________________
सुमणातिका ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ सुय
सुमना-नागमित्रस्य चतुर्थाऽग्रमहिषी । भग० ५०४ । । शान्तिजिनप्रथमभिक्षादाता । आव० १४७ । मल्लिनाथ. सुमना:-शोभनं मनो यस्याः सकाशादू भवति सा सुपना:।। सहप्रव्रजकः तृतीयो राजकुमारः । ज्ञाता० १५ । ज० प्र० ३३६ । सुमना:-दक्षिणपूर्वरतिकरपर्वतस्य पूर्वस्यां | शान्तिनाथ जिन प्रथमभिक्षादाता । सम० १५१ । पञ्चमशकदेवेन्द्रस्य पद्मनामिकाया अग्रमहिष्याः राजधानी ।। जिनपूर्वभवनाम । सम० १५१ । जीवा० ३६५ । शोमनं मनो यस्याः सकाशाद् भवति | सुमित्तविजए सुमित्रविजयः-सगरचक्रीपिता । आव. सा मुमना। जम्ब्वाः सुदर्शनायाः अष्टमं नाम । जीवा० २६६ । समनाः कालवालेन्द्रस्य चतुर्थाऽग्रमहिषी । सुमित्तु-सुमित्र:-मुनिसुव्रतपिता । आव० १६१ । ठाणा० २०४ । सुमनसः-मनःकालुष्याभावात् सौमनसः । सुमुख-अभिष्टवक्ता पुरुषः । ठाणा० ४३ ।
सुमुह-यादवविशेषः । ज्ञाता० २१३ । अन्तकृद्दशाना सुमणातिया-अन्तकृद्दशानां सप्तमवर्गस्य द्वादशममध्यय. तृतीयवर्गस्य नवममध्ययनम् । अन्त० ३ । अन्तकृद्दनमू । अन्त. २५ ।।
शायामणगारः । अन्त० १४ । सुमुखः यदोरपत्त्यः । सुमणुभद्द-सुमनोभद्रः-चम्पायां जितशत्रोः पुत्रः युवराज:- प्रश्न. ७३ । सुमुखः-हस्तिनागपुरे गाथापतिः । विपा० धर्मघोषशिष्यः । उत्त० ९२ । समनोभद्रः-अरुणोदे समुद्रे देवविशेषः । जीवा० ३६७ ।
सुमेघा-उवलोकवास्तव्या दिक्कुमारी । आव० १२२ । सुमतिस्वामी-पस्थे तज्जन्या व्यवहारकारक: तीर्थकरः। सुमेहा-सुमेघा तृतीया दिक्कुमारीमहत्तरिका । ज० प्र० नंदी० १५८ ।
३८८ सुमत्तओ-साधारणबादरवनस्पतिकायविशेषः । प्रशा. सुयंगा-श्रुतं-श्रुतज्ञानं अङ्ग-कारणं यस्याः सा श्रुताङ्गाः, सुमना-वापीनाम । जं० प्र० ३७. ।
अहिंसाया नवमं नाम । प्रश्न. ९९ । मुमनोभद्रा-यक्षभेदविशेषः । प्रज्ञा० ७. । सुय-श्रुतं-विशिष्टमत्यंशरूपः । ठाणा० ३४८ । श्रुतंसुमरणीया-स्मतव्या । च । .
द्वादशाङ्गम् । ठाणा ५२ । श्रूयते तदिति श्रुतं-शब्द सुमरुत-अन्तकृद्दशानां सप्तमवर्गस्य षण्ठममध्य यनम् एव स च भावश्रुतकारणम् । ठाणा० ४६ । श्रुतंअन्त० २५ ।
ग्रंथः । ठाणा० ४४५ । श्रुतम् । विशे० ४२३ । श्रूयत सुमहंदो।-सुमहान् दोषः । ओघ० २२१ ।
इति श्रुतं शब्द एव, भावश्रुतकारणत्वात्, श्रूयतेऽनेनेति सुमह-सुमहानु-प्रतिशयगुरुरत्युच्चः । उत्त० ३५२ । श्रुतं तदावरणक्षयोपशमः, श्रूयतेऽस्मादिति श्रुतं, तदा सुमहु-बनस्पतिकायविशेषः । भग० ८०४ ।
वरणक्षयोपशमः, श्रूयतेऽस्मिन्निति वा क्षयोपशमः, शृणो सुमागह-सुमागधः-राष्ट्रकविशेषः । आव० २१९ । . तीति वाऽऽत्मैव तदुपयोगानन्यवाद । आव. ७ । सुमिणतयं-स्वप्नान्तः । आव० ७०२ ।
श्रूयत इति श्रुतं द्रव्यश्रुतरूपं शब्द इत्यर्थः, स च संकेतन समिणतियं स्वप्नान्तिकं स्वप्नप्रत्ययं कर्म । सूर्य० १२। विषयपरोपदेशरूपः श्रुतग्रन्थात्मकश्च । विशेः ६५ । सुमिण-स्वप्न:-निन्द्रावशविकल्पज्ञानः । सम० १७ । श्रुतं-मानं, बोधरूपम् । विशे० ९०७ । श्रुतं-वक्तृस्वप्न-स्वप्नफलाविर्भावकम् । सम० ४६ । स्वप्न- गतश्रुतोपयोगरूपम् । विशे० ६५ । श्रुतं-द्वितीया स्वप्नफलमुपचरात् स्वप्नम् । सम्० १८ । स्वप्न:- परिज्ञा । व्य० दि० ३९१ व । अवर्ण-श्रुतं-अभिन निद्राविक्रमः । प्रभ० १०१ ।।
लाषप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः । अनु० २। सुमिणगर्दसणोवम-स्वप्नदर्शनोपमः । उत्त० ३२६ । शक:-कीरः । प्रभ०८ । श्रुतं-प्रतिविशिष्टार्थ प्रतिपादसुमिणपाढए- । ज्ञाता० २० ।
नफलं वाग्योगमात्र, भगवता निसृष्टमास्मीयश्रवणकोटरसमित्त-द्वितीयचक्रवति पिता । समः १
- प्रविष्ट क्षायोपमिकभावपरिणामाविर्भावकारणं श्रतम । ( ११६८)
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org