________________
सुबाहुकुमार ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ सुभहा
सुबाहुकुमार-सुबाहुकुमारः । विपा० ९. । | १७७ । ज्ञाता० ६६ । सुबाहू-सुबाहुः-विपाकदशाना द्वितीयश्रुतष्कन्धे प्रथममध्यः | सुभगा-वल्लीविशेषः । प्रज्ञा० ३२ । त्रीन्द्रियविशेषः । यनम् । विपा० ८६ ।
प्रशा• ४२ । भूनेन्द्रस्य चतुर्थाऽयमहिषी । ठाणा० २०४ । सुबीए-सुपीतः । ५. प्र. ४९।।
सुरूपभूतेन्द्रस्य चतुर्थाऽप्रमहिषी । भग० ५०४ । सुभगंसुबुद्धि-सगरचके महामात्यः । नंदी० २४१ । सुबुद्धि- पविशेषः । जं० प्र०२६ । धर्मकथायां पञ्चमवर्गेऽध्यय. मंत्ति । नि० चू० प्र० ११६ अ । सुबुद्धिः- । (१) नम् । ज्ञाता० २५२ ।
सुभगाकर-दुर्भगमपि सुभगमाकरोतीति विद्याविशेषः । सुबुद्धी-सुबुद्धिः मन्त्रीविशेषः । ओघ १० । सुबुद्धिः- सूत्र. ३१९ । महाबलराज्ञोऽमात्यः । आव० ११६ । सुबुद्धिः-गजपुरे सुमजोग-शुभयोगः-उपयुक्ततया प्रत्युपेक्षादिकरणम् । नगर श्रेष्ठी । आव० १४५ । सुबुद्धिः-विजयबलदेवपूर्व- भग• ३२ ।। भवनाम आव० १६३ टी०। प्रतिबुद्धिनामराजस्य मन्त्री। सुभणाम-शुभनाम-यदुदयाद्नाभेरुपरितना अवयवाः शुभा ज्ञाता० १३० । चम्पायो जितशत्रोरमात्यः । ज्ञाता० __ जायन्ते तत्शुमनाम । प्रशा. ४७४ । १७३ । सचिवविशेषः । नि० चू० प्र० ३५१ था। सुभद्द-द्वितीयवासुदेवधर्माचार्यः । सम. १५३ । सभद्र:सुब्भ-रूप्यविशेषः । राज. २८ । रूप्यविशेषः । जं. सहजनीनगर्या सार्थवाहः । विपा० ६५। द्वितीयौवेकप्र. २९१ ।
प्रतस्तट: । ठाणा० ४५३ । अरुणोदे समुद्रे देवविशेषः । सुभिदुन्भि-शुभाशुभः । प्रभ० १६० ।
जीवा० ३६७ । षोडशमसागरोपमस्थितिकं देवविमानम् । सुमिसद्द-शुभशब्दः । ज्ञाता. १७४ । शुभशब्दः । सम० ३२ । शुभद्र:-द्विपृष्ठवासुदेवधर्माचार्यः । आव० प्रशा० । २८९ ।
१६३ टी० । निण्यावल्यां द्वितीयवर्गे चतुर्थ ममभ्ययनम् । सुभिसहपरिणाम-शुभशब्दपरिणामः । जीवा० ३७१।। निरया० १९ । अचलपुरीय: कौटुम्बिकः । मरः । सुब्भिसद्दि-सुभशब्दो मनोज्ञाः । ठाणा० २५ । सुमहा-वतिरोयणेन्द्रस्य द्वितोयाऽप्रमहिषी । भग० ५०४ । सुब्भी-जं भोयणं वण्णगंधरसफासेहिं सुभेहिं उववेतं तं नागवित्रस्य द्वितीयाऽयमहिषी । भग० ५०४ । द्वितीयसुब्भि । नि० चू० प्र० १५० मा ।
बलदेवमाता । सम• १५२ । प्रथमचक्रिणो हस्तिरत्नम् । सुभ-सुभवडेंसगे सींहासनम् । ज्ञाता० २५१ । शुभं- सम० १५२ । कालवालस्य द्वितीयाऽग्रमहिषी । ठाणा निरपायम् । पिण्ड० २१ । शुभं-मङ्गलभूतम् । जीवा० २०४ । शुभद्रा-इहलोके कायोत्सर्गफलदृष्टान्ते जिनदत्त१८८ । शुभफलम् । जीवा० २०१ । सभं-सामायिकस्य श्रेष्ठिसुता । आव० ७६६ । प्रतिमाविशेषः, तपविशेषः । षष्ठपर्याय: । आव० ४७४ । सुभगः-सौर्भाग्ययुक्तः । बोप० ३१ । अन्तकृद्दशानां सप्तमवर्गस्य दशममध्यय. सूर्य० २६२ । शुभ-पुण्यम् । आव० ५६२ । शुभं- नम् । अन्त० २५ । सुभद्रा-वणिग्ग्रामे विजयमित्र. अर्थावहम् । भग० १६३ । जलरुहविशेषः । प्रज्ञा.३३ । सार्थवाहमार्या । विपा० ४६ ।. सुभद्रा-बलराज्ञी । द्वीसागरोपमस्थितिकं देवविमानम् । सम• ८ । नमि- विपा०६५ । सुभद्रा-विजयबलदेवमाता । आव० १६२ । नाथस्य प्रथमशिष्यः । सम० १५२ ।
सुभद्रा-मद्रस्य भारिया । निरय० २६ । सुमद्रा-योगसुभकंत-द्वीसागरोपमस्थितिकं देवविमानम् । सम० ८ । संग्रहेऽनिश्रितोपधानविषशे उजयिन्यो धष्ठिभार्या । आव.. सुभगंध-द्वीसागरोपमस्थितिकं देवविमानम् । सम० ८। ६७० । सुभद्रा-भद्राप्रतिमासमाप्रतिमा । ठाणा. ६५ ।. सुभा-सुभगम् । प्रज्ञा० ३७ । पद्मविशेषः । राज०८।
सुमद्रा-भद्राप्रतिमासमाप्रतिमा, द्वितीया प्रतिमा । ठाणा यदुव्यवशादनुपकृदपि सर्वस्य मन:प्रियो भवति तत्सम- १९५ । समद्रा। उत्त. ३५४ । पञ्चप्रतिमायां द्वितीया।। गनाम । प्रज्ञा० ४७४ । सभगं-पद्मविशेषः । जीवा. ठाणा० २९२ । सुभद्रा-इहलोके कायोत्सर्गफलमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org