________________
सुधा ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[सुपरवकत
सुधा- । आचा० ३६।।
भग० ५२४ । सुप्रतिष्ठक-शरयन्त्रकं तच्चेह उपरिस्थापित. सुनंद- सुनन्दः- वासुपूज्यजिनप्रथमभिक्षादाता । आव• कलशादिकं ग्राह्यम् । भग० २८८ । सुप्रतिष्ठकः । जं. १४७ । सुनन्द:-हस्तिनापुराधिपतिः । विवा० ४ । प्र० ४१० । सुपतिष्ठकं -स्थापनकम् । जं० प्र० ११६ । अप्रमतीर्थकृत्पूर्वभवनाम । सम० १५३ । सुनन्दो चम्पायां सुप्रतिष्ठकः-पुष्पपात्रविशेषः । जं० प्र० १०१ । सुप्रति. श्रावकः । उत्त० १२३ ।
ष्ठक:- प्राधारविशेषः । जं. प्र. १५८ । सुपतिष्ठकः । सुनंदा-धनपालेभ्यस्य दुहिता । आव० २८९ । .
जं० प्र० ८२ । सुनंदी-सरसमृद्धिकः । ज्ञाता० ५८ ।
| सुरइट्ठपुर-सुरतिष्ठपुरं-नगरविशेषः । विपा० ४४ । सुनक्मत्त गोशालकशतके अनगारः । भग. ६७८ । | सुपइट्रय-सुरतिष्ठक-स्थापनकम् । प्रश्र० ८४ ।। सुन मत्र-वीरदेवकुशिष्य मुक्ततेजोलेश्यादग्धमुनिः । ज० प्र० सुपइट्टाभ-प्रष्टसागरोपमस्थितिकं देवविमानम् । सप० २२४ ।
१४ । सुनाम-पद्मनाभपुत्रः युवराजश्च । ज्ञाता० २१४ । सुइट्ठाभ-सप्तमलोकान्तिकविमानम् । ठाणा. ४३२ । सुन उण-सुनिपुणः सुसूक्ष्मः वा सुष्ठुनिश्चित गुणः । सम० | सपइटिअ-सुप्रतिष्ठितः-सत्प्रतिष्ठावान् । जं० प्र० १.९ ।
सुाइट्ठिय-सुष्ठु मनोजतया प्रतिष्ठित: सुप्रतिष्ठितः । सुनिच्छिय-सुनिश्चित:-जानदर्शनचारित्राणां यावजीवं | जीवा० २०६ । सुप्रतिष्ठिावान् । प्रभ० ८० । मया विराधना न कत्र्तव्येस्येवं सुष्टु निश्चितवान् यः | सुपइट्ठिय संहिए- । भग• ६१६ । स सुनिश्चितः । बृ० प्र० १३४ अ ।
सुक्खोतरसे-मुपक्वेक्षुरसमूलदलनिष्पन्नः सुपरवेक्षुरसः । सुनि म्य-सुनिमित- सुन्छु अधोमुवीकृतम् । भग
सु पहनास-सोमनाः प्रभाः ये सुखेन वा प्रश्न्यन्ते ये ते सुनिअगा- । ज्ञाता० १०२ ।
सुरमाः । शोभना आना:-बाञ्छा येषां ते स्वमाः, सुासो सुनिशीतं-मालितम् । दश. २६५ ।। सुखे। प्रायते श स्वन्ते च शिक्षयाने येते.सुप्रभशास्याः,
द्वारविवरणे धनश्रेष्ठिपुत्री । पिण्ड. १४४ । शासनानि वा प्रभशप्यानि-पूछाधान्यानि येते उन० ६३१ । सुन्दराकारा । जीवा. २७४ । नन्दपल्ली।। तथ' । पुप्रभाः शस्याश्च-प्रशसनीयाः : और० ४८ । मो. १६७ । सुन्दरी-प्राधायाः परावत्तितद्वारे तिलक सुपतिट-सावस्त्यां गाथापतिः । निरय. २३ । सुप्रतिष्ठा श्रेणिपत्नी । पिण्ड० १००।
पर्वतविशेषः । आव. ८२७ । सुन्दरीनन्दः-द्वेषे इष्टान्तः । उत्त० ६३१ । सुमतिटग- सुप्रतिष्ठक: आधारविशेषः । बोवा० २१३ । सुन्न शून्यः कर्तब्यमूड: । प्रभ० ६३ ।
सुपतिद्वाभ-सुप्रतिष्ठाभं अष्टमं शोकान्तिकविमानम् । सुन्न काल-शून्यकाल: नारकभवानुगतसंसारावस्थामकासस्य ग. २७१ । प्रथमो भेदः । भग. ७ ।
सुपतिट्टित-सुतिष्ठितं पिरम् । बोप० २११ । असुन्नघर-शून्यपहम । शाता.७९ ।
सुग्नत्ता-सुठ प्राप्ता वर्षवा स्याता तथैव सुठु-सूक्ष्मसुमागार-शूभ्यागार-द्वसित गृहम् । उत्त०६६५ ।। परिहावनेन प्रकर्षग सम्यगासेविता । दश०१३७ । सु. इट्ठ-सुप्रतिष्ठं महासेनराजधानी । विपा. ८२ ।। सुपम्ह नवस गरोपस्थितिक देवविमानम् । सम० १५॥
शानां पक्षमवगंध्य त्रयोदशममहाया। बता ठाणा...। सहमो विजयः। प्र०३५७ । १८ । शास्त्रीयद्वितीयमासनाम । सूर्य. १५३ । जीवा. सुपरक्कं -सुपराकान्त जनितं कर्म सकलसस्यमैत्रीसत्य२३४ ।
भाषणपरद्रश्यानपहारसुणीलादिरूपसुराकमजनितम् । ज. सुपट्टग-सुप्रतिष्ठकं स्थापनकं तच्चे हारोपितवारकादि । प्र० १.६ ।
(११६४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org