________________
सुहमक इस
अल्पपरिचित'बान्तिकाम्बकोषः, भा० ५
[ सूर्वमंगुल
श्लक्षणः । जीवा. २३४ । सूक्ष्म-सूक्ष्मकायिकम् । दश० । कमसंपरायम् । आव० ७ । सूक्ष्मो लोभांशावशेषः १७ । मरते आगामिन्यामुन्सीयां षष्ठः कुलकरः । संपराय:-कषायोदयो यत्र तत्सूक्ष्मसंपरायम् । प्रज्ञा. ठाणा० ३९८ । सम० १५३ । सूक्ष्मः सारः । जीवा ६८ । सूक्ष्मः-प्रससझ्यातकिट्टिकावेदनतः सम्पराय:२४४ । सूक्ष्म-ध्यानविशेषम् । आव० ७२२ । सूक्ष्म- कषायः स च लोभकषायरूपः उपशमकस्य क्षपकस्य वा मृदुलघुस्पर्शम्, अच्छमिति । प्रज्ञा० ६।। सूक्ष्ममेव यस्य स सूक्ष्मसमपरायः । ठाणा० ५३ । सूकाम:-लोभ. वाऽतिचारमालोचयति यः स । ठाणा० ४८४ । सूक्ष्म- किट्टिकारूपाः सम्पराया:-कषाया यत्र तत् सूक्ष्मसम्परा. अल्पम् । दश. १४५ । सूक्ष्मम् । बृ. प्र. २६२ आ। यम् । ४ णा० ३२४ । सूक्ष्मम् । भग० १८४ । सूक्ष्ममेवातिचारजातमालोचयति,
सुहमा सूक्ष्मा-प्रत्यन्तदुःखावबोधसूक्ष्मव्यवहितार्थपरिच्छेद. आलोचनायां षष्ठोषः। भग० ६१६ । सूक्ष्म-स्नेह पूक्ष्म सपर्थाः। आव ० ४१४ । सूक्ष्मा-पतला । जं० प्र। ५२७ । पुष्प पूछमादिकमष्टविधम् । दश० २२६ । सूक्ष्मसस्पराय:- सूक्षमा-कुशाग्रोया । आवा० ३८ । भूतग्रामस्य दशमं गुणस्थानम्, लोभाणून वेश्यन् सूक्ष्मो सुहमुत्तरआयामा-सूक्ष्मोतरायापा-गान्धारस्व रस्य षष्ठी भण्यते । आव. ६५० ।
मूर्छना । जीवा. १६३ । सुहेमकाइअ-सूक्ष्मकायिकम् । दश० १०३ । सूक्ष्म- सुहोइय-सुखोचितं-शुभाचितम् । उत्त० ४७२ । कायिकम् । दश• चू० ४३ ।
सुहाचिो -सुखोचितः-राजपुत्रादिः । पिण्ड. १७३ । सुहमकाय-सूक्मकार्य हस्तादिक वस्तुम् वस्त्रम् । मग. सुहोदए-शुभोदकः, तीर्थोदकः, सुवोदक:-नात्युष्णानाति.
शातः । ज० प्र० १८९ । सहमकिरिए-निर्वाणगमनकाले केवलिनो निरुद्धमनोवा | सुहोरासो-सुखराशिः सुखसङ्घातः । आव. ४४६ । ग्योगस्यादनिरुद्धकाययोगस्यैतद् । अत:-सूक्ष्मा क्रिया सूइ-ताडपत्रसूच्यादिपको वनसीवनी वा । बृ. वि. कायिकी उच्छासादिका यस्मिस्तत्तथा । ठाणा २५३ अ । सूचिः । आव ० ६५१ । १६१ ।
सूइअ-सूचित-व्यञ्जनादियुक्तम् । दश० १८१ । सूतासहमकिरिए अप्पडिवाइ-सूक्ष्मा क्रिया यत्र निरुवाम- अभिनवप्रसूता । दश० १६६ । नोयोगस्वे सत्यद्धनिरुद्धकाययोगत्वात् ततः सूक्ष्मक्रियम्, सूइओ-सूचित:-तिरस्कृतः । बृ. तृ० २२ अ । अप्रतिपाति-अप्रतिपतनशीलं प्रवर्षमानपरिणामत्त्वात्, सूइमुह-यत्र प्रदेशे सूचीफलकं भिस्वा मध्ये प्रविति एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति । तत्प्रत्यासन्नो देशः सूचीमुखम् । जीवा० १८२ । नि० बोप० ४४ ।
चू, द्वि० १८ आ । सुहमकिरियं-सूक्ष्मकिया । भाव० २२७ ।
सइयं-दध्यादिना भक्तमार्दीकृतम् । आचा० ३१५ । मुहमणिगोए-सूक्ष्मनिगोदः-प्रत्येकमनन्तानां जीवानामा | सूइयानेवत्था-प्रसूतिनेपथ्या । आव०२१३ । धारभूता: शरीररूपा । जीवा० ४१४ ।
सूई- सूचिः एकप्रादेशिकी श्रेणिः । प्रशा० २७५ । सूचीसुहुम तिगिच्छा- . । नि: चू० द्वि० ६५ आ । लोहमयोवस्त्रपीवनिका । पिण्ड १७ । सूचिः-फलकद्वय. सुहपनाम-सूक्ष्मनाम-बहूनां समुदाये चक्षुषाऽग्रहणं भवति सम्बन्धविघटनामावहेतुपादुकास्थानीया नानामणिमया । तत्सूक्ष्मनाम । प्रज्ञा. ४७४ ।
जीवा १८०, १९८ । आव ७९८ ! फलकसम्बन्धवि. सुहमवणस्सइ-सूक्ष्मवनस्पति:-निगोदा एव । जीवा० घटनाभावहेतुगदुकास्थानीया तेषामपरि इति तात्पर्यार्थ । ४१४ ।
जं. प्र. २५ । मुहमसंपराय-संपर्येति एभिः ससारमिति सम्परायः- सूईअंगुल-देयेणाकुलायता बाहल्यतस्त्वेकप्रादेशिकीनमःकषायः सूक्ष्मा: लोमांशविशेषत्वात, सम्पराग यत्र तत | प्रदेशश्रेणिः सूच्यङ्गुनम् । अनु० १५८ । (अल्प० १४८)
(१९७७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org