________________
सुवण्णपास )
आचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[ सुविर
-
सुवण्णपास-सोपर्णेयपाएव:-गरुडसमीपः । उत्त० ४११ । । सुवर्णखुट्टिका- । नंदी० १५७ । सुवणभूमी-सुवर्णभूमिः । उत्त० १२७ । आव० १४८ ।
सुवर्णगुलिका-उदायननृपस्य प्रभावतीदेवीसत्का दत्ताभिसुबण्णवालुगा-सुवर्णवालुका-नदीविशेषः याव१९५ ।
धाना दासी । प्रभ० ८९ । सुवण्ण सद्दाल-सुवर्णशब्दालं सकिंकणीकं वस्त्रम् । जीवा०
सुवर्णचरितादि-आच्छादनम् । उत्त० ६५० । ४०४ । सुवर्णशब्दालं नूपुरादिनिर्घोषयुक्तः । जीवा०
सुवर्णछल्ली-त्वविशेषः । जीवा० १३६ । ४०४ ।
सवर्णपण-नाणकविशेषः । नंदी० १५६ । सुवण्णा -सुवर्णा:- गरुडकुमाराः । जं.प्र.२०१ । सुवर्णभूमी-यत्रजलमार्गेण गम्यते तत् । सूत्र ० १९६ । सुवण्णागर-सुवर्णाकरः । ज्ञाता. २२८ ।
सुवर्णकर:-यस्मिन्निरन्तरं महामूषासु सुवर्णदले प्रक्षिप्य सुवति-नस्यति । नि• चू० तृ० १६ छ ।
सुवर्णमुत्पाट्यते सः । जीवा० १२३ । सुवन्न-सुवर्णवर्णसूत्रम् । ३३८ । सुवर्णम् । प्रज्ञा० २७ । सुवाय-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० १०॥ सुवनकुमारा-सुवर्णकुमारा:-वैश्रमणस्याज्ञोपपातवचन नि- सुवासव-सुवासवः-वासवदत्तराजकुमारः । विपा० ९५ । द्देशवत्तिनो देवाः । भग० १९६ । भुवनपतिभेदविशेषः । । सुतासवः-विपाकदशानां द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् । प्रज्ञा०६६।
विपा० ८८। सुबन्नकुमारीओ-सुवन्नकुमार्य:-वैषमस्याज्ञोपपातवचननि. सुविक्कमे- । ठाणा० ३०२ । देशत्तिन्यो देव्यः । भगः १६६ ।
सुविणंत-स्वप्नान्तात:, विभागः, अवसानः । भग.७१२ । सुबन्नकोडी-सुवर्णकोटिक:- सुवर्णपुरुषः । आव० ४५२ । स्वप्न -स्थापकियानुगतार्थ विकल्पः । भग० ७१. । सुवन्नगारेय- । नि. चू० द्वि० ४२ था।
स्वप्नम् । आव० ४२६ । स्वप्न:-स्वप्नप्रतिपादको सुबन्नजुत्ति-कालविशेषः । शाता. ३० ।
ग्रन्थः । सूत्र. २१८ । सामान्यफलवान् । भग० ५४३ । सुवनदार-सिद्धायतने चतुर्थं द्वारम् । ठाणा० २३० । सुविणपसिणा- । नि• चू० प्र० १७७ श्रा। सुवन्नपाग-कलाविशेषः । ज्ञाता. ३० ।
सुविणपाढग-स्वप्नपाठकः । आव० ३४३ । सुवनभूमी-सागरस्थानम् ।बृ० प्र. ३९ अ । सुविणा-स्वप्नात पुष्पचूलाया इव या स्वप्ने वा या सुबन्नवासा-सुवर्णवर्षः । भग. १६६ ।
प्रतिपद्यते सा स्वप्ना । ठाणा. ४७३ । सुवन्नवुट्ठी-सुवर्णवृष्टिः । भग. १९९ ।
सुविणीअप्पा- सुविनीतात्मा-जन्मान्तरकृतविनयः-निरति. सुबन्नसिप्पी-सुवर्णशुक्तिका-सुवर्णमयी शुक्तिका । प्रज्ञा चारधर्माराधकः । दश. २४६ ।
सविधिस्वामी-तीर्थव्यवच्छे समयवातु । प्रशा० १९ । सुबन्नागर-सुवर्णाकरः । भग. १६६ ।
सुविनीयसंसाए-सुष्ठ-अतिशयेन विनीत:-अपनीत:-प्रसा. सुबप्प-सुववि जयः । ज. ० ३५७ ।
दितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयो-दोलायमानसुवप्पा- । ठाणा० ८०।
मानसात्मकोऽस्येति सुविनीतसंशयः, सुविनीता वा संसत्सुवर्ण-चत्वारि मधुरतृणफलान्येकः-श्वेत सर्षपः षोडशः | परिषदस्येति सुविनीतसंसत्क: बिनीतस्य हि स्वयमतिते एक धाम्यमाषफलं वे ते एका गुञ्जा पञ्च ता गुलाः | शयविनीतैव परिषद्भवति । उत्त० ६६ ।। एक कर्ममाषकः, षोडशकर्ममाषका एक सुवर्णः । जं. सुविभत्त-सुविभक्तः । सूर्य० २६ । सविभक्त:-सुविच्छि. प्र. २२६ ।
त्तिकः । ० प्र० २५ । सुवर्णकूल-ह्रदविशेषः । गणा• ७५ ।
ओ-सुविभक्तिक:-सविपिछत्तिक: ।जीवा० १५२॥ सुवर्णकूला-शिखरोवर्षघरे सप्तमकूटम् । ठाणा० ७२। सुविर-स्वप्तारं-स्वप्नशीलम् । बृ० प्र० २४८ मा । सुवर्णकुमा। ठाणा० ७५ ।
सुविर:-दोषवान् साधुः । ओघ० ९८ । ( ११७२)
PRAN
तिम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org