Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सुमणातिका ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ सुय
सुमना-नागमित्रस्य चतुर्थाऽग्रमहिषी । भग० ५०४ । । शान्तिजिनप्रथमभिक्षादाता । आव० १४७ । मल्लिनाथ. सुमना:-शोभनं मनो यस्याः सकाशादू भवति सा सुपना:।। सहप्रव्रजकः तृतीयो राजकुमारः । ज्ञाता० १५ । ज० प्र० ३३६ । सुमना:-दक्षिणपूर्वरतिकरपर्वतस्य पूर्वस्यां | शान्तिनाथ जिन प्रथमभिक्षादाता । सम० १५१ । पञ्चमशकदेवेन्द्रस्य पद्मनामिकाया अग्रमहिष्याः राजधानी ।। जिनपूर्वभवनाम । सम० १५१ । जीवा० ३६५ । शोमनं मनो यस्याः सकाशाद् भवति | सुमित्तविजए सुमित्रविजयः-सगरचक्रीपिता । आव. सा मुमना। जम्ब्वाः सुदर्शनायाः अष्टमं नाम । जीवा० २६६ । समनाः कालवालेन्द्रस्य चतुर्थाऽग्रमहिषी । सुमित्तु-सुमित्र:-मुनिसुव्रतपिता । आव० १६१ । ठाणा० २०४ । सुमनसः-मनःकालुष्याभावात् सौमनसः । सुमुख-अभिष्टवक्ता पुरुषः । ठाणा० ४३ ।
सुमुह-यादवविशेषः । ज्ञाता० २१३ । अन्तकृद्दशाना सुमणातिया-अन्तकृद्दशानां सप्तमवर्गस्य द्वादशममध्यय. तृतीयवर्गस्य नवममध्ययनम् । अन्त० ३ । अन्तकृद्दनमू । अन्त. २५ ।।
शायामणगारः । अन्त० १४ । सुमुखः यदोरपत्त्यः । सुमणुभद्द-सुमनोभद्रः-चम्पायां जितशत्रोः पुत्रः युवराज:- प्रश्न. ७३ । सुमुखः-हस्तिनागपुरे गाथापतिः । विपा० धर्मघोषशिष्यः । उत्त० ९२ । समनोभद्रः-अरुणोदे समुद्रे देवविशेषः । जीवा० ३६७ ।
सुमेघा-उवलोकवास्तव्या दिक्कुमारी । आव० १२२ । सुमतिस्वामी-पस्थे तज्जन्या व्यवहारकारक: तीर्थकरः। सुमेहा-सुमेघा तृतीया दिक्कुमारीमहत्तरिका । ज० प्र० नंदी० १५८ ।
३८८ सुमत्तओ-साधारणबादरवनस्पतिकायविशेषः । प्रशा. सुयंगा-श्रुतं-श्रुतज्ञानं अङ्ग-कारणं यस्याः सा श्रुताङ्गाः, सुमना-वापीनाम । जं० प्र० ३७. ।
अहिंसाया नवमं नाम । प्रश्न. ९९ । मुमनोभद्रा-यक्षभेदविशेषः । प्रज्ञा० ७. । सुय-श्रुतं-विशिष्टमत्यंशरूपः । ठाणा० ३४८ । श्रुतंसुमरणीया-स्मतव्या । च । .
द्वादशाङ्गम् । ठाणा ५२ । श्रूयते तदिति श्रुतं-शब्द सुमरुत-अन्तकृद्दशानां सप्तमवर्गस्य षण्ठममध्य यनम् एव स च भावश्रुतकारणम् । ठाणा० ४६ । श्रुतंअन्त० २५ ।
ग्रंथः । ठाणा० ४४५ । श्रुतम् । विशे० ४२३ । श्रूयत सुमहंदो।-सुमहान् दोषः । ओघ० २२१ ।
इति श्रुतं शब्द एव, भावश्रुतकारणत्वात्, श्रूयतेऽनेनेति सुमह-सुमहानु-प्रतिशयगुरुरत्युच्चः । उत्त० ३५२ । श्रुतं तदावरणक्षयोपशमः, श्रूयतेऽस्मादिति श्रुतं, तदा सुमहु-बनस्पतिकायविशेषः । भग० ८०४ ।
वरणक्षयोपशमः, श्रूयतेऽस्मिन्निति वा क्षयोपशमः, शृणो सुमागह-सुमागधः-राष्ट्रकविशेषः । आव० २१९ । . तीति वाऽऽत्मैव तदुपयोगानन्यवाद । आव. ७ । सुमिणतयं-स्वप्नान्तः । आव० ७०२ ।
श्रूयत इति श्रुतं द्रव्यश्रुतरूपं शब्द इत्यर्थः, स च संकेतन समिणतियं स्वप्नान्तिकं स्वप्नप्रत्ययं कर्म । सूर्य० १२। विषयपरोपदेशरूपः श्रुतग्रन्थात्मकश्च । विशेः ६५ । सुमिण-स्वप्न:-निन्द्रावशविकल्पज्ञानः । सम० १७ । श्रुतं-मानं, बोधरूपम् । विशे० ९०७ । श्रुतं-वक्तृस्वप्न-स्वप्नफलाविर्भावकम् । सम० ४६ । स्वप्न- गतश्रुतोपयोगरूपम् । विशे० ६५ । श्रुतं-द्वितीया स्वप्नफलमुपचरात् स्वप्नम् । सम्० १८ । स्वप्न:- परिज्ञा । व्य० दि० ३९१ व । अवर्ण-श्रुतं-अभिन निद्राविक्रमः । प्रभ० १०१ ।।
लाषप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः । अनु० २। सुमिणगर्दसणोवम-स्वप्नदर्शनोपमः । उत्त० ३२६ । शक:-कीरः । प्रभ०८ । श्रुतं-प्रतिविशिष्टार्थ प्रतिपादसुमिणपाढए- । ज्ञाता० २० ।
नफलं वाग्योगमात्र, भगवता निसृष्टमास्मीयश्रवणकोटरसमित्त-द्वितीयचक्रवति पिता । समः १
- प्रविष्ट क्षायोपमिकभावपरिणामाविर्भावकारणं श्रतम । ( ११६८)
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316