________________
सुभद्दावे ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ सुमणा
दृष्टान्त कायोत्सर्गकारिणीजिनदत्तश्रेष्ठिसुता परमश्राविका । | सुभूमिभाग-उद्यानम् । ज्ञाता० १६६ । पृष्ठचम्पाया आव० ७६९ । सुभद्रा-प्रियचन्द्रराज्ञी । विपा० ६५ ।। मुद्यानविशेषः । उत्त० ३२३ । उद्यान विशेषः । ज्ञाता जिनदत्तसुधावकस्य पुत्री सुभद्रा । दश० ४७ । सुभद्राशोभनं भद्रं-कल्याणं यस्याः सा सकलकालं कल्याण- सुभोगा-तृतीया दिक्कुमारी । जं० प्र० ३८३ । सुभोगाभागिनी । (?) । जम्ब्वा:-सुदर्शनायाः पञ्चमं नाम । जीवा. अधोलोकवास्तव्या दिक्कुमारी । बाव० १२१ । २६६ । सुभद्रा-सस्योदाहरणे शौर्यपुरे धनञ्जयश्रेष्ठिमार्या। सुभोम-ग्रामविशेषः । आव० २१८ । भरते भागामिआव. ७०५ । वैरोचनेन्द्रस्य द्वितीयाऽयमहिषी। ठाणा. न्यामुत्सपिण्यां द्वितीयकुलकरः । ठाणा० ३९८ ।। २०४ । अन्तकृद्दशानां सप्तमवर्गस्य दशममध्ययनम् । सुमंगल-विमसवाहनराज्ञो नोदितोमुनिः । भम० ६८९ । अन्त० २५ ।
ऐरवते आगामिन्यां प्रथमतीर्थकृत् । सम० १५४ । सुभद्दावे-मुण्डयेत् । गणिः ।
सुमङ्गल:-शिक्षायोगहष्टान्ते जितशत्रुराजपुत्रः । आव० सुभद्र-यक्षभेदविशेषः । प्रज्ञा० ७० ।
६७८ । सुमङ्गलः-ग्रामविशेषः । आव २२५ । सुभद्रा-वापीविशेषः । जं० प्र० ३७० । कृष्णवासुदेव- सुमंगला-भरतमाता । आव० १६१ । प्रथमचक्रवर्तेभागिनी अर्जुनपत्नी। प्रभ० ५९ । भरतचक्र नी- माता । सम० १५२ । रस्नम् । जं० प्र० २५२, २७२ । अनुशिष्टधामुदाहर. | सुमई-सुमतिः-प्रथमकुलकरः । ६० प्र० १३२ । शोमः णम् । व्य० प्र० ११७ अ ।
ना मतिरस्येति सुमतिः-पञ्चमजिनः, यस्मिन् पर्भगते सभफास-द्विसागरोपमस्थिर्क देवविमानम् । सम०८। जननी सर्वत्र विनिश्चयेषु अतीव मतिसंपन्ना जाताऽत। सुभर-कुब्वासहेत्यर्थः । नि० चू० प्र० ३३२ बा। सुमतिः । थाव० ५०२ । सुमतिः-धुतिमतिविषये मुख्या सुभलेस-द्विसापरोपमस्थितिकं देवविमानम् । सम० ८। पाण्डववंशे कनिष्ठा पाण्डुसेणराजपुत्री । बाव० ७०८। सुभवण्ण-द्विसागरोपस्थितिकं देवविमानम् । सम० ८। ऐरवते आगामिन्यो दशमकुलकरः । सम० १५३ । सुभा-रमणिज्मविजये राजधानी । जं. प्र. ३१२ । | सुमउयं- । शाता० २० । शुभा-वैरोचनेन्द्रस्य प्रथमऽप्रमहिषी। भग० ५०३ । सुमण-सुमनः-नन्दीश्वरोदे समुद्रे देवविशेष।। जीवा० शुभा- । ठाणा• ८० । शुभफला । जं.प्र.४६ । ३६५ । स्वप्ना-निद्राविकृतविज्ञान प्रतिभातार्थविशेषः । सुभासियं-शोभनव्यक्तवाररूपं सुभाषितं शुभाश्रितं सुखा. ठाणा ५०२ । शोभनं-धर्मध्यानादिप्रवृति वृतं मनोऽस्येत्ति श्रितं सुधाश्रितम् । प्रभ० ११४ (१)।
सुमनः । आव. ३६५ । इशानेन्द्रलोकपालस्य सोमस्य सुभासुभ-शुभाशुभं दुभिक्षादि । ओघ० १३५ । विमानम् । भग० २०३ । सुमन:-शोमनं मनो यस्याऽसी। सुभिक्ख-सुभिक्ष-सुकालः-भिक्षुकाणां भिक्षासमृदि।। जीवा० २४३ । सुमनः शोभनमनः । उत्त० ३८५ । भग. १९९ ।
सुमनः रुचकसमुद्रे पूर्वार्धाधिपतिर्देवः । नावा० ३६८ । सुभूम-चक्रवर्तीः । भग०७५३ । अष्टमचक्रवर्ती । सम० सुमनसः-पुष्पाणि । ओघ० ७५ । १५२ । आगामिन्यो द्वितीयकुलकर । सम० १५३ । । समणभट्ट-सूमनोभद्रः-अन्तकृशानां षष्ठमवर्गस्य द्वादशमः मानित्रियः । सूत्र० १७३ । कार्तवीयसुतः निःसप्तकृत्त्वो मध्ययनम् । अन्त०१८ । चम्पायां मशकहतः । मर। ब्रह्मणा व्यापादिताः । सूत्र० १७० । सुमोमः-अष्टम- सूमनोमद्रः-वैश्रमणस्य पुत्रस्थानीयो देवः । भग० २००। चक्रवर्ती। आव. १५६ । सुभूमः-कार्तवीर्यपल्या। सुमनोभद्रः । अन्त. २३ । संभ्रमेण सुखेन पलिता । आव ३९२ । सुभूमा-अष्टम- सुमणस-वल्लीविशेषः । प्रशा० ३२ । सुमनसा-नन्दीश्वर चक्रवर्ती । जीवा० १२१ ।
रोदे समुद्रे देवविशेषः । जीवा० ३६५ । सुभूमिभाए-चम्पायामुद्यानम् । ज्ञाता० ९१ । समणा-सप्तमतीर्थकृतस्य प्रथमा शिष्या । सम० १५२ ।
( ११६७ )
स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org