Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 170
________________ सुभद्दावे ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५ [ सुमणा दृष्टान्त कायोत्सर्गकारिणीजिनदत्तश्रेष्ठिसुता परमश्राविका । | सुभूमिभाग-उद्यानम् । ज्ञाता० १६६ । पृष्ठचम्पाया आव० ७६९ । सुभद्रा-प्रियचन्द्रराज्ञी । विपा० ६५ ।। मुद्यानविशेषः । उत्त० ३२३ । उद्यान विशेषः । ज्ञाता जिनदत्तसुधावकस्य पुत्री सुभद्रा । दश० ४७ । सुभद्राशोभनं भद्रं-कल्याणं यस्याः सा सकलकालं कल्याण- सुभोगा-तृतीया दिक्कुमारी । जं० प्र० ३८३ । सुभोगाभागिनी । (?) । जम्ब्वा:-सुदर्शनायाः पञ्चमं नाम । जीवा. अधोलोकवास्तव्या दिक्कुमारी । बाव० १२१ । २६६ । सुभद्रा-सस्योदाहरणे शौर्यपुरे धनञ्जयश्रेष्ठिमार्या। सुभोम-ग्रामविशेषः । आव० २१८ । भरते भागामिआव. ७०५ । वैरोचनेन्द्रस्य द्वितीयाऽयमहिषी। ठाणा. न्यामुत्सपिण्यां द्वितीयकुलकरः । ठाणा० ३९८ ।। २०४ । अन्तकृद्दशानां सप्तमवर्गस्य दशममध्ययनम् । सुमंगल-विमसवाहनराज्ञो नोदितोमुनिः । भम० ६८९ । अन्त० २५ । ऐरवते आगामिन्यां प्रथमतीर्थकृत् । सम० १५४ । सुभद्दावे-मुण्डयेत् । गणिः । सुमङ्गल:-शिक्षायोगहष्टान्ते जितशत्रुराजपुत्रः । आव० सुभद्र-यक्षभेदविशेषः । प्रज्ञा० ७० । ६७८ । सुमङ्गलः-ग्रामविशेषः । आव २२५ । सुभद्रा-वापीविशेषः । जं० प्र० ३७० । कृष्णवासुदेव- सुमंगला-भरतमाता । आव० १६१ । प्रथमचक्रवर्तेभागिनी अर्जुनपत्नी। प्रभ० ५९ । भरतचक्र नी- माता । सम० १५२ । रस्नम् । जं० प्र० २५२, २७२ । अनुशिष्टधामुदाहर. | सुमई-सुमतिः-प्रथमकुलकरः । ६० प्र० १३२ । शोमः णम् । व्य० प्र० ११७ अ । ना मतिरस्येति सुमतिः-पञ्चमजिनः, यस्मिन् पर्भगते सभफास-द्विसागरोपमस्थिर्क देवविमानम् । सम०८। जननी सर्वत्र विनिश्चयेषु अतीव मतिसंपन्ना जाताऽत। सुभर-कुब्वासहेत्यर्थः । नि० चू० प्र० ३३२ बा। सुमतिः । थाव० ५०२ । सुमतिः-धुतिमतिविषये मुख्या सुभलेस-द्विसापरोपमस्थितिकं देवविमानम् । सम० ८। पाण्डववंशे कनिष्ठा पाण्डुसेणराजपुत्री । बाव० ७०८। सुभवण्ण-द्विसागरोपस्थितिकं देवविमानम् । सम० ८। ऐरवते आगामिन्यो दशमकुलकरः । सम० १५३ । सुभा-रमणिज्मविजये राजधानी । जं. प्र. ३१२ । | सुमउयं- । शाता० २० । शुभा-वैरोचनेन्द्रस्य प्रथमऽप्रमहिषी। भग० ५०३ । सुमण-सुमनः-नन्दीश्वरोदे समुद्रे देवविशेष।। जीवा० शुभा- । ठाणा• ८० । शुभफला । जं.प्र.४६ । ३६५ । स्वप्ना-निद्राविकृतविज्ञान प्रतिभातार्थविशेषः । सुभासियं-शोभनव्यक्तवाररूपं सुभाषितं शुभाश्रितं सुखा. ठाणा ५०२ । शोभनं-धर्मध्यानादिप्रवृति वृतं मनोऽस्येत्ति श्रितं सुधाश्रितम् । प्रभ० ११४ (१)। सुमनः । आव. ३६५ । इशानेन्द्रलोकपालस्य सोमस्य सुभासुभ-शुभाशुभं दुभिक्षादि । ओघ० १३५ । विमानम् । भग० २०३ । सुमन:-शोमनं मनो यस्याऽसी। सुभिक्ख-सुभिक्ष-सुकालः-भिक्षुकाणां भिक्षासमृदि।। जीवा० २४३ । सुमनः शोभनमनः । उत्त० ३८५ । भग. १९९ । सुमनः रुचकसमुद्रे पूर्वार्धाधिपतिर्देवः । नावा० ३६८ । सुभूम-चक्रवर्तीः । भग०७५३ । अष्टमचक्रवर्ती । सम० सुमनसः-पुष्पाणि । ओघ० ७५ । १५२ । आगामिन्यो द्वितीयकुलकर । सम० १५३ । । समणभट्ट-सूमनोभद्रः-अन्तकृशानां षष्ठमवर्गस्य द्वादशमः मानित्रियः । सूत्र० १७३ । कार्तवीयसुतः निःसप्तकृत्त्वो मध्ययनम् । अन्त०१८ । चम्पायां मशकहतः । मर। ब्रह्मणा व्यापादिताः । सूत्र० १७० । सुमोमः-अष्टम- सूमनोमद्रः-वैश्रमणस्य पुत्रस्थानीयो देवः । भग० २००। चक्रवर्ती। आव. १५६ । सुभूमः-कार्तवीर्यपल्या। सुमनोभद्रः । अन्त. २३ । संभ्रमेण सुखेन पलिता । आव ३९२ । सुभूमा-अष्टम- सुमणस-वल्लीविशेषः । प्रशा० ३२ । सुमनसा-नन्दीश्वर चक्रवर्ती । जीवा० १२१ । रोदे समुद्रे देवविशेषः । जीवा० ३६५ । सुभूमिभाए-चम्पायामुद्यानम् । ज्ञाता० ९१ । समणा-सप्तमतीर्थकृतस्य प्रथमा शिष्या । सम० १५२ । ( ११६७ ) स Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316