा० ३० । सूया-सूचा:-पचन भङ्गिविशेषः । पिण्ड, १२८ । सूचा- सूरणए सूरणक-कन्दविशेषः । उत्त० ६६१। ध्याजः । ठाणा० ३०४ । परगतासूया । नि० चू० सूरणकंद-अनन्तकायभेदः । भग० ३०० । सूरणकन्द:प्र० २७८ अ । य अप्पणो परस्पर मेव दोसं भासति वनस्पतिविशेषः । जीवा. २७ । सूरणकन्दः-साधारण एसा । नि० चू० प्र. : २७८ अ । युव:-घृतादिप्रक्षेपिका | बादरवनस्पतिविशेषः । प्रज्ञा० ३४ । दर्व्यः । उत. ३७२ । सूरदह-देवकुरो तृतीयो महाह्रदः । ठाणा० ३२६ । सयारा- नि. चू० प्र० ११ आ। सूरदेव-भरते आगामियां द्वितीयतीर्थकृत । सम० १५३ । सूयोमुह -सूचीमुख:-पक्षिविशेषः । प्रम ८ । सूरपरिवेस । मग०१६५ । सूर-शूरः-शूरमन्यः सुभटः । सूत्र. ८० । सूर्यः-भूषण- सूरपत्रत-सीतोदानद्यो द्वितीयो वक्षस्कारः । ठाणा • विधिविशेषः । जीवा. २६६ । सूर्य:-ज्योतिडकभेदविशेषः।। ३२६ । प्रज्ञा ६१ । सूरो-वक्षस्कारपर्वतः । जं० प्र० ३५७ । सूरपव्वता । ठाणा० ८० । सूरः-कुन्थुनाथपिता । घाव। १६१ । अष्टादशमतीर्थकृत- सूरप्पडिही-सूर्यप्रतिषि:-सूर्यप्रतिधानं सूर्यनिवेश इति । पिता । सम० १५१ । सप्तमचक्रवत्तः पिता, षष्ठमचक्री ।। सूर्य० ६५ ।। सम. १५२ । पञ्चसागरोपमस्थितिक देवविमानम् । | सूरप्पभ-सूर्यविमाने सिंहासनम् । ज्ञाता० २५५ । अर• ( ११७६ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316