________________
सुरूपविद्युन्मती ]
अल्पपरिचितसैद्धान्तिकशम्वकोषः, भा० ५
[सुवण्णजूहियाकुसुम
पणिक । पिण्ड० ४६ ।
दृष्टान्ते राजगृहे प्रसेनजिस्सस्करथिकपत्नी श्राविका । -किन्नरीविशेषः । प्रश्र. १० ।
आव० ६७६ । सुरूपा-भूतानन्दस्य तृतीयाऽग्रमहिणी । भग० ५०४ । सुलसुलायइ-झटति । तं । सुरूपा-मध्यरुचकवास्तव्या दिक्कुमारीप्रधाना। बाव० | सुलोचना-मानपिण्डोदाहरणे कौटुम्बिकगृहिणी। पिण्ड . १२३ । सुरूव-यशस्मत्कुलकरभार्या । ठाणा० ३९८ । भूतेन्द्रः । सुवग्गू-सुवल्गू-ईशानेन्द्रलोकपालस्य वरुणस्य विमानम् । ठाणा० ८५। सुरूपः । ज्ञाता० ११ । सुरूपः-भूतेन्द्रः।। भग० २०३ । सुवल्गूविजयः । जं० प्र० ३५७ । ठाणा० जीवा० १७४ । सुरूपः-दक्षिणनिकाये द्वितीयो व्यन्तरेन्द्रः। भग० १५८ ।
सुवच्छ-सुवत्सः-दक्षिणात्यऋन्दितव्यन्तराणामिन्द्रः। प्रज्ञा. सुरूवा-सुरूपा भूतानंदस्य तृतीयाऽग्रमहिषी । भग० ५०४।। ९ । क्रदेन्द्रः । ठाणा० ५५ । सूवत्सः विजयः। जं० सुरूपस्य तृतीयाऽग्रमहिषी । ठाणा• २०४ । दिक्कुमारी।। प्र० ३५२ । महत्तरिका । ठाणा० ३६१ । तृतीया दिक्कुमारिमह-सुबच्छा-सुवरसा-अधोलोकवास्तव्या दिक्कुमारी । आव० तरिका । ठाणा० १९८ । सुरूपा-तृतीयकुलकरपत्नी। १२१ । सुवरसा पञ्चमी दिक्कुमारी महत्तरिका । जं. आव० ११२ । धर्मकथायां चतुर्थवर्गेऽध्ययनम् । ज्ञाता | प्र० ३८८ । ठाणा० ८. । सुबत्सा-विमलकञ्चनकूटे २५२ । धर्म कथायां पञ्चमवर्गेऽध्ययनम् : ज्ञाता० २५२ ।। देवी । जं० प्र० ३५३ । सुरेंदवत्ते-सुरेन्द्रदत्तः-सम्भवजिनप्रथमभिक्षादाता । आव० सुवर्ज-त्रयोदशमसागरोपमस्थितिकं देवविमानम् । सम०
१४७ । सुलभबोहिय-सुलमबोधिक: बोधि:-जिनधर्मः प्राप्तिः सुवणमासा- । ज्ञाता. १०७ ।
सा सुलमा यस्य स सुलभबोषिकः । ठाणा• ६०। । सुवण्ण-सद्वर्णः ज्योतिष्कः ।' भग• ११५ । सुवर्णसुललिअ-सुललितं-स्वरघोलनाप्रकारेण सुष्ठु-अतिशयेन | पृथिवीभेदः । आचा० २९ । प्रवालांकुरसन्निभं । नि. खलतीव यत्, यदिवा यत् धोत्रेन्द्रियस्य शब्दस्पर्शनमतीव चू० प्र० १२५ आ । सुवर्णवर्णकृमिसूत्रभवं वस्त्रम् । सूक्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् । जं. बृ० दि० २०१ अ । षोडशकर्ममाषकनिष्पन्नः सुवर्णः । ०४. ।
अनु. १५५ । सुवर्ण:- सवर्णः ज्योतिष्क इति, सुवर्णकुमारो सुललिय-स्वरघोलनाप्रकारेण सुष्ठ-अतिशयेन ललतीव | वा । औप० १०० । ज्ञाता० ४६ । सुवर्ण-शोभनं यत् सुकुमालं तत् सुखलितम् । अनु० १३२ । । वर्ण विशिष्वणिकम् । उत्त० ३१६ । सुवर्णा:-शोम. सुलस-कालसौकरिसुतः अभयकुमारस्य सखा ।सूत्र० १७८।। नवर्णोपेतत्त्वाग्ज्योतिस्का यक्षराक्षसकिन्नराः । सम. " सुलसद्रहः । जं० प्र० ३०८, ३५५ ।। सुलसवह-देवकुरी चतुर्थो हृदः । ठाणा ३२६ । सुवण्णकारा-तृतीया श्रेणिः । जं० प्र० १९३ । सुलसा-दशमतीर्थकृतप्रथमा शिष्या । सम० १५२ ।
सुवण्णकूलाकूड-सुवर्ण कुलानदीकूटम् । जं० प्र० ३८१ । मापामिन्या षोडशतीर्थकुत्पूर्वभवनाम । सम० १५४ । स्मृ. तिविशेषः । आव• १५८ । महिलपुरे नागगाथापतेर्भार्या ।
सुवण्णखलगं-सुवर्णखलं-ग्रामविशेषः । आव० २०० । अन्त० ४। सुलसा-अमूढदृष्टिस्वोदाहरणे श्राविका ।
सुवण्णखोडीअ-सुवर्णखोरकः । श्राव. ४२१ । दश० १०२ । अम्बडपरिवाषकसमृद्धिरूपलम्यापि न सुवगगुलिया- । नि० चू० प्र० ३४८ छ । + संमोहं गता श्राविका । प्रमा० ६।। (?) १-१-३२ । सुवण्णजुहिया-सुवर्णयूथिका । प्रज्ञा० ३६१ । सुलसा । नि० चू० प्र० १५ अ । सुखसा-शिक्षायोग- सुवण्णजूहियाकुसुम-सुवर्णयूथिकाकुसुमम् ।जीवा० १९॥
( १९७१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org