________________
सूईओ
' आचार्यश्रीआनन्दसागरसूरिसङ्कलितः-
[सूत्रालापनिष्पन्ननिक्षेपः
सू
सूईओ-सूचयः फलकद्वयस्थिरसम्बन्धकारिपादुकास्थानीया। सूचीकलाप-तैजसकायिकानां संस्थानम् । प्रज्ञा. ४११ । ज० प्र० २३ ।
सूचीकलाव-सूचीकलापः । जीवा० १०७ । सूईतल-सूचीतलं-उर्द्ध मुखशूचीकम् । प्रश्न० २० । सूचीकुसग्गसंवर-अयं चौधिकोपकरणापेक्षः, तथा शूच्या: सूईपुडंतर-सूचीपुटान्तर- सूच्यो सूचीपुटं तेषामन्तरम् । कुशाग्राणां च शरीरोपघातकत्वाद्यसंवरणं-सङ्गोपनं स जीवा० १८२ । की सूच्यो सूचीपुटं तेषामन्तरम् । ज० शुचीकुशाग्रसंवरः । ठाणा० ४७३ । प्र. २६ ।
सूचीपक्ति:
। सूर्य० २८२ । सूईफलए-सूचीमिः सम्बन्धिता ये फलकप्रदेशास्तेऽप्युप- सूच्याजीवी-तुन्नाक: । प्रज्ञा० ५८ । चारात् सूचीफलकः, सूचीनामध उपरि च वर्तमानः । सूण-शून:-लघुप्रकृतिः । सूत्र० १८० । जं० प्र० २५ ।
सूणा-घातस्थानम् । निरय० ११ । चुल्लन्यादयः । ग० । सूईफलय- सूचीभिः सम्बन्धितो यो फलकप्रदेशः सोऽप्युप
। नि० चू० द्वि० १४८ अ । चारात् सूचीफलकः । जीवा० १८२ ।
सूणीय-शूनत्वं-श्वयथुवतिपित्तश्लेष्मसन्निपातरक्ताभिधात. सूईमुह-सूचीमुख:-दीन्द्रियजन्तुविशेषः । जीवा, ३१ । जोऽयं रोगः । बाचा० २३३ । यत्र प्रदेशे सूचीफलकं मित्त्वा मध्ये प्रविशति तत्प्रत्या- | सूत-सूत: । आव० ८१६ । सूद: । आव० ३६६ । सन्नो देशः सूचीमुखम् । जं.प्र. २५ ।
सूती-शूचिः-मावशीचरूपा, अहिंसायाः षट्पञ्चाशत्तमं सूईवूह-सूची व्यूहः- सैन्यविन्यासविशेषः । प्रभ० ४७ ।। नाम । प्रभ० ९९। नि० चू• दि. १७२ अ । सूएमो-सूचयामः-लक्षयामः । पिण्ड० १२३ । सूत्तकपिओ-आवषयकादि कृत्वा यावदाचारः तावत्सवोऽपि सूकरोत्कोर्ण-एतादृशो भूप्रदेशः । ओघ० ५४ । - सूत्रकल्पिकः । ६० प्र० ६२ आ । सूक्ष्म कियमप्रतिपाति-ध्यानविशेषः । प्रज्ञा० ६०८। । सूत्र-श्रुतस्यैकार्थकम् । विशे० ४१६ । दृष्टिवादांशः । सूक्ष्मक्रियाप्रतिपातिध्यान-विभागोनप्रदेशसङ्कोचकम् । उत्त० ५६५ । बागमः । आव० ६०४ । यत्र सर्वेऽतिप्रज्ञा० १०६ ।
सया समागच्छन्ति सूत्र अत्यर्थः । (?)। सूधमकियाऽनिवृत्तिध्यान-शुक्लध्यानतृतीया पादः । सूत्रकमुच्ची-भूषणविधिविशेषः । जीवा. २६८ । आव० ४४१ ।
सूत्रयति-अभ्युपगच्छति । अनु० १८ । गमयति । आव. सूक्ष्मक्रियानिवृत्तिः-प्रधानशुक्लध्यानभेदः, सयोगकेवली २८४ । ध्याता इति योगः। आव०६०३ ।
सूत्रवलनक-वर्तम् । जीवा० २७० । सूक्षनक्षेत्रपल्योपम-क्षेत्रपस्योपमे भेदविशेषः ।ठाणा०९। सूत्रस्पशिक नियुक्ति-निर्युक्त्यनुगमे तृतीयो भेदः। ठाणा. सूक्षममत्स्य-मत्स्यविशेषः । प्रभ० १ । सूक्षममुद्धारपल्योषम-उद्धारपल्योपमे भेदविशेषः । ठाणा० सूत्रस्पशिकनियुक्त्यनुगम-सूत्रावयवानां साक्षेपपरिहार
मर्थकथनम् । आचा० ३ । सूक्षपसंपराय-लोभांशमात्रावशेषतया सूक्ष्मः संपरायो | सूत्रस्य उद्देशनाचार्य:-आचार्यस्य तृतीयो भेदः । ठाणा.. यत्र तत् । अनु० २२२ ।
२९९ । सूक्ष्मानप्रणौ
।ओप० ८४ । सूत्रानुगम-अनुगमे द्वितीयो भेदः । ठाणा० ६ । अनुगमे सूचनं-ध्यक्तकरणम् । उ. मा. । ।
भेदः । जं. प्र.६ । सूचा-परं दोषेण सूचयति स्पष्टमेव दोष भाषतीत्यर्यः । | सूत्रालापक-सूत्रपदः । ठाणा० ६ । नि० चू० प्र० २७७ था । स्वव्यपदेशः । वृ. प्र. सूत्रालापकनिष्पन्न-निक्षेपे तृतीयो भेदः । बाव० २८॥ १२८ अ ।
सूत्रालापकनिष्पन्न निक्षेपः
। ठाणा.६. (१९७८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org