Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सुद्धपरिहारिओ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५
[सुधर्मास्वामी
सुद्धपरिहारिओ-शुद्धपरिहारिकः । जं.प्र. १५० टि० ।। सित्तो । नि० चू० प्र० २६८ श्रा। सुद्धपाण-अपाने चतुर्थों भेदः, देवहस्तस्पर्शः । भग• सुद्धसणा-शुवैषणा-दशैषणादोषरहित आहारादिः । आचा. ६८०
२४३ । सुद्धपुढवी-शुद्धपृथिवी-पर्वतादिमध्ये या पृथिवी । जीवा० | सुद्धेसगिए-शुद्धषणा-शङ्कितादिदोषपरिहारतः पिण्डग्रह१४० । शुद्धपृथिवी-अशस्त्रोग्हता भूमिः । दश० २२८ ।। स्तद्वांश्च शुढेषणिकः । भग• ६२१ । . शुद्धपृथिवी.-नदीतटभीत्यादिरूपा । जीवा० २३ । सत्यो- | सुद्धसणित-शुद्धषणिक:-शुद्धा-अनतिचारा एषणा-शङ्कि. बहता वि जाणवेत्थरि सा । दश० चू० ११९ । तादिदोषवर्जनरूपा तया चरति । ठाण:० २९८ । सुद्धप्पवेसाई
। उपा० ४३ । | सुद्धोदए-शुद्धोदकं तडागसमुद्रनदीह्रदावटादिगतमवश्यादि । सुद्धप्पा-शुद्धात्मा। अन्त० २१ । शुद्धारमा-स्नानेन | रहितं जलम् । आचा० ४० । शुद्धोदकं अन्तरिक्षसमूशुचिकृतदेहः । ओप० २३ ।
द्भवं नद्यादिगतं च । प्रज्ञा. २८ । शुद्धोदक-अन्तरिक्ष. सद्धप्पावेसाई-शुद्धात्मानी-वैश्याणि वेषोचितानि अथवा समुद्भबे नद्यादिगतं वा । जीवा० २५ । शुद्धानि च तानि प्रवेश्यानि च राजदिसभाप्रवेशोचितानि | सुद्धोदग-शुद्धोदकं -अन्तरिक्षोदकम् । दश० १५३ । शुद्धप्रवेश्यानि । भग० १३७ ।
सुद्धोदण-शुद्धोदनः । आव. ८५६ । सुद्धभूमि-शुद्धभूमिः लाढावभूमिः । आव० २१२ । सुद्धोदणसुओ-शुद्धोदनसुतः । आव० ४१२ । । सुद्धवाए-शुद्धवातः मन्दस्तिमितो बस्तिहत्यादिगतो वा । सुद्धोदय - शुद्धोदकं-मेवमुक्तं समुद्रादिसम्बन्धि च जलम् । जीवा. २९। .
उत्त० ६६१ । सुद्धवाताणुओग-शुद्धा-अनपेक्षितवाक्यार्या या वाक्- | सुद्धोयण-शाकादिवजितं कूरम् । भग १६३ । धवनं सूत्रमित्यर्थः तस्या अनुयोगो-विचारः शुद्धवागनुः सुद्धोवहडे-शुद्धोपहृतं-अालेपाभिवानचतुर्थेषणाविषयभू. योगः । ठाणा० ४६५ ।
तम् । ठाणा० १४८ । सुद्धवाय-मदस्तिमितः शीतकालादिषु शुरवातः । आचा० | सुद्धम्म-सुधर्मः अन्त गारविशेषः । विपा. ६५ । सुधर्म:
स्थविरविशेषः । विपा० ६२ । सुद्धवाया-शुद्धवाता:-उत्कलिकायुक्तविशेषविकला मन्दा- सुवम्मसामी-सुधर्मास्वामी-काष्ठहारकदृष्टान्त आचार्यः। निनादयः । उत्त० ६९४ ।
दश० ६३ । सुद्धवियड-शुद्धविकटं-प्रासुकमुदकम् । आचा० ३४६ । | सुघम्मा-सुधर्मा-विशष्टच्छन्दकोपेता विजयदेवस्य सभा । शुद्धविकट-उष्णोदकम् । ठाणा० १४८ ।
जीवा० २२६ । । सुद्धसज्जा-सद्यग्रामस्य सप्तमी मूछना । ठाणा० ३९३ । । सुधर्म -महावीरपञ्चमगणधरः वर्तमानशासनाधिपतिः । सुद्धागणि-शुदाग्निः-निरिन्धन अग्निः । दश. १५४ । । विशे० १। सुद्धागणी-शुद्धाग्नि:-अय:पिण्डादी योऽग्निः ।जीवा० २९ | सुधर्मसभा-सुधर्म विमाने सभा । प्रभ० १३५ । शुद्धाग्नि-अस्पिण्डाद्यनुगतोऽग्निविधुदादिर्वा । जीवा० | सुधर्मस्वामी-पञ्चमगणधरः । बाचा० ११ । पञ्चम. १०७ ।
गणधरः । ठाणा० ७ । जम्बस्वामिनं प्रति गुरूपर्वक्रमशुद्धागनि-शुद्धाग्नि:-अयस्पिण्डान्तर्गतोऽग्निः ।शाता० १०४ लक्षणसम्बन्धस्योपदेष्टा । भय० ६ । जम्बूस्वामिनं कथकः। सुद्धाणं-समत्ते बंदणे आयरिओ पणामं करोति एवं शुद्धाणं आचा० २६ (?) । असतो गिलाणो शुद्धमेव केवलं पणमति । नि० चू० सुधर्मा-सोधर्मकल्पे सभा । शाता० १२७ । । प्र. २३८ आ ।
सुधर्मास्वामी-अर्थतोऽनन्तरागमे पञ्चमगणधरः । ज्ञाता० सुद्धाभिसित्त-जातिसुद्धोपि दिनादिएण अभिसित्तो सुद्धाभिः ।।
( १९६३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316