________________
सुयकरण ]
दश० १३६ । श्रूयत इति श्रुतं शब्द एव, भावश्रुत कारस्थात, कारणे कार्योपचाराद् श्रूयते वा अनेनास्मदस्मिन्वेति श्रुतं तदावरणकर्मक्षयोपशमः, आत्मैव वा श्रुतोपयोग परिणामानन्यत्वात् शृणोतीति श्रुतम् । ठाणा० ३४७ | सूभ्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम् ठाणा ० १२ । श्रुतं द्वादशाङ्गी रूपमहंत्प्रवचनम् । मग० ६ । स्मृतं प्रतिपादितं अनुचिन्तितं वा । म ० ६५ । स्मृतं - अनुष्यातम् । भग० १०० । स्मृतमिव स्मृतं स्पष्टप्रतिभा समावात् । मग० ३१६ | श्रुतं - आकणितम् । भग● १०० । श्रुतं वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृ. ष्टाचं ग्रहण हेतु रूपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दवाच्यं जलधारणाद्यर्थं क्रियासमर्थमित्यादिरूपतया प्रधानी कृतः समानपरिणामः, शब्दार्थ पर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः । प्रज्ञा० ५२६ । श्रुतंआकर्णितं श्रवधारितम् । उत्त० ८० । श्रुतं - सामायि कादिविन्दुमारान्तं शास्त्रम् । अव० ६०४ श्रुतं कषा योपशमहेतुः श्रुतान्ततोपदेशः । उत्त० ५०६ । श्रूयते तदिति श्रुतं - शब्दमात्रम् । उत्त० ५५६ | श्रुतं -आकणितं अवगतं अवधारितम् । आचा० ११ । श्रुतं याकणितम् । उत० २८४ । श्रुतः - श्रुतानुसारिणो विशिष्टः मतिविशेषः श्रुतः । विशे० २५२ । श्रुतम् । विशे० ४१६ । सुभ्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम् । ठाणा. ५२ । सुयकरणं श्रुतकरणं व्याकरणादिपरिज्ञानरूपोऽवस्थाविशे
aise कलापरिज्ञानरूपश्च उत्तरकरणे द्वितीयः । सूत्र०५ । सुयकेवली - श्रुतकेवली, सुयकेवली - पण्णवणं पडुच्च केवलीवद्भवति कथमुच्यते चउबिहे जाणणे य गहणे य तुले रागदोसे अनंतकास वज्रणया एकाणि दाराणि अष्णे य पयस्ये जहा केवली पण्णवेइ तहा सुबधरोऽवि । नि० चू० द्वि० १३९ अ ।
अल्पपरिचित संद्धान्तिक शव्दकोषः भा० ५
Jain Education International
सुयट्ठाण - श्रुतस्थानं - आचार्योऽहमित्यादिकम् । ९० । श्रुतस्थानं - गण्यादिः । पिण्ड० ९६ । मुयधम्म - श्रुतधर्मः श्रुतस्वभावः, बोधस्वभावत्वात् श्रुबोधश्च । आव० ८७ । श्रुतधर्मः - चारित्रधर्मः श्रुतंद्वादशाङ्गं तस्य धर्मः श्रुतधर्मः । दश० २३ । | श्रुतमेवआचारादिकं दुर्गतिप्रपत्तजीवधारणात् धम्र्मः श्रुधः । ठाणा० ५१५ । श्रुतमेव घर्मः श्रुतधम्मं :- स्वाध्यायः । ठाणा० १६४ | श्रुतधर्मः श्रुतस्य धर्म:- स्वभावः स च
सुयक्खंध - श्रतस्कन्धः - अध्ययनस मुशयचक्षणः । सम० सुधान- सुर्गात सुज्ञानं वा । सम० १८ ।
१०८ ।
सुयारिया
सुक्खायत्रम्म सुष्ठु वाध्यातो धर्मोऽस्येति स्यात धम्र्मा, संमारमीरुत्वाद्ययारोपित मारवाहीत्यर्थः । माचा० २४४ ॥
( अल्प० १४७ )
श्रुतं च तद्धर्मच श्रुतधर्मो जीवपर्यायः, सुगतो संयमे वा धारणाद् धर्मः श्रुतमुच्यते श्रुतं च तद्धर्मः श्रुतधर्मः । विशे० ५६१ । सुर्यनिस्सिए श्र ुतं कर्म्मतारानं निश्रितं आधिनम् श्रुतं वा निश्रितमनेनेति श्रुतनिश्रितम्, यत्पूर्वमेव श्रमकृतोप कारास्येदानीं पुनस्तदनपेक्षमेवानुप्रवर्त्तते तदवग्रहादिलक्षणं श्रुतनिश्रितम् । ठाणा० ५१ ।
सुयपय- तपदाभिषेयं - आचारादिशास्त्रम् । अनु० ३२ । सुयपरिवाडो- तपरिपाटो श्रतस्य विधिः । विशे० ५०० सुयपिच्छ शुकपिच्छं शुकस्य पतत्रम् । प्रज्ञा० ३६० । सुयपेट-त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । सुयबेंट- त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ । सुयभक्ती-त्र तभक्तिः - तबहुमानः, विपक्षित कर्मबन्धकार णम् एकोनविंशतितमस्थानकम् । आव० ११९ । श्रुत भक्तियुक्तता - प्रवचनप्रभावना श्रतभक्तिः प्रवचनप्रभावना तया च निर्वासितवान् श्र सबहुमानेन ज्ञाता० १२२ । सुयभावभासा - श्रलभावभाषा, भाषाभेदः । दश० २०८ । सुर्यसुहगुज्झद्धरागसरिस - शुकमुखस्य गुञ्जार्धस्य रागेण सदृशो रागः । शता० २३१ । सुयवेध - तृणविशेषः । प्रज्ञा० ३३ । सुयसागर - ऐखते आगामिन्यां नयम तीर्थकृत् । १५४ ।
च
सम●
[ सुरंगा
पिण्ड ०
( ११६६ )
सुयाल-सुकालः । भगः १६९ । सुयी पश्चवशमजिनस्य प्रथम शिष्या । सम० १५२ । सुरंगा - सुरङ्गा । आव० ५६०, ६७७ :
For Private & Personal Use Only
| ओघ० १७७ ।
www.jainelibrary.org