________________
सुपरिवकत ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ सुबाहु
सुपरिषकंत-सुपराक्रान्तं सुपराकान्तजनितं कर्मव ।। ११२ । जीवा० २०१ ।
सुप्पदिण्णा-सुप्रदत्ता-दक्षिणरुचकवास्तव्या दिक्कुमारी । सुपरीक्ष्यकारी- । शाव. ७६ ।
आव. १२२ । सुपरून्ने- । ज्ञाता• २४० ।
सुप्पबद्ध अष्टमवेयकविमानप्रस्तटः । ठाणा० ४५३ । सुपावय-सुपापकम् । उत्त० ३६१ ।
सुप्पबुद्धा-सुष्ठु-अतिशयेन प्रबुद्धा-उत्फुल्ला सा सुप्रबुद्धा । सुपाप्त-ऐरवते भावितीर्यकृत् । सम. १५४ । ऐरवते ज० प्र० ३३६ । सुप्रबुद्धा सुष्ठु-अतिशयेन प्रबुद्धे व उत्सपिण्या तीर्थकृत । सम१५४ । भरते आगमिष्य प्रबुद्धाः मणिकनकरत्नानि निरन्तरं सर्वतश्वाकचिक्येन तृतीयतीर्थकृत् । सम० १५३ । भरतेऽतीतायामुत्सपिण्यां सर्वकाल मुनिन्द्राः, जम्ब्बा सुदर्शनायास्तृतीयं नाम । तृतीयकुलकरः । सम० १५० । शोभनानि पान्यस्येति जीवा० २६६ । सुप्रबुद्धा, दक्षिणरुचकवारत्तव्या तृतीया सुपाश्वः सप्तमजिनः, यस्मिन् गर्भगते जनन्यास्तीर्थकरानु- दिक्कुमारिका महत्तरिका । जं० प्र० ३९१ । सुप्रबुद्धाभावेन शोभनो पावर्ची जाताविति सुपाश्वः । आव. दक्षिणारुचकवास्तव्या दिक्कुमारी । आव २ १२२ । ५ ३ । भरते अतीतायामुत्सपिण्यो तृतीयकुलकरः । सुप्पभ-सुपभः चतुर्थबलदेवविशेषः । आव. १५६ । ठाणा० २६८ । १० भ० महावीरस्य पितृव्यः । आचा० आगामिन्यां तृतीयकुलकरः । सम. १५३ । भरते बा. ४२२ ।
गामिन्यामुल्सपिण्यां तृतीयकुलकरः । ठाणा० ३९८ । सुपासा-सुपार्शः पाश्वनाथशिष्यप्रशिष्या: । ठाणा० ४५७ । सुग्मः क्षोदवरद्वीपे पूर्वार्धाधिपतिर्देवः । जीवा० ३५५ । सुपोए-सुपीतः पञ्चममुहूर्त्तनाम । सूर्य. १४६ । पद्म समजिनः षष्ठजिनः । नंदी० ४७ । सम. १५४ । सुपुंख-बादशमसागरोपस्थितिकं देवविमानम् । सम० सुप्पभा-चतुर्थबलदेवमाता । सम० १५२ । द्वितीयतीर्थ.
कृत्शीबिका । सम० १५ । कालवालस्य तृतीयाऽनसुपुंड - द्वादशमसागरोपमस्थितिक देवविमानम् । सम. महिषो। ठाणा० २०४ । भुतानंदस्य षष्ठयममहिषी ।
भग० ५०४ । सुप्रभा-भद्रबलदेवमाता । वि. १६२। सुपुष्क-विंशतिसागरोपमस्थितिक देवविमानम् । सम०३९। सुप्पमाण- सु ग्माण-उचितप्रमाणः । औप० १० । सुपुष्पा-वापीनाम । जं. प्र. ३७१ ।
सुष्मसिद्धा-चतुर्थतीर्थकृत्शोबिका । सम. १५३ । सुपेसल-सुपेमलं नाम शोमनं प्रीति करं वा इति वृद्धाः | | सु प्रतिष्ठा-भाजनविधिविशेषः । जीवा० २६६ । ततश्च-सुपेशलं शोभनं प्रीतिकरं वा । उत्त• ३६१ । । सुमि-सुष्ठु सुखेन फण्यते-क्वाध्यते त कादिक यत्र सुप्प-गयकण्णाकारं । नि• चु० प्र० ६० आ। सूप्पम् ।। तस्पफ स्यालीपिठरादिमाजनम् । सूप० ११७ । प्रभ० ८ । सूर्पः । आचा• ७५ ।
सु-सुबन्धुः श्रोदामराजस्यामात्यः । विपा. ७०। सुष्पाण्णा सुतिज्ञा, दक्षिणरुचकवास्तव्या द्वितीया दि. सुबन्धुः । उत्त. ३०६ । कुमारीमहत्तरिका । जं०प्र० ३६१ ।
सुबंधुसचिव-भोगान्तरायविशेषे दृष्टान्तः । प्रज्ञा० ४६५ । सुष्पकत्तर-शूर्पकर्तरं शूर्पखण्डम् । उमा० २१ । सुबन्धू-प्रागामिन्यां सप्तमकुलकरः । सम० १५३ । सुप्पकोण-शूर्पकोणम् । बाव० २२४ ।
द्वितीयबलदेवपूर्वभवनाम । सम० १५३ । भरत आगा. सुप्पणह-शूप्पं मिनधान्यशोधक माजनविशेषवत् नखा यस्य मिन्यामुत्सपिण्यां सप्तमकुलकर। । ठाणा० ३९८ । स शूर्पणखः । ज.ता० १३३ ।
सुबंभ-एकादशसागरोपमस्थितिकं देवविमानम् । सम० १६। सुप्पणिहिइंदिए सुरणिहितेन्द्र य:-श्रोत्रादिमिढिमुग्युक्तः | सुबंभवेर-सुब्रह्मय-संयमः । सूक. २४२ । । दश. १९. ।
सुबाहु झापधाारणपोरिका । ज्ञाता. १४ । सुबाहुःसुप्पणिहिय-सुमणिहित-सुणिष,नवत् सुरक्षितम् । प्रभ० । बच निधारिण्यो: पुषः । आव. ११७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org