________________
सूत्रालापकपदानम् ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[सूरप्पन
सूत्रालापकपदाग्रम्
। सम० ११६ ।। सम० १० । शूर:-निर्भयः । व्य० प्र० २३० अ । सूप-सूपः-मुद्रादिविकारः । प्रश्न० १५३ । सूपः । उत्त. सूर्य-द्वीपविशेषः समुद्रविशेषश्च । जीवा० ३६९ ।
निर्भयः-स च कुतश्चिदपि न भयमुपगच्छति । व्यः प्र. सूपपुरुषः-सूपकारः पुरुषः । जीवा० २६८ ।
२५३ आ । शूरः-पराक्रमवान् योधो वा । उत्त० ९१ । सूप्प-सूर्पः । आचा० ३४५ । ।
शूरः-अत्यन्तसाहसपनः । प्रभ. १३३ । शूर:-चार भटः । सूय-सूदम् । आव० २१७ । सूत:-ब्राह्मणस्त्रीक्षत्रियाभ्यां प्रश्न. १-१६ । शूर:-चौरचारभटादिभिरनभिभवनीयः । जातः । आचा० ८। अष्टादशव्यञ्जनभेदे प्रथमः । सूर्य बृ० प्र० ३१० । सोमस्याज्ञोपपातवचननि शवर्ती २६३।
देवः । भग० १६५ । शूर:-चारभटः । उत्त० ३४६ । सूयक-शूचक:-पिशुनः । प्रश्नः ३० ।
विमानविशेषः । ज्ञाता. २५२ । निरयावल्या तृतीयवर्गसूयगे
। नि० चू०प्र० ३२७ ।। द्वितीयमध्ययनम् । निरया०२१ । २६ । सूरो-विक्रमी । सूयगड-स्वपरसनयसूचनं कृतमनेनेति सूत्रकृतः । सूत्र. २ । ज्ञाता० ३३६ । सूर:-द्रहनाम । जं.प्र० ३५५ । सूर:
सूत्रकृत-निर्युक्त्यां पञ्चम आगमः । आव० ६१ ।। हृदनाम | जं० प्र० ३०० । सूयगपारायणं-सहिता । व्य० प्र० २५६ । | सूरकंत-सूर्यकान्त:- खरबादरपृथिबीकाय: । प्रज्ञा० २७ । सूयगा-सूचकाः-सामन्त राज्येषु गत्वा अन्तपुरपालकै पञ्चसागरोपमस्थितिक देवविमानम् । सम० १० । सूरमैत्रीकृत्वा यत्तत्र रहस्यं तत्सर्वं जाति । ब्य० प्र० | कान्तः- मणिभेदः । उत्त० ६८६ । सूरकान्तः-पृथिवी१७० आ।
भेदः । आचा. २६ । सूयणया
। बृ० तृ० ७१ आ। सरकंतमणिणिस्सर-सूर्यकान्तमणि निसृतः-सूर्यखरकिरणसूयय सूचक:-राजपुरुषविशेषः । वृ० द्वि० ७३ था। सम्पर्क सूर्यकान्तमणेर्यः समुपजायते तत्वादरतेजस्कायः । सूयर-सूकर:-ग सूकरः । उत्त. ४५ ।।
प्रज्ञा० २९ । सुपरजाइयं-मूकरजातिकं, चनुपदनानिविशेषः । आचा. । सरकड पञ्चसागरोपमस्थितिक देव विमानम् ।समा १०।
सरज्झय-पञ्चसागरोपमस्थितिक देवविमानम् ।सम० १०॥ सलि-म्लेच्छविशेषः । प्रज्ञा० ५५ ।
सूरण-कन्दः । दश० १६७ । कम्पविशेषः । आचा० ३० । सूया-सूचा:-पचन भङ्गिविशेषः । पिण्ड, १२८ । सूचा- सूरणए सूरणक-कन्दविशेषः । उत्त० ६६१। ध्याजः । ठाणा० ३०४ । परगतासूया । नि० चू० सूरणकंद-अनन्तकायभेदः । भग० ३०० । सूरणकन्द:प्र० २७८ अ । य अप्पणो परस्पर मेव दोसं भासति वनस्पतिविशेषः । जीवा. २७ । सूरणकन्दः-साधारण एसा । नि० चू० प्र. : २७८ अ । युव:-घृतादिप्रक्षेपिका | बादरवनस्पतिविशेषः । प्रज्ञा० ३४ । दर्व्यः । उत. ३७२ ।
सूरदह-देवकुरो तृतीयो महाह्रदः । ठाणा० ३२६ । सयारा-
नि. चू० प्र० ११ आ। सूरदेव-भरते आगामियां द्वितीयतीर्थकृत । सम० १५३ । सूयोमुह -सूचीमुख:-पक्षिविशेषः । प्रम ८ ।
सूरपरिवेस
। मग०१६५ । सूर-शूरः-शूरमन्यः सुभटः । सूत्र. ८० । सूर्यः-भूषण- सूरपत्रत-सीतोदानद्यो द्वितीयो वक्षस्कारः । ठाणा • विधिविशेषः । जीवा. २६६ । सूर्य:-ज्योतिडकभेदविशेषः।। ३२६ । प्रज्ञा ६१ । सूरो-वक्षस्कारपर्वतः । जं० प्र० ३५७ ।
सूरपव्वता
। ठाणा० ८० । सूरः-कुन्थुनाथपिता । घाव। १६१ । अष्टादशमतीर्थकृत- सूरप्पडिही-सूर्यप्रतिषि:-सूर्यप्रतिधानं सूर्यनिवेश इति । पिता । सम० १५१ । सप्तमचक्रवत्तः पिता, षष्ठमचक्री ।। सूर्य० ६५ ।। सम. १५२ । पञ्चसागरोपमस्थितिक देवविमानम् । | सूरप्पभ-सूर्यविमाने सिंहासनम् । ज्ञाता० २५५ । अर•
( ११७६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org