________________
सुविसाय
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ सुसमा
मुविसाय-विंशतिसागरोपमस्थितिकं देवविमानम् । सम० / धृतसत्पुरुषव्रतः । उत्त० २८१ । ३८ ।
सुव्वया-धर्मनाथमाता । सम० १५१ । आर्याविशेषः । सुविसुद्ध-सुविशुद्धः-निर्मल: । ज्ञाता० ६३ । ज्ञाता० १०७ । आर्याविशेषः । ज्ञाता० २०९ । आर्यासुविहि-सुविधि:-योगसङ्ग्रहे एकोनविंशतितमो योगः ।। विशेषः । ज्ञाता. २२६ । थार्या । निश्य० ३४ । आव० ६६४ । शोभनो विधिरस्येति सुविधिः, नवमजिनः, सुव्रता-धर्मजिनमाता । आव० १६० । सुव्रता। बाव. यस्मिन् गर्भगते सर्वविधिब्बेव विशेषतः कुशला जननीति ७६३ । सुव्रताः-शोभनानुव्रतधारकाः । वृ० तृ. २ अ । सुविधिः । आव० ५०३ ।
सुसंकय-सुसंस्कृत:-परमसंस्कारमुपनीतः । जीवा. (?) सुविहिअ- सुविहितं-सामायिकपञ्चमपर्यायः ।आव० ४७४। | सुसंजुत्त-सुसंयुक्तः-सावधान: । आव• ७१६ । सुविहिअकोटग-सविधिकोष्ठक सुसूत्रणा पूर्वकरचितोप. सुसंतुट्ठ-शुसन्तुष्टः-येन वा केन वा सन्तोषगामी । दश. रितन भागविशेष: । जं.प्र. १०७ । सुविधिकोष्ठकम् । २३१ । जीवा० २६९ ।
सुसंपरिग्गहिय-सुसम्परिपहीत:-सुष्ठ-अतिशयेन सम्यग्सुविहिता-साधवः । नि० चू० प्र० १५३ आ । मनागप्यचलनेन परिगृहीतः । जीवा० ३६१ । सुविहिय-सुष्ठ विहित-अनुष्ठितं यस्य सः सुविहितः । सुसंभंत-सुसम्भ्रात:-अत्याकुलः । उत्त० ४७४ । सम: १२७ । सुविहितः साधुः । ओघ० ४ । सुविहित:- | सुसंवरं-सुगुप्तम् । खोघ० १३९ । साधुः । आव० ५२० । शोभनं विहितं अनुष्ठानं यस्य सुसंहया-सुसंहता-सुश्लिष्य । जीवा० २७० । स सुविहितः-साधुः । आव० ६१६ । सविहितः-शोमना- सुसंहियं-सुसम्भृतम् । आव० ४०१ । नुष्ठान: । ओघ० १५६ । सुविहितः-शोभवं विहितं- सुसज-सुष्ठुप्रगुणम् । ज्ञाता० २२१ । अनुष्ठानं यस्येति साधुः । ओघ• ४ । सुविहित शोभनं सुसण्णाग-अलसो । नि० चु० प्र० १६३ । विहितं-शम्यग्दर्शनाद्यनुष्ठानम् । आचा० ३४ । सुविहितः सुसमण-सुशामन:-सुष्ठु-अतिशयेन शमन शान्तभावो यस्य शोभनं विहितमनुष्ठानं यस्य स । विशे० ५५५ ।। स । जं. प्र. १३१ । सुविही-छदारुआलिंदो । नि० चू० १० १९२ म। सुसमदुसम-काबविशेषः । आव० ५३९ । अङ्गणमण्डपिका । ६० तृ. २१२ अ।
सुसमदुसमा-सुषमदुःषमः-सागरोपमकोटाकोटीद्वयप्रमाण! सुवीर-षट्सागरोपमस्थितिकं देवविमानम् । सम० १२ । कालः । भग० २७५ । सुषमदुष्षमा-अवसपिण्यां तृतीसुवुट्ठि-सुवृष्टिः-धान्यादिनिम्पतिहेतुः । भग० १९९ ।। यारकः । आव० १२० । सुव्रत-लोमपिण्डदृष्टान्ते साधुः । पिण्ड० १३९ । सुसमदुस्समा-सुषमदुष्षमा दुष्टाः समा अस्यामिति दुष्षमा, सुव्वए-शोभनो निरतिचारतया सम्यग्मावानुगततया च सुषमा चासो दुष्षमा च सुषमदुष्षमा, सुषमानुभावबहन व्रतं-शीलं परिपालनात्मकस्येति सुव्रतम् । उत्त० २५१।। प्लास्प दुष्यममानुभावः । बं० प्र. ८६ । सुसमदुष्षमाऐश्वते आगामिन्या तीर्थकत । सम० १५४ ।
तृतीयारकः । ठाणा० ७७ । सुस्वता-बायाँ । निरय० ३० ।
सुसमसूसमा-सुषमा चासो सुषमा च सुषमासुषमा द्वयोः सुब्यत्त-सुव्रतं-सुव्यक्तम् । उत्त. ११३ ।
· समानर्थयोः प्रकृष्टार्थवाचकत्वादस्यन्त सुषमा, एकान्तसुव्यय-सुव्रत-अणुव्रतम् । प्रभ० १३६ । पद्मप्रभोः | सुखरूपोऽस्या एव प्रथमारक इति । जं. . ८६ । प्रथमशिष्यः । सम० १५२ । सुव्रतः । जं.३० १३५ । सुषमसुषमः-सागरोपमकोटाकोटीचतुष्टय प्रमाण: काला। एकाशीतिममहाग्रहः । ठाणा. ७६ । सुवत:-सवतः भग.२७१ । सुषमसुषमा-अत्यन्तसुखस्वरूपः प्रथमारकः । शोमतचितवनवितरणे वा । योप० ।०७ । सूखत:- ठाणा. २७ । मुषपसुषमा-प्रथमारका । ठाणा० ७७ । . समाधिज्ञाने शिशुनागश्रेष्ठिपुत्रः । आव० ७०७ । सुव्रत:- सुनमा-पुषमा-द्वितीयारकः । ठाणा० ७७ । सुष्टु
( १९७३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.