Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सुर]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[सुरूप
सुर-सुष्ठ राजते सः सुर:-देवः । उपा० २६ । पिट्ठ-सुरवर-सुरवर:-सत्योदाहरणे शोर्यपुरे यक्षविशेषः। आव० कम्पादिदवसंजोगो । दश० चु. ८८। ज्ञाता० २०९ । | ७०५ । सुरइय-सुरचितः सुष्ठुकृतः सुरतिदो वा सुखकरः । प्रश्न | सुरहि-सुरभिः शतमः । आचा० ३४८ । ४० । अचलपुरीयः कौटुम्बिकः । मर।।
सुरहितोवलए-गन्धारोहकः । श्रोष. १३० । सुरक्खिय-सुष्ठु-प्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितः
सुरहिपलंब-सुरभिः शतग्रिप्रलम्बः । आचा० ३४८ । पालितो दस्युमूषिकादिभ्यः सुरक्षितः । उत्त० ३५१ । सुरा-हिमवद्वषंधरे नवमकूटम् । ठाणा० । । सुरासूरक्ता-वापीनाम । जं० प्र० ३७१ ।
पिष्टादिनिरूपन्ना: दश. १८८। तन्दुलधवादिवल्लीनिसुरगणनरिंदम हिय-सुरगणनरेन्द्रमहितः-देवसमूहनृपपू- पन्ना । विपा. ४६ । काष्ठपिष्टनिष्पन्नः । उपा. ४९। जितः । आव० ७८८ ।
सुरादेव-वाराणस्यां गृहपतिः । ठाणा० ५०६ । महावीरस्य सुरगोव-सुरगोप:-इन्द्रगोपाभिधानो रक्तवर्णः कीटः ।
चतुर्थश्राद्धः । उपा० ३४ । ज्ञाता० १६० ।
सुरादेवी-सुरादेवी पश्चिमरुचकवास्तव्या दिक्कुमारी । सुरङ्गः-भूमिगृहम् । उत्त० ३७८ । नंदी० १६७ । आव० १२२। पाश्चात्यरुचकवास्तव्या द्वितीया दिक्कूमारीसूरट्र-सूराष्ट्र जनपदः । ज्ञाता० २० । नि. चू० प्र०
महतरिका । जं.प्र.३९ शिखरिणिवर्षधरे चतुर्थों ३०४ था।
कूटः । ठाणा० ७२ । निरयावल्यां चतुर्थवर्गऽष्टममध्यसुरत- मैथुनम् । ओघ० १०७ ।
यनम् । निरय० ३७ । सुरतानुबन्धि-मनःपरिचारण-सुरतानुबन्धिः परस्परं स- सुरादेवाकूड-सुरादेवीकूटम् । जं० प्र० २९६ । सुरादेवीभ्यासभ्यमनःसङ्कल्पकरणरूपम् । प्रज्ञा० ५५२ । कूट-सुरादेवोदिक्कुमारीकूटम् । जं० प्र० ३८१ । सुरत्तकणवीर-सुरक्तकणवीरं कुसमविशेषः । प्रभ० ५९ ।
| सुरासुरिया-भोजने अयं च सूरोऽयं च सूरो भूक्तां च सुरदत्त-उत्कृष्टमालापहृते गृहपतिः । प्रश्न. १०९ ।। यथेष्टमित्येवं या परिवेषणक्रिया सा सूरासूरिका । ज्ञाता. सुरनुचर- । ठाणा० २९७ ।
२५३ । सुरप्पिए-क्षयायतनम् । ज्ञाता० ९९ । सुरप्रियः-यक्षा
सुरिंदगोवग-सुरेन्द्रगोपक:-वर्षासु रक्तवर्णः क्षुद्रजन्तु, यतनविशेषः । अन्त० २ । सुरप्रियनामयक्षायतनम् । आव. ६२ ।
विशेषः । जं० प्र० २१२ ।। सुप्पिय-नानवनोद्याने यक्षः । निरय०३९ ।
सुरिवदत्त-तृतीयतीर्थकृतप्रथमभिक्षादाता । सम० १५१ । सरप्रिय-साकेतपुरे यक्षः । विशे. ४६६ ।
सुरेन्द्रदत्त:-इन्द्रदत्तराजस्यामात्यदुहितसम्भूतः कुमारः । सुरभकं- । ओघ० ११६ ।
उत्त० १४६ । सुरेन्द्रदत्तः-तितिक्षोदाहरणेऽमात्यपुत्रीजात: सुरभि-सुरभि:-शतग्रुः । बृ• प्र० १४३ आ ।
इन्द्रदत्तराजसुतः । आध० ७०२ । सुरभिउवल-सुरम्युपल:-गन्धपाषाणः । पिण्ड • ९ ।
सुरियाभ-सूरियाभ:-ज्ञातायां त्रयोदशमेऽध्ययनेऽतिदेशः। सुरभिगंधनाम-यदुदयाज्जन्तु शरीरेषु सुरभिगन्ध उपजायते
ज्ञाता० १८० । ज्ञातायां षोडशमेऽध्ययने अतिदेशः ।
ज्ञाता०२१० । ज्ञातायां त्रयोदशममध्ययने अतिदेशः। तत्सुरभिगन्धनाम । प्रज्ञा० ४७३ । सुरभिगंधकासाइया-सुरभिगन्धकषायद्रव्यपरिकमिता ल.
ज्ञाता. १७८ । नाट्यविधावतिदेशः । निगय० २६ । घुशारिका सुरभिगन्धकाषायिकी। जीवा० २५३ ।।
सुरूआ-मध्यमाचकवास्तव्या तृतीया दिक्कुमारिका । जं० सुरभिदाण-सुरभिदानं-सुगन्धिमद्जलम् । ज्ञाता० १६० ।
प्र० ३६१ । सुरभिपुर-श्रीमहावीरविहारक्षेत्रम् । आव० १९७ ।
सुरूचि-सुरूची रुढिगम्या आभरणविशेषो वा । प्रश्न० ७०। सुरयरिक्का-सुरतविरतः मुक्तमैथुनः । चउ० । | सुरूप-आंधानुमोदनायो श्रीनिलयपुरे राजपान्युपभोक्ता
( १९७०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316