________________
सुर]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[सुरूप
सुर-सुष्ठ राजते सः सुर:-देवः । उपा० २६ । पिट्ठ-सुरवर-सुरवर:-सत्योदाहरणे शोर्यपुरे यक्षविशेषः। आव० कम्पादिदवसंजोगो । दश० चु. ८८। ज्ञाता० २०९ । | ७०५ । सुरइय-सुरचितः सुष्ठुकृतः सुरतिदो वा सुखकरः । प्रश्न | सुरहि-सुरभिः शतमः । आचा० ३४८ । ४० । अचलपुरीयः कौटुम्बिकः । मर।।
सुरहितोवलए-गन्धारोहकः । श्रोष. १३० । सुरक्खिय-सुष्ठु-प्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितः
सुरहिपलंब-सुरभिः शतग्रिप्रलम्बः । आचा० ३४८ । पालितो दस्युमूषिकादिभ्यः सुरक्षितः । उत्त० ३५१ । सुरा-हिमवद्वषंधरे नवमकूटम् । ठाणा० । । सुरासूरक्ता-वापीनाम । जं० प्र० ३७१ ।
पिष्टादिनिरूपन्ना: दश. १८८। तन्दुलधवादिवल्लीनिसुरगणनरिंदम हिय-सुरगणनरेन्द्रमहितः-देवसमूहनृपपू- पन्ना । विपा. ४६ । काष्ठपिष्टनिष्पन्नः । उपा. ४९। जितः । आव० ७८८ ।
सुरादेव-वाराणस्यां गृहपतिः । ठाणा० ५०६ । महावीरस्य सुरगोव-सुरगोप:-इन्द्रगोपाभिधानो रक्तवर्णः कीटः ।
चतुर्थश्राद्धः । उपा० ३४ । ज्ञाता० १६० ।
सुरादेवी-सुरादेवी पश्चिमरुचकवास्तव्या दिक्कुमारी । सुरङ्गः-भूमिगृहम् । उत्त० ३७८ । नंदी० १६७ । आव० १२२। पाश्चात्यरुचकवास्तव्या द्वितीया दिक्कूमारीसूरट्र-सूराष्ट्र जनपदः । ज्ञाता० २० । नि. चू० प्र०
महतरिका । जं.प्र.३९ शिखरिणिवर्षधरे चतुर्थों ३०४ था।
कूटः । ठाणा० ७२ । निरयावल्यां चतुर्थवर्गऽष्टममध्यसुरत- मैथुनम् । ओघ० १०७ ।
यनम् । निरय० ३७ । सुरतानुबन्धि-मनःपरिचारण-सुरतानुबन्धिः परस्परं स- सुरादेवाकूड-सुरादेवीकूटम् । जं० प्र० २९६ । सुरादेवीभ्यासभ्यमनःसङ्कल्पकरणरूपम् । प्रज्ञा० ५५२ । कूट-सुरादेवोदिक्कुमारीकूटम् । जं० प्र० ३८१ । सुरत्तकणवीर-सुरक्तकणवीरं कुसमविशेषः । प्रभ० ५९ ।
| सुरासुरिया-भोजने अयं च सूरोऽयं च सूरो भूक्तां च सुरदत्त-उत्कृष्टमालापहृते गृहपतिः । प्रश्न. १०९ ।। यथेष्टमित्येवं या परिवेषणक्रिया सा सूरासूरिका । ज्ञाता. सुरनुचर- । ठाणा० २९७ ।
२५३ । सुरप्पिए-क्षयायतनम् । ज्ञाता० ९९ । सुरप्रियः-यक्षा
सुरिंदगोवग-सुरेन्द्रगोपक:-वर्षासु रक्तवर्णः क्षुद्रजन्तु, यतनविशेषः । अन्त० २ । सुरप्रियनामयक्षायतनम् । आव. ६२ ।
विशेषः । जं० प्र० २१२ ।। सुप्पिय-नानवनोद्याने यक्षः । निरय०३९ ।
सुरिवदत्त-तृतीयतीर्थकृतप्रथमभिक्षादाता । सम० १५१ । सरप्रिय-साकेतपुरे यक्षः । विशे. ४६६ ।
सुरेन्द्रदत्त:-इन्द्रदत्तराजस्यामात्यदुहितसम्भूतः कुमारः । सुरभकं- । ओघ० ११६ ।
उत्त० १४६ । सुरेन्द्रदत्तः-तितिक्षोदाहरणेऽमात्यपुत्रीजात: सुरभि-सुरभि:-शतग्रुः । बृ• प्र० १४३ आ ।
इन्द्रदत्तराजसुतः । आध० ७०२ । सुरभिउवल-सुरम्युपल:-गन्धपाषाणः । पिण्ड • ९ ।
सुरियाभ-सूरियाभ:-ज्ञातायां त्रयोदशमेऽध्ययनेऽतिदेशः। सुरभिगंधनाम-यदुदयाज्जन्तु शरीरेषु सुरभिगन्ध उपजायते
ज्ञाता० १८० । ज्ञातायां षोडशमेऽध्ययने अतिदेशः ।
ज्ञाता०२१० । ज्ञातायां त्रयोदशममध्ययने अतिदेशः। तत्सुरभिगन्धनाम । प्रज्ञा० ४७३ । सुरभिगंधकासाइया-सुरभिगन्धकषायद्रव्यपरिकमिता ल.
ज्ञाता. १७८ । नाट्यविधावतिदेशः । निगय० २६ । घुशारिका सुरभिगन्धकाषायिकी। जीवा० २५३ ।।
सुरूआ-मध्यमाचकवास्तव्या तृतीया दिक्कुमारिका । जं० सुरभिदाण-सुरभिदानं-सुगन्धिमद्जलम् । ज्ञाता० १६० ।
प्र० ३६१ । सुरभिपुर-श्रीमहावीरविहारक्षेत्रम् । आव० १९७ ।
सुरूचि-सुरूची रुढिगम्या आभरणविशेषो वा । प्रश्न० ७०। सुरयरिक्का-सुरतविरतः मुक्तमैथुनः । चउ० । | सुरूप-आंधानुमोदनायो श्रीनिलयपुरे राजपान्युपभोक्ता
( १९७०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org